Viśvaprakāśaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

śrīḥ |

viśvaprakāśaḥ

vidvadvaraśrīmaheśvaraviracitaḥ ||


namaḥ samyaksambuddhāya ||


stuvīmahi mahāmohakleśāntakabhipagvaram ||

traidhātukanidānajñaṁ sarvajñaṁ duḥkhahānaye ||1||

kalāvilāsānmakarandabindu-

mudrāṁ vinidre hṛdayārabinde ||

yā kalpayantī ramate kavīnāṁ

deṁvīṁ namasyāmi sarasvatīṁ tām ||2||

kavīndrakumudānandakandodgapasudhākaram ||

vācaspatimatisparddhiśemuṣīcandrikojjvalam ||3||

kṣubhyatkṣīrābdhikallolamālollāsiyaśaḥśriyam |

guruṁ vande jagadvandyaṁ guṇaratnaikarohaṇam ||4||

śrīsāhasāṅkanṛpateranavadyavaidya -

vodyātaraṅgapadamadvayameva bibhrit ||

yaścandracārucarito haricandranāmā

svavyākhyāyā carakatantramalañcakāra ||5||

āsīdasīmavasudhādhipavandanīye 

tasyānvaye sakalavaidyakalāvataṁsaḥ ||

śakrasya dasra iva gādhipurādhipasya

śrīkṛṣṇa ityamalakīrttilatāvitānaḥ ||6||

saṅkalpasambhavadanalpavikalpajalpa-

kalpānalākulitavādisahasrasindhuḥ ||

tarkatrayatrinayanastanayo yadīyo

dāmodaraḥ sapabhvdbhipajāṁ vareṇyaḥ ||7||

tasyābhavat mūnarudāravāco

vācaspatiśrīlalanāvilāsī ||

sadvaidyavidyānalinīdineśaḥ

śrīmaḍaṇaḥ satkumudākarenduḥ ||8||

yadbhrātṛjaḥ sakalavaidyakatattvaratna -

ratnākaraśriyamavāpya ca keśavo'bhūt ||

kīrtterniketanamanindyapadapramāṇa-

vākyaprapañcaracanācaturāgananaśrī ||9||

kṛṣṇasya cā'jani sutaḥ sminapuṇḍarīka -

paṇḍātapatraparabhāgayaśaḥparāgaḥ ||

śrībrahma ityavikalātmamukhārabindu-

sollāsalāsitarasārdrasarasvatīkaḥ ||10||

tasyātmajaḥ sarasakairavakāntakīrtiḥ

śrīmānmaheśvara iti prathitaḥ kavīndraḥ ||

niḥśeṣavāṅbhayamahārṇacapāradṛśvā

śabdāgamāmburuhapaṇḍaravirvabhūva ||11||

yaḥ sāhasāṅkacaritādimahāpravandha

nirmmāṇanaipuṇaguṇāgatagauravaśrīḥ ||

yo vaidyakatrayasarojasarojabandhu-

rbandhuḥ satāṁ sukavikairavakānanendu ||12||

iyaṁ kṛtistasya maheśvarasya

vaidagdhyasindhoḥ puruṣottaānām ||

dedīpyatāṁ hṛtkamaleṣu nitya-

mākalpamākalpitakaustubhakṣīḥ ||13||

labdhaiḥ kathañcidābhijātasuvarṇakāra-

līlena koṣavararatnadhiśabdaratnaiḥ ||

viśvaprakāśa iti kāñcanabandhaśobhāṁ

vibhranmayā'tra ghaṭito mukhakhaṇḍa epaḥ ||14||

kṣoṇīśvarodīritaśabdakoṣa-

ratākarāloḍanalālasānām ||

sevyaḥ kathaṁ naipa suvarṇaśailo

viśvaprakāśo vibudhādhipānām ||15||

bhogīndrakātyāyanasāhasāṅka-

vācaspativyāḍipuraḥsarāṇām ||

saviśvarūpāmalamaṅgalānāṁ

śubhāṅgagopālitabhāgurāṇām ||16||

koṣāvakāśāt prakaṭaprabhāva -

sambhāvitā'nardhyaguṇaḥ sa epaḥ ||

sampādayanneṣyati vāñchitārthāna

kathaṁ na cintāmaṇināṁ kavīnām ||17||

ā mitraśailacaramācalamekalādri -

kailāsa bhūmivalayādyadihā'sti kiñcit ||

ekatra sambhṛtamagocaraśabdaratna -

mālokyatāṁ tadakhilaṁ sudhiyaḥ kavīndrāḥ ||18||

yadyasti vāṅmayamahārṇavamanthanecchā

prāptuṁ padaṁ phaṇipateryadi kautukaṁ vaḥ ||

viśvaprakāśamaniśaṁ tadimaṁ niṣevya

sambhāvyatāṁ paramaśābdikaśesvaraśrīḥ ||19||

satāṁ pustakasambhārabhāramokṣaḥ kṛto mayā ||

nāmānuśāsanamidaṁ sampūrṇaṁ tanvatā'dbhutam ||20||

ekadvitricatuḥpañcaṣaḍvarṇānukramojjvalaiḥ ||

kāntādivargairnānārthasaṅgraho'yaṁ vitanyate ||21||

nānārthaḥ prathamānto'tra sarvatrādau pradarśitaḥ ||

saptamyanteṣu śabdeṣu vartamānaḥ suniścitaḥ ||22||

dṛṣṭāntena saha kkā'pi saptamyādhāra eva ca ||

spaṣṭāya liṅgabhedāya kkā'pyatra punaruktatā ||23||

kaikakam ||

ko brahmātmānilārkeṣu śamane sarvanāmni ca ||

pāvake ca mayūre ca sukhaśīrṣajaleṣu kam ||24||

kadvikam ||

akaṁ pāpe ca duḥkhe ca śako rājanyadeśayoḥ ||

vakastu vakapuṣpe syāt kadhe śrīde ca rakṣasi ||25||

śuko vyāsasute kīre rāvaṇasya ca mantriṇi ||

granthiparṇe śirīṣe ca śukaṁ syācchoṇake kkacit ||26||

dvikaḥ kāke ca koke ca sṛo bāṇānilotpale ||

arko'rkaparṇe sphaṭike ravau tāmre divaspatau ||27||

karkaḥ karke rāśibhede śuklāśve darpaṇe ghaṭe ||

tarkaḥ kāṅkṣāvitarkohakarmabhedeṣu kīrttyate ||28||

śloko yaśasi padye ca lokastu bhuvane jane ||

stoko'lpe cātake tokamaptyaputrayorapi ||29||

kokaścakre vṛke jyeṣṭhayāṁ kharjjūrīdumabhekayoḥ ||

roko dīptau bile rokaṁ naikākrayaṇabhedayoḥ ||30||

veko vidagdhe chekaśca viśvastamṛgapakṣiṇoḥ ||

reko vireke śaṅkāyāṁ rekaḥ syādavame'pi ca ||31||

kākaḥ syādvāyase vṛkṣaprabhede pīṭhasapiṁṇi ||

śirobakṣāline mānaviśeṣadīpabhedayoḥ ||32||

kākā syāt kākanāsāyāṁ kākolīkākajaṅghayoḥ ||

rakte kāyāṁ malapvāñca kākamācyāñca kīttiṁtā ||33||

kākaṁ strīratabandhe syāt kākānāmapi saṁhatau ||

pākaḥ śiśau jarāniṣṭhāpacanakledaneṣu ca ||34||

śāko dvīpāntare śaktau nṛpadrumaviśeṣayoḥ ||

śākaṁ haritake cāpi nākaḥ svargāntarikṣayoḥ ||35||

mūko'pyavāṅmatau dīne śūko'nukrośaśṛṅgayoḥ ||

bhūkaśchidre ca kāle ca bheko maṇḍūkameghayoḥ ||36||

ekantu kevalaṁ śreṣṭha itarasmiṁśca vācyavat ||

śaukaṁ śukasamūhe ca strīṇāñca karaṇāntare ||37||

aṅkaḥ sthāne'ntike mantau rūpakotsaṅgalakṣmasu ||

nāṭikādiparicchede citrayuddhe ca bhūṣaṇe ||38||

kaṅkaśchadmadvije khyāto lohapṛṣṭhakṛtāntayoḥ ||

vaṅkaḥ paryyāṇabhāge syānnadīpātre ca bhaṅgure ||39||

ṭaṅkaḥ kapitthabhede syānmānāntarakhanitrayoḥ ||

kope'sikośe jaṅghāyāṁ ṭaṅkaṇe grāvadāraṇe ||40||

raṅkastu kṛpaṇe malle paṅkaḥ darddamapāpayoḥ ||

nyaṅkurmṛge ṛṣau nākurvāmalūre girau munau ||41||

śaṅkuḥ kīle śive'sre ca saṁkhyāyādaprabhedayoḥ ||

kalkaḥ pāpāśaye pāpe dambhe viṭkiṭṭayorapi ||42||

valkantu vaklale khaṇḍe śalkaṁ śakalavalkayoḥ ||

śulkaṁ ghaṭṭādideye syājjāmāturbandhake'pi ca ||43||

niṣkamaṣṭādhikasvarṇaśate dīnārakarpayoḥ ||

vakṣo'laṅkaraṇe hemapātre hemapale'pi ca ||44||

muṣko'ṇḍakośe saṅghāte muṣko mokṣe ca pādaye ||

kiṣkurvitastau haste ca prakoṣṭhe kutsite'pi ca ||45||

trikākūpasya nemau syāt trikaṁ pṛṣṭhādhare traye ||

laṅkā rakṣaḥpurīśākhāśākinīkulaṭāsu ca ||46||

śaṅkā trāse vitarke ca rākā tu saridantare ||

kacchūnavarajakanyāpūrṇendupūrṇimāsu ca ||47||

katrikam ||

kanakaṁ campake svarṇe kiṁśuke nāgakeśare ||

dhuttūre kāñcanāre ca kālīye'pi kkacinmatam ||48||

karakastu karaṅke syāddāḍime ca kamaṇḍalau ||

pakṣibhede kare cāpi karakā ca ghanopale ||49||

narako niraye daitye sarakaḥ sīdhubhājane ||

acchinnādhvagapaṅkau ca sīdhupāne ca sīdhuni ||50||

khanakaścittatattvajñe sandhicaure ca mūṣike ||

janakaḥ pitṛrājarṣyoryutakaṁ saṁśaye yuge ||51||

yautake calanāgre ca strīvastrāñcalayuktayoḥ ||

kṛṣakaḥ karṣake phāle rajako dhāvake śuke ||52||

madhuko vandibhede syājjyeṣṭhayāddhe vihagāntare ||

madhukaṁ madhuparṇyāṁ syādanuko nipuṇālpayoḥ ||53||

vasukaḥ śivamallyāṁ syādarkkaparṇe ca romake ||

śiśukaḥ śiśumāre syādbālakolūpinorapi ||54||

kramukaḥ paṭṭikālodhre bhadre mustakapūgayoḥ ||

phale kārpāsikāyāśca kramuko brahmadāruṇi ||55||

bahukaḥ karkkaṭe'rkke ca dātyūhe jalakhātake ||

dhanikaḥ sādhudhanyākadhaveṣu dhanikā striyām ||56||

priyakaḥ pītaśāle syānnīpe citramṛge'lini ||

kaṅkume ca priyaṅgau ca pṛthukaścipiṭe śiśau ||57||

yamakaṁ yamaje śabdālaṅkāre saṁyame'pi ca ||

maśakaḥ kathyate kṣudrarogajantuviśeṣayoḥ ||58||

kulakantu paṭole syācchlokasambandhagucchake ||

kulakaḥ syāt kulaśreṣṭhe valmīke kākatinduke ||59||

tilakaṁ citrake prāhurlalāme tilakālake ||

rāgavidrumabhedepu lomni sauvarcale'pi ca ||60||

kuliko nāgabhede syād drubhede kulasattame ||

kuśikaḥ syānmunau tailaśeṣe sarjjākṣavṛkṣayoḥ ||61||

caṣakantu surāpātre madhumasyaprabhedayoḥ ||

caṭakaḥ kalaviṅke syāccaṭakā tatstryapatyayoḥ ||62||

kaṭakaṁ valaye sānau rājadhānīnitambayoḥ ||

sāmudralavaṇe dantamaṇḍale dantināmapi ||63||

kaṭukā kaṭurohiṇyāṁ vyoṣe'pi kaṭukaṁ smṛtam ||

culukaḥ prasutau bhāṇḍabhede culukavanmataḥ ||64||

pulakaḥ kṛmibhede syādgucchārkkamaṇidoṣayoḥ ||

gajānnapiṇḍe rāmāñce haritāle śilāntare ||65||

rucakaṁ maṅgaladravye grīvābharaṇadantayoḥ ||

utkaṭe bījapūre ca sauvarcalaviḍaṅgayoḥ ||66||

rocanāyāñca rucakamaśvābharaṇamālyayoḥ ||

kṣurakaḥ kokilākṣe syādgokṣure tilakadrume ||67||

kāmukaḥ kaname'śokapādape cātimuktake ||

pātukaḥ pātayālau syāt prapātajalahastinoḥ ||68||

ānakaḥ paṭahe bheryyāṁ mṛdaṅge svanadambude ||

āḍhakaṁ mānabhede syāt tuvaryyāmāḍhakī matā ||69||

kārakaḥ karttari proktaḥ karmmādāvapi kārakam ||

cārakaḥ pālake'śvādeḥ syāt sañcārakabandhayoḥ ||70||

tārakaḥ karṇadhāre syāddaitye ca dṛśi tārakam ||

kanīnikāyāṁ nakṣatre tārakaṁ tāraketi ca ||71||

vārako'śvagatāvaśvaviśeṣe ca niṣedhake ||

jāhako ghoṅkhamārjjārakhaṭvākāruṇḍikāsu ca ||72||

pāvako'gnau sadācāre vahnimanthe ca citrake ||

bhallātake viḍaṅge ca sāyakaḥ śarakhaṅgayoḥ ||73||

nāyako netari śreṣṭhe hāramadhyamaṇāvapi ||

prāṇakaḥ sattvajātīye jīvakadrumavelayoḥ ||74||

jālakaṁ korake proktaṁ kulāye jālinīphale ||

ānāye dambhabhede ca vastrabhede ca jālikā ||75||

bālako'gre śiśau keśe vājivāraṇabāladhau ||

aṅgulīyakahīverapārihāryyeṣu bālakam ||76||

vārddhakaṁ vṛddhasaṅghāte vṛddhatve vṛddhakarmmāṇi ||77||

yājako yājini khyāto yājako rājakuñjare ||

grāhako ghātavihage vyālānāñca grahītari ||78||

dārako bhedake'patye rātrakaṁ pañcarāke ||

yena veśyāgṛhe nīto vatsarastatra rātrakaḥ ||79||

lāsako'lasake lāsyakāriṇyapi mayūrake ||

śārkakaḥ śarkarāpiṇḍe dugdhaphene ca śārkakaḥ ||80||

hārakaḥ kitave caure gadyavijñānabhedayoḥ ||

sthāsakākhyā ca cārccikye jalāderapi budbude ||81||

drāvakastu śilābhede vidagdhe moṣake'pi ca ||

bhrāmako jambuke dhūrte sūryāvartāśmabhedayoḥ ||82||

piṇyākaḥ sihake hiṅgau tilacūrṇe'pi kuṅkume ||

pināko harakodaṇḍe pāṁśuvarṣatriśūlayoḥ ||83||

kāvṛkaḥ kṛkavākau syāpītamustakakokayoḥ ||

kṣārakaḥ pakṣimatsyādipiṭake jālake'pi ca ||84||

pāṭakaḥ syānmahākiṣkau kaṭakāntaravādyayoḥ ||

akṣādicālane mūladravyopacayavedhasoḥ ||85||

varākaḥ saṅgare śocye parāko vratakhaṅgayoḥ ||

pulākastucchadhānye syāt saṅkṣepe bhaktasikthake ||86||

vipākaḥ kīrttyate svādau pariṇāme ca durgatau ||

vipākaḥ pacane svede'pyasatkarmmaphale'pi ca ||87||

lampāko  lampaṭe deśe śimphākaḥ śaphamūrkhayoḥ ||

sampākastrkike dhṛṣṭe sampākaścaturaṅgule ||88||

mocakaḥ kadalīśigrunirmmocakavirāgiṣu ||

pecako  gajalāṅgūlamūlaparyyantaghūkayoḥ ||89||

mecako barhicandre syānmecakaḥ śyāmale'pi ca ||

timire kṛṣṇavarṇe tu mecakaṁ vācyavadbhavet ||90||

sūcakaḥ sīvanadravye bodhake vṛṣadaṁśake ||

piśune śuni kāke ca kecakaḥ sektṛmeghayoḥ ||91||

locako māṁsapiṇḍesyādakṣṇi tāre ca kaṅgule ||

lalāṭābharaṇe strīṇāṁ kadalīnīlavastrayoḥ ||92||

nirbuddhau karṇapūre ca maurvyā bhūślathacarmmaṇi ||

modako harṣake jñeyaḥ khādyabhede ca modakam ||93||

kholakaḥ pākavalmīkapūgakoṣaśirastrake ||

golako vidhavāputre jārācca maṇike guḍe ||94||

kūpako guṇavṛkṣe syāttailapātre kukundare ||

udapāne citāyāñca kūpikā'mbhogatopale ||95||

kūlakaḥ kṛmiśaile ca pratīrastūpayorapi ||

rūpakaṁ nāṭake dhūrte kāvyālaṅkaraṇe viduḥ ||96||

cṛtakaḥ kūpake'pyāmre sūtakaṁ rasajanmanoḥ ||

lūnakaḥ syāt paśau bhinne śūcakaḥ prāvaṭe rase ||97||

kīcako daityabhede syācchuṣkavaṁśe drumāntare ||

kīṭakaḥ kṛmibhede syānniṣṭhure kīṭako'nyavat ||98||

jīvakaḥ pītaśāle syāt kṣapaṇe vṛddhajīvini ||

sevini prāṇake'pyāhituṇḍike pādapāntare ||99||

ājīve jīvikāmāhurjīvantyāmapi kutracit ||

dīpakaṁ vāgalaṅkāre dīpako dīptikārake ||100||

cīrako dhikkrayālekhe ṣataṅyāṁ cīrikā matā ||

sevakastu praseve syādanujīvini cānyavat ||101||

aśoko vañjule māne drumaniḥśokayormataḥ ||

aśoko kaṭurohiṇyāmaśokaṁ pādape smṛtam ||102||

āloko darśane dyote āloko vandibhāṣaṇe ||

peṭakaṁ pustakādīnāṁ pañjūṣāṇāṁ kadambake ||103||

herako buddhabhede syānmahākālagaṇe'pi ca ||

dhenukaṁ karaṇe strīṇāṁ dhenūnāmapi saṁhatau ||104||

vivekaḥ syājjaladroṇyāṁ vicāre'pi rahasyapi ||

gairikaṁ kanake dhātau prasekaḥ secane cyutauḥ ||105||

vaijike śigrutaile ca hetau sadyo'ṅkure'pi ca |

korakaṁ kuḍmale vidyāt kakkolakamṛṇālayoḥ ||106||

kautukañcābhilāṣe syādutsave narmmaharpayoḥ ||

paramparāsamāyātamaṅgale ca kutūhale ||107||

vivare sūtragītādibhogakāleṣu ca smṛtam ||

kauśiko nakule vyālagrāhe gugguluśakrayoḥ ||108||

viśvāmitre ca kośāgryolūkayorapi kauśikaḥ ||

kauśikī caṇḍikāyāñca nadībhede ca kauśikī ||109||

pratīko'vayave proktaḥ pratikūlavilomayoḥ ||

bhūtīkamapi bhūnimbadīpyakarpūrakattṛṇe ||110||

abhīkaḥ kāmuke krūre kavau ca bhayavarjite ||

valmīko vāmalūre syānmunirogaviśeṣayoḥ ||111||

anīkantu priye proktaṁ vyalīko nāgare smṛtaḥ ||

vyalīkamapriyākāryye vailakṣyeṣvapi pīḍane ||112||

nālīkaṁ śarakhaṇḍe'bje nālīkaḥ śaraśalyayoḥ ||

alīkamapriye proktamalīkamanṛte'pi ca ||113||

anūkantu kule śīle'pyanūko gatajanmani ||

ulūkaḥ kuravinde syāt pecake jambhabhedini ||114||

śambūko gajakumbhānte daityabhede ca ghoṅgake ||

bandhūko bandhujīve syād bandhūkaḥ pītaśālake ||115||

maṇḍūkaṁ bandhubhede'pi dardure śoṇake biduḥ ||

maṇḍūkaparṇyāṁ maṇḍūkī varṇakaścāraṇe smṛtaḥ ||116||

vilepane candane ca varṇakaṁ syādathārbhakaḥ ||

ḍimbhe mūrkhe kṛśe bhrūṇe vartako'śvakhure khage ||117||

puṣpakaṁ prītikānetrarogayo ratnakaṅkaṇe ||

kuberasya vimāne ca kāśīśe ca rasāṅjane ||118||

lohe kāṁsye mṛdaṅgāraśakaṭayāmapi puṣpakam ||

pūrṇakaḥ svarṇacūḍe syānnāsācchinnyāntu pūrṇikā ||119||

darśakaḥ syāt pratīhāre darśayitṛpravīṇayoḥ ||

padmakaṁ padmakāṣṭebhabindujālakayorapi ||120||

dīpyakañcājamode syādyavānībarhicūḍayoḥ ||

sasyakaḥ syānmaṇau khaḍge nārikelasya cāntare ||121||

raktako mlānabandhūkaraktavastrānurāgiṣu ||

citrakaḥ syāttaruvyāghrabhedayorbheṣajāntare ||122||

vṛścikastu druṇe rāśau śūkakīṭe tathauṣadhe ||

aṁśukaṁ sūkṣmavastre syādvastramātrottarīyayoḥ ||123||

antikaṁ nikaṭe cullyāmantikā śītalauṣadhe ||

tathā jyeṣṭhabhaginyāñca nāṭayoktau kīrttyate'ntikā ||124||

svastiko maṅgaladravye catuṣkagṛhabhedayoḥ ||

piṣṭakasya vikāre ca svastiko rajatālike ||125||

kañcuko vāravāṇe syānnirmmoke kavace'pi ||

varddhāpakagṛhītāṅgasthitavastre ca colake ||126||

auṣadhau kañcukī cātha vañcakaḥ khaladhūrttayoḥ ||

jambūke gṛhababhrau ca guhyakaśchekanidhnayoḥ ||127||

bandhakaḥ syādvinimaye puścalyāṁ syācca bandhakī ||

gāndhikaṁ lekhake prāhuḥ sugandhivyavahāriṇi ||128||

granthikaṁ pippalīmūle granthikaṁ gugguludrume ||

mādreye ca karīre ca daivajñe ca prakīrttitam ||129||

vāhiko deśabhede'śve vāhikaṁ dhīrahiṅgunoḥ ||

anayorapi vāhlīlo yājñiko yājake kuśe ||130||

vārṣikaṁ trāyamāṇe syādvarpākālabhave'nyavat ||

khaṅgiko mahiṣīkṣīre phenasaunikayorapi ||131||

āhnikaṁ dinanirvartye bhojane nityakarmaṇi ||

guṇḍako maline dhūlau kaloktisnehapātrayoḥ ||132||

gaṇḍakaḥ khaḍgini khyātaḥ saṅkhayāvidyāprabhedayoḥ ||

avacchede'ntarāye ca gaṇḍakī saridantare ||133||

taṇḍakaḥ khañjane phene samāsaprāyavāci ca ||

gṛhadārau taruṣkandhamāyābahulayorapi ||134||

kaṇṭakaḥ kṣudraśatrau ca karmmasthānakadoṣyoḥ ||

romāñce ca drumāṅge ca kaṇṭako makare'pi ca ||135||

takṣakaḥ phaṇibhede ca barddhakidrumabhedayoḥ ||

pakṣakaḥ pārśvamātre ca pakṣadvāre ca pakṣakaḥ ||136||

śaṅkhakaṁ balaye kambau śiroroge ca śaṅkhakaḥ ||

nandako harikhaḍge syāddharṣake kulapālake ||137||

śītakaḥ śītakāle ca susthite dīrghasūtriṇi ||

uṣṇakastu nidāghe syāddāture kṣiprakāriṇi ||138||

ducchako gandhakuṭayāṁ syādvihārābhyavakāśayoḥ ||

dundukaḥ śoṇake krūre kṣullakaḥ svalpanīcayoḥ ||139||

piṣṭako netraroge syāddhānyādicamase'pi ca ||

bhasmakaṁ rogabhede syādviḍaṅgakaladhautayoḥ ||140||

tumbakaḥ syād bahugurudhūrttāyaskāntakāmuke ||

jambukaḥ śvāpade nīce pratīcīdikpatāvapi ||141||

kārmmukaṁ vaṁśadhanuṣoḥ karmmaśakte tu vācyavat ||

nirmmoko mokṣake vyomni sannāhe sarpakañcuke ||142||

ruḍukko vādyabhede syāddātyūhe madamattake ||

turuṣkaḥ sihlake mlecchajātau śrīvāsake kkacit ||143||

ikṣvākuḥ kaṭutumbyāñca sūryyavaṁśanṛpe'pi ca ||

kuṇṭhākuśca durādharpe duḥśīle ca bileśaye ||144||

kuṣākurmarkaṭe bhānau parottāpini pāvake ||

pṛdākurvṛścike vyāghre citrake ca sarīsṛpe ||145||

sṛdākuranile vajre dāvāgnau pratisūryyake ||

guraṅkuḥ pakṣijātau ca bhavennagnakavandinoḥ ||146||

triśaṅkuḥ śalabhe rājaviśeṣe vṛṣadaṁśake ||

palyaṅko mañcaparyyaṅkavṛṣīparyyastikāsu ca ||147||

karaṅko mastake śasyanārikelaphalāsthini ||

kalaṅko'ṅke'pavāde ca kālāyasamale'pi ca ||148||

bhālāṅkaḥ karapatre syācchākabhede ca rohite ||

mahālakṣaṇasampannapuruṣe kacchape hare ||149||

vṛṣāṅkaḥ śaṅkare sādhau bhallātakamahokṣayoḥ ||

mṛgāṅko mārute candre stabakaḥ śubhragucchayoḥ ||150||

ātaṅko rogasantāpaśaṅkāsu murajadhvanau ||

pālaṅkaḥ śallakīśākabhedayoḥ prājipakṣiṇi ||151||

alarko dhavalārke syādyogonmādini kukkure ||

udarka eṣyatkālīye phale madanakaṇṭake ||152||

samparkaḥ sarate pṛttkau vitarkaḥ saṁśayohayoḥ ||

ambikā pārvatīpāṇḍujananyorapi mātari ||153||

andhikā kaitave miśre sarṣapyāmapi kīrtyate ||

amlikā tantriḍīkāmlodgāracāṅgerikāsu ca ||154||

yūthikā'mlānake puṣpaviśeṣe'pi ca yūthikā ||

rājikāpi ca kedāre rājasarṣaparekhayoḥ ||155||

rasikāpi rasālāyāṁ kāñcīrasanayorapi ||

ruṇḍikā dvārapiṇḍayāñca dūtikāyāṁ raṇakṣitau ||156||

bhūmikā racanāyāṁ syānmūrtyantaraparigrahe ||

karṇikā karihastāgre karamadhyāṅgulāvapi ||157||

kramukādicchaṭāṁśe ca karṇikā karṇabhūṣaṇe ||

bījakośe sarojasya kuṭṭanyāmapi kutracit ||158||

karṇikā kathyate'tyantaṁ sūkṣmavastvagnimanthayoḥ ||

gaṇikā yūthikāveśyātarkārīkariṇīṣu ca ||159||

gaṇako'po ca daivajñe kārikānaṭayoṣiti ||

kṛtau vivaraṇaśloke yātanāyāñca kārikā ||160||

nāpitādikaśilpe'pi jālikā jālinīphale ||

bhaṭānāmaśmaracitāṅgarakṣiṇyāñca jālikā ||161||

girisāre jalaukāyāmapi syādvidhavāstriyām ||

jālikāḥ punaruddiṣṭo grāmakūṭe ca dhīvare ||162||

nīlikaā nīlinīkṣudrarogaśephālikāsvapi ||

kālikā yoginībhede kārṣṇye gauryyāṁ dhanāvalau ||163||

kramadeye vastumūlye bhūsarīnavameghayoḥ ||

paṭolaśākhāromālīmāṁsīkākīṣu kālikā ||164||

tathā vṛścikapatre'pi mālikā saridantare ||

graiveye puṣpamālāyāṁ pakṣimalle ca mālikā ||165||

bālikā bālukābālāpiccholākarṇabhūṣaṇe ||

tūlikā kathitā lekhyakūrcciṁkātūlaśayyayoḥ ||166||

cūlikā nāṭakasyā'ṅge karṇamūle ca dantināt ||

mallikā tṛṇaśūnye'pi mīnamṛtpātrabhedayoḥ ||167||

lalliko haṁsabhede syājjhillikā jhilikāpi ca ||

vilepane male jhillyāmātapasya ruci smṛtā ||168||

vālukā sikatāsu syādvālukantvailavāluke ||

nagnikā tu kumāryyāṁ syādatha kṣapaṇavandinoḥ ||169||

nagnako dhenukādhenau strīkareṇvoḥ prasūtayoḥ ||

reṇukāpi hareṇau syājjāmadagnistriyāmapi ||170||

jatukā jinapatrāyāṁ jatukaṁ hiṅgulākṣayoḥ ||

kūrccikā sūcikāyāñca tūlikāyāñca kuḍmale ||171||

kavāṭakuṭṭake kṣīravikṛtāvapi kūrccikā ||

mātṛkā dhātrikāmātrormātrikaṁ karaṇe'mbare ||172||

patākā vaijayantyāñca saubhāgye'ṅke dhvaje'pi ca ||

syāt putrikā puttalikā duhitroryāvatūlike ||173||

putrakaḥ śarabhe dhūrtte śailavṛkṣaprabhedayoḥ ||

uṣṭrikā mṛttikābhāṇḍabhede'pi karabhastriyām ||174||

ḍimbikā jalanimbe syānmoṇake kāmukastriyām ||

kāmikā nīlikāyāñca syamīko nākuvṛkṣayoḥ ||175||

dūṣikā tūlikāyāñca dūṣikā netrayormale ||

ūrmmikā cāṅgulīye syādvastrabhaṅgataraṅgayoḥ ||176||

tathodbāhulake'pi syādūrmmikā madhupadhvanau ||

syācchalākāpi madanaśārikāśalyayoḥ śalā ||177||

chatrapañjarakāṣṭhayāñca śallakī paśuvṛkṣayoḥ ||

narttakīlāsikāyāñca kareṇvāmapi narttakī ||178||

narttakaḥ kelake poṭagalacāraṇayo rnaṭe ||

culukī śiśumāre'pi kuṇḍībhede kulāntake ||180||

catuṣkī maśake haryyāṁ catuṣkī yaṣṭikāntare ||

kacatuṣkam ||

amimakaḥ pike bheke madhuke padmakeśare ||181||

bhavedalipako bhṛṅge kokile rathahiṇḍake ||

smṛtaḥ kuravakaḥ śoṇāmlānajhiṇṭīprabhedayoḥ ||182||

bhavenmaruvakaḥ puṣpaviśeṣe madanadrume ||

valāhako girau meghe daityanāgaviśeṣayoḥ ||183||

bhramarako jale bhṛṅge girije cūrṇakuntale ||

varāṭakaḥ sthūlarajjau padmabīje kaparddake ||184||

śṛṅgāṭakaṁ bhavedvārikaṇṭake ca catuṣpathe ||

gokaṇṭako gokṣurake sthapuṭe ca gavāṁ khure || 185||

ākalpakastamomohagranthīpūtkalikāmudoḥ ||

ākṣepako'nilavyādhau vyādhe nindākare'pi ca ||186||

pracalākaḥ śarāghāte dandaśūke bhujaṅgame ||

vṛndārakaḥ sure śreṣṭhe manojñe punaranyavat ||187||

niyāmakaḥ karṇadhāre potavāhe niyantari ||

vināyakastu herambe tārkṣye vijñe jine gurau ||188||

niścārakaḥ puriṣasya kṣaye svaire samīraṇe ||

bhaṭṭārakaḥ sure rājñi kathitaśca tapodhane ||189||

dāserakaḥ syāt karabhe dāsīputre ca dhīvare ||

aṅgārakaṁ kuje vidyādulmukāṁśe kuruṇṭake ||190||

aṅgārikekṣukāṇḍe syāt korake kiṁśukasya ca ||

dalāḍhakastu kunde syāt karikarṇaśirīpayoḥ ||191||

svayañjātatile phene khātake nāgakeśare ||

vātyāyāṁ praśnikāyāñca gairike ca mahattare ||192||

bhavet pūrṇānakaṁ pūrṇapātre paṭahapātrayoḥ ||

prakīrṇakaṁ granthabhede cāmare vistare haye ||193||

smṛtaḥ puṣkalako gandhamṛge kṣapaṇakīlayoḥ ||

kośātakaḥ kace jyautsnipaṭolīghoṣakeṣu tu ||194||

kośātakī vāṇijake vāḍavāgnau vaṇijyapi ||

nirgranthakaḥ syāt kṣapaṇe niṣphale'pyaparicchade ||195||

syādaśmantakamuddhāne mālukācchadane'pi ca ||

kaṭillakastu parṇāse varṣābhūkāravellayoḥ ||196

kaparddako varāṭe syājjaṭājūṭe'pi dhūrjjaṭeḥ ||

gomedakaṁ pītamaṇau kākole patrake'pi ca ||197||

maṇḍodakaścitrarāge bhavedātarpaṇe'pi ca ||

śatānīko munerbhede vṛddhe cātakharālikaḥ ||198||

grāmaṇīrbhāṇḍabhārāvopadhāneṣu prayujyate ||

lekhaniko lekhahāre yaḥ svahastaṁ vilekhayet ||199||

lekheṣu parahastena tatrāpyeṣa pradarśitaḥ ||

bhavenmaṇḍalakaṁ bimbe kuṣṭhabhede ca darpaṇe ||200||

pippalakaṁ stanavṛnte mataṁ sīvanasūtrake ||

pīṇḍītakaḥ syāttagare madanadrau phaṇijyake ||201||

trivarṇakaṁ gokṣurake triphalāyāṁ kaṭutrike ||

śālāvṛkaḥ śṛgāle'pi sārameye valīmukhe ||202||

kauleyakaḥ kulaśreṣṭhe syādindramahakāmuke ||

supratīkaḥ śobhanāṅge bhavedīśānadiggaje ||203||

jaivātṛkaḥ kṛśe candre bhaiṣajyāyuṣmatorapi ||

ratarddhikaṁ syāddivase sukhasnāne'ṣṭamaṅgale ||104||

vaināśikaḥ syāt kṣaṇike paratantorṇanābhayoḥ ||

vaidehako vāṇijake śūdrādvaiśyāsute'pi ca ||205||

vitunnakantu dhanyāke tathā jhāṇṭāmalauṣadhau ||

gokuṇikaḥ kekare syāt paṅkasthe gavyupekṣake ||106||

bhāryāṭiko bhavedbhāryā nirjjite hariṇāntare ||

kāpaṭiko'nyamarmajñe chātrasyākādaśāsini ||207||

kaukkuṭiko dāmbhike syādadūrapreritekṣaṇe ||

lālāṭikaḥ prabhorbhāvadarśinyāśleṣaṇāntare ||208||

kāryākṣame'pyākalitaḥ śilāṭakaḥ śilāṭṭayoḥ ||

karkkoṭakaḥ syānmālūrakādraveyaprabhedayoḥ ||209||

varaṇṭakastu mātaṅgvaidyā yauvanakaṇṭake ||

saṁvarttule'pyākhanikaścaure kroḍe ca mūṣake || 210||

vaitāliko bodhakare kheṭitāle'pyudīritaḥ ||

tiktaśākastu khadire varuṇe patrasundare ||211||

mayūrako'pyapāmārge tucchake tu mayūrakam ||

viśeṣakaḥ syāttilake viśeṣāvāhake'pi ca ||212||

vidṛṣakaścāṭupaṭau paranindākare'pi ca ||

bhavet saikatikaṁ mātṛyātrāmaṅgalasūtrayoḥ ||213||

tathā sanyastasandehajīvakṣepaṇakeṣvapi ||

eḍamūkaḥ smṛtodhīraiḥ śaṭhe vākśrutivarjjite ||214||

varttarūko nadībhede kākanīle jalāvaṭe ||

kākarūka ulṛke syānniḥsve strījitadambhayoḥ ||215||

digambare bhīruke ca dandaśūko'hirakṣamoḥ ||

muṣṭeruko vadānye'pi miṣṭāśinyatithidvipi ||216||

kṛkavākurmayūre'pi saraṭe caraṇāyudhe ||

 missing page 20 -21

kaṣaṭkam ||
lūtāmarkkaṭakaḥ putryāṁ navamālyāṁ plavaṅgame ||
sindūratilako nāge sindūratilakā striyām ||242||
varṇaviloḍakaḥ śloke chāyāhāriṇi kumbhile ||
mātulaputrako dhūrttaphale syānmātulātmaje ||243||
grāmamadgurikā śṛṅyāṁ grāmayuddhe ca kīrttyate ||
syānmadanaśalākā'pi śāryyāṁ kāmodayoṣadhau ||244||
iti kāntavargaḥ ||
khaikakam ||
khamindriye sukhe svarge śūnye bindau vihāyasi ||
pure saṁvedane kṣetre kulāhalaphale kkacit ||1||
khadvikam ||
nakhaḥ kararuhe śaṇḍe gandhadravye nakhaṁ nakhī ||
mukhaṁ niḥsaraṇe vaktre prārambhopāyayorapi ||2||
sukhaṁ śarmaṇi nāke ca sukhā puryāṁ pracetasaḥ ||
śaṅkho nidhyantare kambulalāṭāsthinakhīṣu ca ||3||
rekhā syādalpake chadminyāmbhogollekhayorapi ||
lekhā lekhye sure lekhā lipirājikayormatā ||
mukhaḥ samyagmanojñe'pi sāmnaḥ ṣaṭpraṇayeṣvapi ||4||
śikhā śiphāyāṁ cūḍāyāṁ jvālāyāmagramātrake ||
lāṅgalyāścāpi śākhāyāṁ cūḍāyāñca śikhaṇḍinaḥ ||5||
sakhā mitre sahāye ca śākhāpakṣāntare bhuje ||
śākhā vedavibhāge ca pādapāṅge'ntike'pi ca ||6||
preṅkhā paryaṭane nṛtye bhavedaśvagatāvapi ||
khaṅkhā gativiśeṣe'pi śūkaśimbyāñca narttane ||7||
khatrikam ||
triśikhaṁ śekhare vidyā strīlekhārākṣasāntare ||
sumukhaṁ tārkṣyatanaye phaṇibhede ca paṇḍite ||8||
durmukho nāgarāje'pi mukhare vānarāśvayoḥ ||
gomukhaṁ kuṭilāgāre vādyabhāṇḍe ca lepake ||9||
pramukhaḥ prathame śreṣṭhe viśikhastomare śare ||
rathyāṁ khanitryāṁ viśikhā nalikāyāmapi kkacit ||10||
viśākhastārake skande viśākharṣau kaṭillake ||
mayūkhastviṭkarajvāle vaiśākho rādhamanthayoḥ ||11||
khacatuṣkam ||
agnimukho dvije deve bhallāte citrake kkacit ||
pañcanakho gaje kūrme śilīmukho'livāṇayoḥ ||12||
bhavedvyāghranakhaḥ kandagandhadravyaviśeṣayoḥ ||
mahāśaṅkho narāsthni syānnidhisaṅkhayāprabhedayoḥ ||13||
indulekhā'mṛtāsomalatāśaśikalāsu ca ||
śaśilekhā kalābhāge bākucīvṛttabhedayoḥ ||14||
agniśikhā lāṅgalikyāṁ kuṅkume'gniśikhaṁ matam ||
vaddhaśikhā jaṭāyāṁ syād bāle baddhaśikho mataḥ ||15||
khapañcakam ||
syānmalinamukhaḥ prete golāṅgūle khale'nale ||
atha śītamayūkho'pi śaśāṅkaghanasārayoḥ ||16||
sarvatomukhamākhyātamantarikṣe ca pāthasi ||
vidhikṣetrajñarudreṣu kathitaḥ sarvatomukhaḥ ||17||
iti khāntavargaḥ ||

gaikakam ||
gauḥ svarge vṛṣabhe raśmau vajre candramasi smṛtaḥ ||
arjjune netradigbāṇabhūvāgvāriṣu gaurmatā ||1||
gadvikam ||
agaḥ śaile drume bhānau nagavatpvanāsane ||
khagaḥ sūryye grahe deve mārgaṇe ca vihaṅgame ||2||
bhagamaiśvaryyamāhātmyajñānavairāgyayoniṣu ||
yaśovīryyaprayatnecchāśrīdharmmaravimuktiṣu ||3||
yugaṁ hastacatuṣke'pi rathasīrāṅgayoryugaḥ ||
yugaṁ kṛtādau yugale vṛddhināmauṣadhe'pi ca ||4||
mṛgaḥ paśau kuraṅge ca karinakṣatrabhedayoḥ ||
yācñāyāṁ mṛgayāyāñca mṛgī syādvanitāntare ||5||
bhṛguḥ śukre prapāte ca jamadagnau pinākini ||
bhāge rūpārddhake prokto bhāgadheyaikadeśayoḥ ||6||
nāgantu sīsake raṅge strībandhe karaṇāntare ||
nāgaḥ pannagamātaṅgakrūracāriṣu toyade ||7||
nāgaleśarapunnāganāgadantakamustake ||
dehānilaprabhede'tha śreṣṭhe syāduttarasthitaḥ ||8||
rāgo'nuraktau mātsaryye kleśādau lohitādiṣu  ||
gāndhārādau nṛpe rāgastyāgo varjjanadānayoḥ ||9||
bhogaḥ sukhe dhane cāheḥ śarīraphaṇayormataḥ ||
pālane'bhyavahāre ca nirveśe paṇyayoṣitām ||10||
yogo'pūrvārthasamprāptau saṅgatidhyānayuktiṣu ||
vapusthairyye prayoge ca viṣkambhādiṣu bheṣaje ||11||
viśrabdhaghātini dravyopāyasaṁnahaneṣvapi ||
kārmmaṇe'pi ca yogaḥ syādrogaḥ kuṣṭhauṣadhe gade ||12||
vego jave pravāhe ca mahākālaphale'pi ca ||
pūgastu kramuke vṛnde caṅgaḥ śobhanadakṣayoḥ ||13||
aṅgaṁ gātrāntikopāyapratīkeṣvapradhānake ||
aṅgā deśaviśeṣe syuraṅga sambodhane'vyayam ||14||
iṅgaḥ syādadbhute jñāne jaṅgameṅgitayorapi ||
ṭaṅgaḥ kṛpāṇabhede syājjaṅghāyāñca khanitrake ||15||
tuṅgḥ punnāganagayostuṅgaḥ syādunnate'nyavat ||
varvarāniśayostuṅgī taṅgaṁ sīsakaraṅgayoḥ ||16||
vaṅgaḥ kārpāsavārttākadeśabhedeṣu bhāṣitaḥ ||
laṅgaḥ saṅge ca ṣiṅge ca vyaṅgo hīnāṅgabhekayoḥ ||17||
bhaṅgastaraṅge rugbhede bhede jayaviparyaye ||
bhaṅgā śaṇākhyasasye'pi bhṛṅgo dhūmyāṭaṣiṅgayo ||18||
madhūvrate'pi bhṛṅgantu keśarājaguḍatvacoḥ ||
raṁṅgo raṇe khale rāge nṛtye raṅgaṁ trapunyapi ||19||
liṅgaṁ cihne'numāne'pi sāṅkhayoktaprakṛtāvapi ||
śivamūrttiviśeṣe'pi mehane ca pracakṣate ||20||
śṛṅgaṁ prabhutve śikhare cihne krīḍāmbuyantrake ||
viṣāṇotkarṣayoścātha śṛṅgaḥ syātkūrccaśīrṣake ||21||
śṛṅgī vipāyāmṛṣabhe svarṇamīnaviśeṣayoḥ ||
gāṅgastu gaṅgāsambhūte bhīṣme śaktidhare'pi ca ||22||
piṅgaḥ piśaṅge piṅgī tu śamyāṁ piṅgantu vālake ||
rāmaṭe nāḍikāyāñca piṅgā gorocanomayoḥ ||23||
khaḍgo gaṇḍakaśṛṅgāsibuddhabhedeṣu gaṇḍake ||
durgaḥ syād durgame dirgā gaurīnīlakayorapi ||24||
sargastu niścayādhyāyamohotsāhātmasṛṣṭiṣu ||
mārgo mṛgamade māsaprabhede'nveṣaṇādhvanoḥ ||25||
śārṅgaṁ kārmmukamātre'pi viṣṇorapi śarāsane ||
valgu chāge manojñe ca valgubhāṣitamanyavat ||26||
phalguḥ prokto male sāre niḥsāre phalgu vācyavat ||
śuṅgī vaṭāmrātakayoḥ paṁrkaṭayāmapi viśrutā ||27||
gatrikam ||
pannagaḥ padmakāṣṭhe syāt pannago'pi bhujaṅgame ||
plavago vānare bheke sārathau coṣṇadīdhiteḥ ||28||
jihmago mandage sarpe vihagaścāgraje khage ||
sarvagaṁ salile khyātaṁ sarvagaḥ śaṅkare vibhau ||29||
ābhogo vāruṇacchatre pūrṇatāyatnayorapi ||
āyogo vyāpṛtau rodhagandhamālyepahārayoḥ ||30||
ayogo vidhure kūṭe viśleṣe kaṭhinodyame ||
āśugo mārute vāṇe'pyudvegaṁ kramukīphale ||31||
udvego'pyudbāhulakodvejanākodgame'pi ca ||
sambhogaḥ surate bhoge sambhogo jinaśāsane ||32||
parāgaḥ puṣparajasi dhūlīsnānīyayorapi ||
giriprabhede vikhyātāvuparāge ca candane ||33||
prayāgastīrthabhede syādyajñe śatamakhāśvayoḥ ||
prayogaḥ kārmaṇe proktaḥ prayuktau ca nidarśane ||34||
vātigaḥ kathito bhaṇṭayāṁ dhātuvādini vātigaḥ ||
taḍāgastu jalādhāraviśeṣe kaṭake'pi ca ||35||
punnāgaḥ puruṣaśreṣṭhe pāṇḍunāge sitotpale ||
jātīphale ca punnāgo nisargaḥ sargaśīlayoḥ ||36||
visargastyāgavaddāne visargo malanirgame ||
visarjjanīye'pyayanaprabhede'pi vibhāvasoḥ ||37||
utsargo varjjane tyāge sāmānyanyāyadānayoḥ ||
trivargo dharmakāmārthe triphalāyāṁ kaṭutrike ||38||
vṛddhisthānakṣaye sattvarajastamasi ceṣyate ||
tātaguḥ kṣudratāte syājjanayitrīhite'pi ca ||39||
anaṅgo madane'naṅgamākāśamanasoḥ smṛtam ||
mṛdaṅgaḥ paṭahe ghoṣe bhujaṅgaḥ ṣiṅsarpayoḥ ||40||
pataṅgaḥ śalabhe śāliprabhede vihage ravau ||
pataṅgaṁ pārade kkāpi naraṅgantu varaṇḍake ||41||
śephe naraṅgamapyāhu rniṣaṅgaḥ saṅgatūṇayoḥ ||
viḍaṅgaṁ kṛmidhne khyātaṁ viḍaṅgo nāgare'nyavat ||42||
kaliṅgaḥ pūtikaraje ghūmyāṭe nīvṛdantare ||
kaliṅgaṁ kauṭajaphale kaliṅgā yoṣiti smṛtā ||43||
apāṅgamaṅgahīne syānnetrānte tilake'pi ca ||
varāṅgaṁ yonimātaṅgamastakeṣu guḍatvaci ||44||
patrāṅgaṁ padmake bhūrjje patrāṅgaṁ raktacandane ||
rathāṅgaścakravāke'pi rathāṅgañcakra iṣyate ||45||
raktāṅgaṁ vidrume bhaume vidyāt kampilladhīrayoḥ ||
raktāṅgaścāpi jīvantyāṁ mātaṅgaḥ śvapace gaje ||46||
kāliṅgo bhūmikarkārau dantāvalabhujaṅgayoḥ ||
kāliṅgī rājakarkaṭayāṁ dhāraṅgaḥ khaḍgatīrthayoḥ ||47||
hemāṅgo druhiṇe tārkṣye nāraṅgaṁ pippalīrase ||
nāgaraṅge viṭe jantau yamaje'pi prakīrttitam ||48||
sāraṅgaścātake bhṛṅge kuraṅge ca mataṅgaje ||
pakṣabhede ca sāraṅgaḥ sāraṅgaḥ śabale'nyavat ||49||
priyaṅguḥ phalinīkaṅgupippaīirājikāsu ca ||
nīlāṅguḥ kṛmibhede syādbhamarālīmusārayoḥ ||50||
turaṅgī cāśvagandhāyāṁ turaṅgaścittavājinoḥ ||
cakrāṅgī kaṭurohiṇyāṁ cakrāṅgo mānasaukasi ||51||
gacatuṣkam ||
īhāmṛgo vṛke jantau prabhede rūpakasya ca ||
mallanāgo'bhramātaṅge vātsyāyanamunāvapi ||52||
uparāgaḥ parīvāde rāhugrastārkkacandrayoḥ ||
durnaye grahakallole'pavargastyāgamokṣayoḥ ||53||
kriyāvasānasāphalye'pyapavargaḥ prayujyate ||
upasargaḥ smṛto rogabhedopalpavayorapi ||54||
samāyogastu saṁyoge samavāye prayojane ||
samprayogaṁ rate vidyādanvite kārmmaṇe'pi ca ||55||
dīrghādhvagaḥ śṛṅkhalake lekhahāre tu bhedyavat ||
ābhiṣaṅgastu śapathe syādākrośe parābhave ||56||
chatrabhaṅgo'pi vaidhavye svātantryanṛpanāśayoḥ ||
kaṭabhaṅgastu sasyānāṁ hastacchede nṛpātyaye ||57||
gapañcakam ||
kathāprasaṅgo vātūle viṣavaidye ca vācyavat ||
nāḍītaraṅgaḥ kākole hiṇḍake ratahiṇḍake ||58||
iti gāntavargaḥ ||

ghaikakam ||
gho dhardhare ca ghaṇṭayāṁ kāñcikāghātayorapi ||
ghadvikam ||
aghaṁ tu vyasane proktamaghaṁ pātakaduḥkhayoḥ ||1||
arghaḥ pujāvidhau mūlye'pyaṅgipādadrumūlayoḥ ||
aogho vṛnde payovege drutanṛtyopadeśayoḥ ||2||
aghaḥ paramparāyāñca meghaḥ syānmustake ghane ||
laghurmanojñaniḥsārāguruṣu prathito laghu ||3||
kṛṣṇāguruṇi śīghre ca spṛkkāyāñca smṛtā laghuḥ ||
uddhaḥ syātpāvake hastapuṭake dehajānile ||4||
moghā'pi pāṭalāyāṁ syānmogho niṣphalahīnayoḥ ||
maghā mādhī ca nakṣetre bheṣaje ca yathākramam ||5||
ślāghā matā praśaṁsāyāṁ paricaryyābhilāṣayoḥ ||
ghatrikam ||
anagho nirmmalāpāpamanojñeṣvabhidheyavat ||6||
palighaḥ kācakalaśaghaṭaprākāragopure ||
parigho yogabhede syānmudgare'rgalaghātayoḥ ||7||
pratighaḥ pratighāte ca roṣe ca pratigho mataḥ ||
kācighaḥ kāñcane prokto'nnamaṇḍe mūṣake'pi ca ||8||
mahārghastu mahāmūlye tathā lāvakapakṣiṇi ||
nidāgho grīṣmakāle syāduṣṇasvedāmbunorapi ||9||
ullāghastu śucau hṛṣṭe dakṣanīrogayorapi ||
sarvaugho guruvegārthasarvasaṁhananārthayoḥ ||
amoghaḥ saphale'moghā biḍaṅgābhayayo smṛtā ||10||
iti ghāntavargaḥ ||

cadvikam ||
kacaḥ keśe guroḥ putre bandhe śuṣkavraṇe kacaḥ ||
kacā kariṇyāṁ kācastu manau śikye mṛdantare ||1||
netraroge'pi nīcastu vāmane pāmare smṛtaḥ ||
mocaḥ śobhāñjane prokto mocā śālmalirambhayoḥ ||2||
picustūle ca karṣe ca kuṣṭharoge'surāntare ||
bhairavasya prabhede'pi pucuḥ kkā'pi prakīrttitaḥ ||3||
kūrcco vikatthane madhye bhruvoḥ śmaśruṇi kaitave ||
krauñcaḥ khaganagadvīpaprabhedeṣu prayujyate ||4||
cañco nalādinirmāṇe cañcā tu tṛṇapuruṣe ||
cañcu pañcāṅgule troṭayāṁ gonāḍīke'pi paṭhayate ||5||
śuciḥ śuddhe'nupahate śṛṅgārāṣāḍhayoḥ site ||
grīṣme hutavahe'pi syādupadhāśuddhamantriṇi ||6||
rucirmayūkhe śobhāyāmabhiṣvaṅgābhilāṣayoḥ ||
vīciḥ svalpe taraṅge syādabakāśe sukhe'pi ca ||7||
sūcī karādyabhinaye nārīṇāṁ karaṇāntare ||
sūcī ca sīvanadravye śacī'ndrāṇyāṁ śatāvarau ||8||
kāñcī syānmekhalādāmni guñjāyāṁ nīvṛdantare ||
vacā syādugragandhāyāṁ sārikāyāṁ śuke vacaḥ ||9||
arccā pūjā pratimayoścarccā sthāsakacintayoḥ ||
cārccikāyāñca ruk śobhākiraṇecchāsu ceṣyate ||10||
tvak carmavalkayo stvāce nyaṅ nīce nimnakārṇyayoḥ ||
vāg vacane sarasvatyāṁ bhāṣāgīrbhāratī yathā ||11||
catrikam ||
kavaco garddabhāṇḍe syāt sannāhe paṭahe'pi ca ||
vikacaḥ kṣapaṇe ketugrahe ca sphuṭite'nyavat ||12
krakacaḥ karapatre syādgranthilākhyadrume'pi ca ||
saṅkocamapi kāśmīre saṅkoco mīnabandhayoḥ ||13||
nārāco lohabāṇe syānnārāco jalahastini ||
nārācyeṣāṇikāyāñca samyak sammatahṛdyayoḥ ||14||
prapañcaḥ sañcaye prokto vistare ca pratāraṇe ||
marīciḥ kṛpaṇe dīptāvṛṣibhede'pi dṛśyate ||15||
mārīco rakṣaso bhede kakkole yājake dvije ||
mārīcī devatābhede namuciḥ smaradaityayoḥ ||16||
kanīciḥ puṣpatalatā guñjayoḥ śakaṭe'pi ca ||
avīcirnarakānūrmyorvipañcī kelivīṇayoḥ ||17||
prāgudakpratyagityete digdeśe kālato'vyayam ||
prācyodīcyapratīcyānāṁ vācakaṁ syādanavyayam ||18||
cacatuṣkam ||
maṁlimluco'nile caure jalasūcirjalaukasi ||
śṛṅgāṭe śiśumāre ca kaṅke śeṭijhaṣe'pi ca ||19||
capañcakam ||
ratanārīca ityeṣa kathito rataballabhe ||
kukkure ratanārīcaḥ sītkāre varayoṣitām ||20||
iti cāntavargaḥ ||

chadvikam ||
acchaḥ sphaṭikabhallūkanirmaleṣvacchamavyayam ||
ābhimukhye'tha kacchaḥ syādanūpe tunnakadrume ||1||
naikānte paridhānasya paścādañcalapallave ||
kacchā tu cīrikāyāñca vārāhyāñca nigadyate ||2||
syād gucchaḥ stavake stambe hārabhedakalāpayoḥ ||
pucchaḥ pāścātyabhāge syāllāṅgūle pucchamiṣyate ||3||
mlecchaḥ pāpatare jātibhede syādapabhāṣiṇi ||
picchā tu śālmalīveṣṭe maṇḍe cāśvapadāmaye ||4||
paṅktau pūgacchaṭākeśamocānijayineṣu ca ||
chacatuṣkam ||
picchapucche mahākacchaḥ samudre ca pracetasi ||5||
iti chāntavargaḥ ||

jaikakam ||
jo janyāṁ jātamātre ca mṛtyuñjaye janārddane ||
jūrākāśe sarasvatyāṁ piśācyāṁ javane'pi ca ||1||
jadvikam ||
kañjaḥ keśe viriñcau ca kañjaḥ pīyūṣapadmayoḥ ||
ajo harau hare kāme vidhau chāge raghoḥ sute ||2||
vrajo goṣṭhādhvavṛndeṣu nijamātmīyanityayoḥ 
dhvajaṁ cihne patākāyāṁ dhvajaḥ śauṇḍikaśephayoḥ ||3||
khaṭvāṅge ca svajaṁ rakte svajaḥ prasvedaputrayoḥ ||
dvijo vipre'ṇḍaje dante bhārgīreṇukayordvijā ||4||
bījaṁ retasi tattve ca hetābaṅkurakāraṇe ||
ādhāne'pi ca sajjaḥ syāt sannaddhe sambhṛte'pi ca ||5||
vājaṁ ghṛte'pi yajñānne vājo niḥsvanapakṣayoḥ ||
vājaṁ lake munau vājo vyājaḥ śāṭhayāpadeśayoḥ ||6||
bhujaḥ pāṇau ca bāhau ca kujaḥ syānnarakārayoḥ ||
abjo dhanvantarau candre nicule śaṅkhapadmayoḥ ||7||
abjaṁ syādatha kubjo'pi nyubjaḥ syāt pādapāntare ||
nyubjantu karṇaroge syānnyubjaḥ proktaḥ kuśasruci ||8||
adhomukhe ca kubje ca nyubjo vācyavadiṣyate ||
ājiḥ samāvanau yuddhe rājiḥ syāt paṅktirephayoḥ ||9||
lājāḥ syurbhṛṣṭabhānyeṣu lājaḥ syādārdrataṇḍule ||
uśīre lājamuddiṣṭaṁ prajāsantānalokayoḥ ||10||
guñjā'pi paṭahe proktā kākaciñcyāṁ kaladhvanau ||
gañjā khānau surāgehe syādbhāṇḍāgārarīḍhayoḥ ||11||
gañjaḥ kuñjo nikuñje'pi hanau dante ca dantinām ||
sañjaḥ prajāpatau rudre lañjaḥ syāt paṭṭakacchayoḥ ||12||
bharjjā bale mahotsāhe khajā manthaprahastayoḥ ||
piñjā tūle haridrāyāṁ piñjastu vyākule'nyavat ||13||
piñjo bale caye piñjaṁ rajjurveṇyāṁ guṇe smṛtā ||
kharjjūḥ kaṇḍvāñca kīṭe ca kharjūrīpādape'pi ca ||
marjūḥ syādrajake śuddhau sarjūrvaṇijavidyuti ||14||
jatrikam ||
karajastu karañje syānnakhe vyāghranakhe'pi ||
kuṭajo vṛkṣabhede syādagastyadroṇayorapi ||15||
sahajastu nisarge syāt sahotthe punaranyavat ||
nīrajaṁ kamale kuṣṭhe jalajaṁ śaṅkhapadmayoḥ ||16||
valajaṁ gokṣure kṣetre sasyasaṅgarayorapi ||
valajā varayoṣāyāṁ vasumatyāmaoi smṛtā ||17||
kārujaḥ śilpināñcitre kalabhe nāgakeśare ||
svayañjātatile phene valmīke gairike'pi ca ||18||
bāhujaḥ kṣatriye kīre svayañjātatile'pi ca ||
vanajo mustake padme vanajaṁ vanajo gaje ||19||
vanajā mudgaparṇyāñca vaṇig vāṇijyajīvini ||
vaṇik karaṇabhede ca vaṇijyāyāmapīṣyate ||20||
sāmajastu gaje proktaḥ sāmotthe punaranyavat ||
bhūmijo narake'ṅgāre sītāyāmapi bhūmijā ||21||
girijañcābhrake khyātaṁ śilājatusugandhayoḥ ||
lohe'pi girijā gaurīmātuluṅgyorudīritā ||22||
kambojo hastibhede syācchaṅkhadeśaviśeṣayoḥ ||
aṅgajaṁ rudhire'nuṅgaputrakeśamade'ṅgajaḥ ||23||
kāmbojasturage somavalke punnāgapādape ||
kāmbojī māsaparṇyāñca hiṅguparṇyāmapi kkacit ||24||
aṇḍajaḥ kṛkalāse syāt khage mīne bhujaṅgame ||
kastūryāmaṇḍajā proktā parañjastailayantrake ||25||
phene ca karavāle ca parañjaḥ kṣurikāphale ||
himajā'pi śacīgauryermaināke himajaḥ smṛtaḥ ||26||
jacatuṣkam ||
jaghanyajo'nuje śūdre bhāradvājaḥ smṛto munau ||
droṇe ca vanakārpāsyāṁ bhāradvājī ca kathyate ||27||
bhāradvājo guroḥ putre vyāghrākākhyavihaṅgame ||
kāśmīrajākhyā'tiviṣā kuṣṭhakuṅkumapauṣkare ||28||
kṣīrābdhijaṁ tu sāmudralavaṇe mauktike kkacit ||
kṣīrābdhijā śriyāṁ proktā candre kṣīrābdhijo bhavet ||29||
dvijarājaḥ śaśadhare suparṇe'nantabhogini ||
dharmarājo yame buddhe dharmarājo yudhiṣṭhire ||30||
rājarājaḥ kuvere'pi sārvabhaume sudhākare ||
bhṛṅgarājastu madhupe mārkave vihagāntare ||31||
graharājo ravau candre'pyahibhukkekitārkṣyayoḥ ||
yakṣarāṭ tryambakasakhe mallānāṁ raṅgacatvare ||32||
japañcakam ||
munibheṣajamāgastye harītakyāñca laṅghane ||
vṛṣabhadhvajaśabdo'sau śaṅkare cārhadantare ||33||
iti jāntavargaḥ ||

jhadvikam ||
jhañjhā dhvaniviśeṣe'pi jhañjhā'ṇujalavarṣaṇe ||
jhañjhā vāte tāravāyau naṣṭe'pi parikīrttitā ||1||
iti jhāntavargaḥ ||

ñaikakam ||
jño viriñce budhe saumye 
ñadvikam ||

cājñastu jaḍamūrkhayoḥ ||
prajñā buddhau paṇḍite'pi prajño vācyavadiṣyate ||1||
saṁjñā nāmani gāyatryāṁ cetanāyāṁ ravistriyām ||
arthasūcanikāyāñca hastādyairapi kathyate ||2||
ñatrikam ||
sarvajñaḥ śaṅkare buddhe kṛtajñaḥ kukkure'pi ca ||
daivajño gaṇake'pi syāt kṣetrajñaścheka ātmani ||3||
iti ñāntavargaḥ ||

pṁ 36

ṭadvikam ||
kaṭaḥ śreṇau kriyākāre kiliṅje'tiśaye śave ||
samaye gajagaṇḍe ca pippalyāñca kaṭī matā ||1||
khaṭo'ndhakūpakaphayoḥ prahārāntaraṭaṅkayoḥ ||
bhaṭaḥ pāmarabhede ca vīre ca pragame bhaṭiḥ ||2||
ghaṭa samādhibhedebhaśiraḥkūṭakuṭeṣu ca ||
ghaṭā ghaṭanagoṣṭhībhaghaṭanāsu ca dṛśyate ||3||
kuṭaḥ koṭe ghaṭe gehe śilākuṭṭakapūruṣe ||
syācchuṭī kumbhadāsyāñca surāyāñcitramustake ||4||
paṭaḥ priyālavṛkṣe ca sucele ca puraskṛtau ||
paṭaḥ pramādavacanadopayorapyudāhṛtaḥ ||5||
vaṭo gole gule bhakṣe vaṭo sāmyavarāṭayoḥ ||
vaṭaḥ kapardde nyagradhe śumvaraktiayorvaṭi ||6||
viṭo'drau lavaṇe piṅge mūṣake khadire'pi ca ||
sphuṭo vyakte praphulle ca vyāpte ca kalite'nyavat ||7||
nirbhinnakarkkaṭīsasye pādasphoṭe sphuṭirmatā ||
kūṭaṁ yantre'nṛte rāśau niścale lohamudgare ||8||
māyādriśṛṅgayostucche sīrāvayavadambhayoḥ ||
puradvāre ca śaṁsanti lāṭo deśeṁ'śuke'pi ca ||9||
jhāṭo nikuṅje kāntāre vraṇasammārjjane'pi ca ||
vaṭo vṛtau ca mārge'pi vāṭī tu gṛhaniṣkuṭe ||10||
caṭuścāṭau picaṇḍe ca vratināmāsanāntare ||
kaṭuḥ sugandhe tīkṣṇe syādakārye makṣare rase ||11||
kaṭuḥ priyaṅgukaṭukā rājikāsvatha dūṣaṇe ||
kaṭu proktaṁ paṭustīkṣṇe nīroge cature'nyavat ||12||
paṭuḥ paṭolapatre'pi chatrālavaṇayoḥ paṭuḥ ||
kheṭaḥ kaphe grāmabhede nindete vasunandake ||13||
aṭṭaṁ bhakte ca śuṣke ca kṣaume'tyarthe gṛhāntare ||
paṭṭaḥ peṣaṇāpāṣāṇe vraṇādīnāñca vandhane ||14||
catuṣpathe ca rājādiśāsanāntarapīṭhayoḥ ||
paṭṭī lalāṭabhūṣāyāṁ paṭṭī lākṣāprasādhane ||15||
kruṣṭañca rodane rāve kaṣṭaṁ gahanakṛcchrayoḥ ||
iṣṭaāśaṁsite pūjyatame priyatame'nyavat ||16||
iṣṭaṁ saṁskārayoge ca yāge ca kratukarmaṇi ||
riṣṭaṁ kṣemāśubhābhāvakṛpāṇeṣu pracakṣyate ||17||
mliṣṭamavyaktavāci syānmliṣṭaṁ mlāne'nyavanmatam ||
diṣṭaṁ daiva ca lāke syāddiṣṭaḥ sṛṣṭaṁ tu nirmite ||18||
yuktaniścitayoḥ prājye hṛṣṭo hṛṣitavanmataḥ ||
romāñcite prahasite jātadarpe ca vismite ||19||
vyuṣṭaṁ dine prabhāte ca phale paryupite'pi ca ||
tvaṣṭā śilpini devānāṁ tathā barddhakisūryayoḥ ||20||
iṣṭaḥ syādabhilāṣepi saṅgrahaślokayāgayoḥ ||
viṣṭiḥ karmakare bhadre prepaṇe vetane'pi ca ||21||
diṣṭiḥ parīmāṇamudordṛṣṭirvidarśanākṣiṣu ||
riṣṭiḥ khaḍge samṛddhau ca kṛṣṭiḥ syāt karṣaṇe budhe ||22||
sṛṣṭiḥ svabhāve nirmāṇe puṣṭirvṛddhau ca poṣaṇe ||
yaṣṭirhāralatāśastrabhedayordhvajadaṇḍake ||23||
bhāṇḍayāñca maghuyaṣṭayāñca muṣṭirbaddhakare pale ||
vyuṣṭiḥ syād gharṣaṇe viṣṇukrāntāsparddhākiriṣvapi ||24||
jaṭālagnakace mūle plakṣamākṣikayorjaṭi ||
saṭā jaṭākeśarayoḥ phaṭā ca phaṇadambhayoḥ ||25||
ghoṇṭā syād badare pūge ghaṭīkhaṇḍe ca vāsasaḥ ||
parīkṣārthatulāyāñca ghaṭaḥ sūribhiriṣyate ||26||
paṭiḥ paṭaviśeṣe'pi dvāśule kuṣṭikādrume ||
syāt koṭiraśrau cāpāgre saṅkhayābhedaprakarṣayoḥ ||27||
syāt truṭiḥ saṁśaye leśe sūkṣmailākālamānayoḥ ||
troṭiḥ syāt kaṭphale cañcvāṁ khagamīnaviśeṣayoḥ ||28||
khāṭiḥ kiṇe śavarathe khāṭirekagrahe smṛtā ||
naṭī haṭṭavilāsinyāṁ śeṇake narttake naṭaḥ ||29||
tātrikam ||
avaṭaḥ syāt khile gartte kūpe kuhakajīvini ||
vikaṭaḥ sundare prokto viśālavikarālayoḥ ||30||
karaṭo gajagaṇḍe syāt kusumbhe nindajīvini ||
ekādaśāhasārddhe'pi durdurūḍhe'pi vāyase ||31||
karaṭo vādyabhede'pi nirddaṭo nirddaye smṛtaḥ ||
parāpavādasaṁrakte nirddaṭo niṣprayojane ||32||
cipiṭaḥ khādyabhede'pi cipiṣo vistṛte'nyavat ||
jakuṭo yamale khyāto vārttākakusume śuni ||33||
niṣkuṭastu gṛhodyāne kedārakakapāṭayoḥ ||
harmmuṭaḥ kacchape sūrye'pyutkaṭastīvramattayoḥ ||34||
carpaṭaḥ sphāravipulacapeṭe parpaṭe'pi ca ||
parpaṭaḥ piṣṭavikṛtau parpaṭo bheṣajāntare ||35||
piccaṭo netraroge syāt piccaṭaṁ trapusīsayoḥ ||
sampāṭaṁ śikyabhede'pi dhautāñjanyāmapi smṛtam ||36||
karddaṭaḥ karahāṭe syāt paṅkapaṅkārayorapi ||
kṛpīṭamudarenīre kārpaṭo jatukāryiṇoḥ ||37||
kukkuṭastāmracūḍe syāt kukkubhe'gnikaṇe'pi ca ||
niṣādaśūdrayoḥ putre tālamadhye tu kukkuṭam ||38||
raso nasyaprabhede syāduccaṭā dambhacarccayoḥ ||
kekeṭaḥ śroṇake viṣṇāva'rgaṭo'ntargale gale ||39
karkkaṭaḥ karaṇe strīṇāṁ rāśibhede kulīrayoḥ ||
śālmalīphalavālukyoḥ karkkaṭī karkkaṭaḥ khage ||40||
kīkaṭasturage niḥsve deśabhede mitampace ||
mocāṭaḥ kṛṣṇajīre syādrambhāsthni malayodbhave ||41||
cakrāṭo viṣavaidye'pi dhūrttadīnārayorapi ||
varṇāṭo gāyane citrakāre strīkṛtajīvini ||42||
bhāvāṭo bhāvake sādhuniveśe kāmuke'pi ca ||
śailāṭo devale siṁhe śuklakācakirātayoḥ ||43||
dvohāṭaḥ kathito gāthāprabhede mṛgalubdhake ||
vaiḍālavṛttike'pi syāddhārāṭaścātakāśvayoḥ ||44||
moraṭastu bhavedikṣumūlāṅkoṭaprasūnayoḥ ||
saptarātrāt pare kṣīre mūrvikāyāntu moratā ||45||
vekaṭaḥ syādvaikaṭike tathā sañjātayauvane ||
varaṭo miśrite nīce veraṭaṁ badarīphale ||46||
trikūṭaṁ sindhulavaṇe trikūṭaśca suvelake ||
bhākūṭaḥ kathyate mīnabhede śailāntare'pi ca ||47||
ariṣṭaḥ phenile nimbe laśune kākakaṅkayoḥ ||
ariṣṭaṁ sūtikāgāre takre cihne śubhāśubhe ||48||
saṁsṛṣṭaṁ tadgate vidyāt saṁśuddhe vasanādinā ||
avaṭuḥ kathito ghāṭā kūpagartteṣu sūribhiḥ ||49||
parīṣṭiḥ paricaryāyāṁ prākrāmye'ṇi gaveṣaṇe ||
varaṭā haṁsayoṣāyāṁ gandholyāṁ varaṭā'pi ca ||50||
tripuṭā mallikāyāñca sūkṣmaiātrivṛtorapi ||
satīlake ca tīre ca tripuṭaḥ samudāhṛtaḥ ||51||
varvaṭī vrīhibhede syādraghaṭīpaṇyayorapi ||
parkkaṭī nūtanaphale pūgādeḥ plakṣapādape ||52||
markkaṭī vānarīśūkaśimbyoḥ syāt karajāntare ||
markkaṭastūrṇanābhe'pi kapau strīkaraṇe'pi ca ||53||
kuruṇṭī dāruputryāñca kuruṇṭo jhiṇṭikāntare ||
ciraṇṭī tu suvāsinyāṁ syāddvitīyavayaḥstriyām ||54||
ṭacatuṣkam ||
śrutikaṭaḥ prāñcalohe prāyaścittabhujaṅgayoḥ ||
ucciṅgaṭo mīnabhede tathā kopanapūruṣe ||55||
kuṭannaṭastu śoṇāke kaivarttau mustake'pi ca ||
syāt khañjarīṭaḥ phalakāsidhārāvratacāriṇoḥ ||56||
kuṇḍakīṭastu cārvākavacanābhijñapuruṣe ||
jārajabrāhmaṇīputradāsīkāmukayorapi ||57||
nārakīṭo'śmakūṭe syāt svadattāśmavihantari ||
kāryakūṭastu kṛpaṇonmattānarthakareṣvapi ||58||
kāmakūṭastu veśyāyāḥ priyavibhramayormataḥ ||
cakravāṭaḥ kriyārohe paryante ca śikhātarau ||59||
varkarāṭaḥ kaṭākṣe syāt taruṇādityarociṣi ||
strīṇāṁ payodharotsaṅgakāntadattanakhe'pi ca ||60||
karahāṭo'bjakande syāt puṣpavṛkṣaprabhedayoḥ ||
parapuṣṭaḥ parabhṛte parapuṣṭā''paṇastriyām ||61||
pratikṛṣṭaṁ mataṁ guhye dvirāvṛttyā ca karṣite |
pratikṛṣṭaḥ preṣite syāt pratyākhyāte ca bācyavat ||62||
śipiviṣṭastu khalatau śive duścarmaṇi smṛtaḥ ||
catuḥṣaṣṭirbahvṛce'pi catuḥṣaṣṭialāsvapi ||63||
syādgāḍhamuṣṭiḥ kṛpaṇe kṛpāṇādiṣu ceṣyate ||
ṭapañcakam ||
atha syāddaśanocchiṣṭo niśvāsādharacumbayoḥ ||64||
iti ṭāntavargaḥ ||

ṭhadvikam ||
kaṭhaḥ svara ṛcāmbhede syāttadadhyetṛvedinoḥ ||
munāvapi haṭho vāriparṇyāṁ syāt prasabhe'pi ca ||1||
śaṭho madhyasthapuruṣe śaṭho dhuttūradhūrttayoḥ ||
śaṭho'lase ca mūrkhe ca kuṇṭho karmaṇyamūrkhayoḥ ||2||
pāṁthaḥ syātt paṭhane viddhakarṇyāṁ pāṭhā'pi paṭhayate ||
kaṇṭho gale saṁvidhāne dhvanau madanapādape ||3||
vaṇṭhaḥ syādakṛtodvāhe kharve kuntāyudhe'pi ca ||
pṛṣṭhaṁ caramagātre syāddehasyāvayavāntare ||4||
koṣṭhaḥ kuśūle cātmīye kukṣerantargṛhasya ca ||
kuṣṭho roge sugandhe ca goṣṭhaṁ gosthānake'pi ca ||5||
goṣṭhī sabhāyāṁ saṁlāpe duṣṭhuḥ syād durbale'dhame ||
praṣṭhaḥ śreṣṭhāgrayoruktaḥ praṣṭhā cāṇḍālikauṣadhau ||6||
jyeṣṭhaḥ śreṣṭhe'tivṛddhe ca jyeṣṭho māsāntare'pi ca ||
gṛhayodharkṣayorjyeṣṭhā śreṣṭhā vaiśravaṇe vare ||7||
kāṣṭhā dāruharidrāyāṁ kālamānaprakarṣayoḥ ||
syāddiśi sthānamātre ca kāṣṭhamākhyātamindhane ||8||
niṣṭhā niṣpattināśāntayācñānirbahaṇeṣu ca ||
ṣaṣṭhī ṣaṇṇāñca pūraṇyāṁ kātyāyanyāmapīṣyate ||9||
ṭhatrikam ||
kamaṭhaḥ kacchape bhāṇḍabhede ca kamaṭhaṁ matam ||
jaraṭhaḥ karkaśe pāṇḍau jaraṭhaḥ kaṭhine'nyavat ||10||
narmmaṭhaścūcuke piṅge vaikuṇṭhaḥ kṛṣṇaśakrayoḥ ||
śrīkaṇṭhaḥ khaṇḍaparaśau śrīkaṇṭhaḥ kurujāṅgale ||11||
variṣṭhaḥ syādarutare pravare tittirāvapi ||
variṣṭhaṁ marice tāmre sādiṣṭho'tidṛḍhāryyayoḥ ||12||
ambaṣṭho deśabhede'pi viprādvaiśyāsute'pi ca ||
ambaṣṭhā cāmlaloṇyāṁ syāt pāṭhāyūtikayorapi ||13||
kaniṣṭho'lpe'nuje yūni kaniṣṭhā durbalāṅgulau ||
ladhiṣṭho'tyalpake bhele'pyapaṣṭhuḥ kālavālayo ||14||
prakoṣṭho vistṛtakare bhūpakakṣāntare'pi ca ||
kūrparādadhare cāpi pratiṣṭhā sthānamātrake ||15||
gaurave yāganiṣpatticaturakṣarapadyayoḥ ||
makuṣṭho brīhibhede syānmakuṣṭho manthare'nyavat ||16||
ṭhacatuṣkam ||
dantaśaṭhaḥ syājjambīre kapitthe karmmaraṅgake ||
nāgaraṅge'pi cāṅgeryyāṁ smṛtā dantaśaṭhā budhauḥ ||17||
sūtrakaṇṭho dvije proktaḥ khañjarītakapotayoḥ ||
hārikaṇṭhaḥ parabhṛte hārānvitagale'pi ca ||18||
kālakaṇṭhastu dātyūhe kalaviṅke ca khañjane ||
sitāṣāṅge hare pīte sārake nīlakaṇṭhavat ||19||
kalakaṇṭhaḥ kaladhvāne haṁse pārāvate pike ||
devakāṣṭhantu saraladevadārumahīruhoḥ ||20||
kālakāṣṭhantu bhavet karṇacāpe kodaṇḍamātrake ||
kālapṛṣṭhastu sāraṅgaviśeṣe kaṅkapākṣiṇi ||21||
iti ṭhāntavargaḥ ||

ḍadvikam ||
guḍaḥ syādgolake haste sannāhekṣuvikārayoḥ ||
guḍā snunīguḍikayorgaḍo mīnāntarāyayoḥ ||1||
jaḍo mūrkhe himagnaste śūkaśimbyāṁ jaḍā matā ||
gaḍuḥ puṣṭaguḍe kubje ṣaḍaḥ peyāntare bhidi ||2||
vyāḍo hiṁsrapaśau sarpe tāḍastāḍanaghoṣayoḥ ||
muṣṭimeyatṛṇādau ca tāḍī tālīdaladrume ||3||
nīḍaṁ sthāne kulāye ca sakārapūrvako'ntike ||
kroḍaḥ sūkarapātaṅgayoḥ kroḍaṁ krauḍe ca vakṣasi ||4||
coḍo deśaviśeṣe syāccoḍaḥ prāvaraṇāntare ||
kṣveḍaḥ karṇāmaye dhvāne garale kuṭile'pi ca ||5||
lohitārkaphale kṣveḍaṁ ghoṣapuṣpe durāsade ||
yodhānāṁ siṁhanāde tu kṣveḍā syādvaṁśaśalyake ||6||
aṇḍaṁ khagādikośe syānmuṣke vīrye'pi ca kkacit ||
syāt khaṇḍaḥ śakale cekṣuvikāramaṇidopayoḥ ||7||
gaṇḍaḥ kapole piṭake yogabhede ca gaṇḍake ||
gaṇḍaḥ pravīre cihne syādaśvabhūṣaṇabudbude ||8||
caṇḍo daityāntare tīvre caṇḍo dāse yamasya ca ||
caṇḍā dhanaharīśaṅkhapuṣpyoścaṇḍo'tikopane ||9||
caṇḍī kātyāyanīhiṁsrākopanastrīṣu sammatā ||
ṣaṇḍaṁ padmādisaṅghāte khaṇḍaḥ syād gopatāvapi ||10||
kuṇḍaṁ devajalādhāre piṭhare'tha kamaṇḍalau ||
kuṇḍī kuṇḍaḥ smṛto jārāt pativatnīsute'pi ca ||11||
daṇḍī yame mānabhede laguḍe damasainyayoḥ ||
vyūhabhede prakāṇḍeaśve koṇamanthānayorapi ||12||
abhimāne grahe daṇḍaścaṇḍāṁśoḥ pāripārśvike ||
gauḍaḥ pāmarajātau ca vṛddhanābhau ca vācyavat ||13||
piṇḍaṁ sāndre balaṁ vole gṛhāṁśe jīvanāyasoḥ ||
piṇḍo dehe javāpuṣpe nivāpe sihlake'pi ca ||14||
piṇḍī syāttagare'lābukharjjūrībhedayorapi ||
paṇḍaḥ pāṇḍe dhiyāṁ paṇḍā pāṇḍuḥ kuntīpatau site ||15||
maṇḍaṁ mastuni śāke ca maṇḍaḥ syāt sārapicchayoḥ ||
eraṇḍe bhūṣaṇe cātha maṇḍā dhātryāmudīritā ||16||
muṇḍo daityāntare rāhau mūrddhamuṇḍitayorapi ||
śauṇḍo matte'pi vikhyātaḥ śauṇḍā pippalicaryayoḥ ||17||
kāṇḍaṁ nāle taruskandhe bāṇe'vasaranīrayoḥ ||
kutsite rahasi stambe kāṇḍaṁ garve'pyudāhṛtam ||18||
bhāṇḍaṁ bhūṣaṇamātre'pi bhāṇḍaṁ mūlavaṇigdhane |
nadīpātre turaṅgāṇāṁ bhūṣaṇe bhājane'pi ca ||19||
iḍā vāci gavi kṣoṇāviḍā ca budhayoṣiti ||
krīḍā keliprakāre syāt khelāvajñānayorapi ||20||
cūḍā śikhāyāṁ valabhau cūḍā bāhuvibhūṣaṇe |
pīḍā kṛpāśiromālāpamarddasaraladruṣu ||21||
nāḍī nāle śirāgaṇḍadūrvayoḥ syādguṇāntare ||
nāḍī ṣaṭkṣaṇakāle'pi caryyāyāṁ kuhanasya ca ||22||
raṇḍā mūṣikaparṇyāñca raṇḍā vidhavayoṣiti ||
vaṇḍā'pi pāṁsulāyāṁ syādvaṇḍo hastādivarjjite ||23||
śuṇḍā'pi jalahastinyāṁ madirākarihastayoḥ ||
nalīnyāṁ vārayopāyāṁ śuṇḍastu madanirjhare ||24||
ḍatrikam ||
gāruḍaṁ syānmarakate viṣaśāstre'pi gāruḍam ||
drāviḍaḥ syājjānapade vedhamukhyakaśaṅkhayo ||25||
pravaṇḍo durvahe śvetakaravīre pratāpini ||
picaṇḍamudare vidyāt paśoravayave'pi ca ||26||
taraṇḍo vaḍiśīsūtrabaddhavastuni melake ||
varaṇḍo'pyantaravedau sandohamukharogayoḥ ||27||
pūtyaṇḍo gandhakīṭe'pi tathā gandhamṛge smṛtaḥ ||
mārttaṇḍastapane kroḍe śikhaṇḍo varhacūḍayoḥ ||28||
prakāṇḍo viṭape śaste mūlaskandhāntare taroḥ ||
kodaṇḍo bhrūlatāyāṁ syāddeśabhede ca kārmmuke ||29||
saraṇḍaḥ saraṭe dhūrtte saraṇḍo bhūṣaṇāntare ||
māruṇḍoṇḍe bhujaṅgīnāṁ mārge gomayamaṇḍale ||30||
karaṇḍo madhukośāsikāraṇḍavadalāḍhake ||
kūṣmāṇḍo gaṇabhede syād bhrūṇe karkkāruke'pi ca ||31||
kūṣmāṇḍo cauṣadhīgaurvyorbheruṇḍo bhīmadarśane ||
bheruṇḍo devatābhede pakṣiṇo bhidi ceṣyate ||32||
vāruṇḍaḥ sekapātre syānmale dṛkkarṇayorapi ||
gaṇistharāje vāruṇḍī dvārapiṇḍayāmudīritā ||33||
tintiḍī bhūruhe kāladāme daityāntare'pi ca ||
tintiḍastintiḍī tu syācciñcāvṛkṣāmlayorapi ||34||
vicaṇḍā sārikāvarttikhaḍgadhenuṣu kathyate ||
vitaṇḍā vādabhede syāt kacchīśāke śilāhlaye ||35||
vitaṇḍā karavīryāñca nirguṇḍī sinduvārake ||
nīlaśephālikāyāñca karahāṭe'pi kutracit ||36||
ḍacatuṣkam ||
bhavedvātathuḍo vātyā vāmavyorvātaśoṇite ||
picchilasphoṭikāyāñca devatāḍastu ghoṣake ||37||
saiṁhikeyagrahe cāpi devatāḍo hutāśane ||
cakravāḍo'dribhede syāccakravāḍantu maṇḍale ||38||
jalaruṇḍo jalāvartte payoreṇau bhujaṅgame ||
apogaṇḍastu śiśuke vikalāṅge'tibhīruke ||39||
iti ḍāntavargaḥ ||

ḍhadvikam ||
dṛḍhaḥ sthūle bhṛśe śakte pragāḍhe'pi dṛḍho mataḥ ||
bāḍhaṁ dṛḍhe pratijñāyāṁ mūḍhastandritavālayoḥ ||1||
gūḍhaṁ rahasi guhye ca saṁvṛte punaranyavat ||
vyūḍhaḥ saṁhatavinyastapṛthuleṣu ca bhedyavat ||2||
ṣaṇḍho varṣadhare klīve gopatau bandhyapūruṣe ||
voḍhā syādbhārite sūte soḍhā daṁṣṭrābhilāṣayoḥ ||
māḍhiḥ patrādibhaṅgau syānmāḍhirdainyaprakāśane ||4||
ḍhatrikam ||
āṣāḍho vratināṁ daṇḍe māse malayaparvate ||
vārūḍhaḥ śambale'pi syādvastrāñcalakapāṭayoḥ ||5||
pañjare pāvake vātha prarūḍho jaṭhare smṛtaḥ ||
baddhamūle virūḍhastu sañjāte'ṅkurite'nyavat ||6||
samūḍhaḥ puñjite bhugne sadyojāte'nupaplute ||
udūḍha ūḍhe sthūle syādupoḍho nikaṭoḍhayoḥ ||7||
nigūḍho garhite gupte pramīḍho mūtrite ghane ||
saṁrūḍho'ṅkurite prauḍhe pragāḍho dṛḍhapṛcchayoḥ ||8||
adhyūḍhā kṛtasāpatnyāṁ nāryāmadhyūḍha īśvare ||
ḍhacatuṣkam ||
adhyārūḍhaṁ samārūḍhe'pyadhike cā'pya'bhedyavat ||9||
iti ḍhāntavargaḥ ||

ṇadvikam ||
kaṇo'tisūkṣme dhānyāṁśe kṛṣṇājīrakaṇādiṣu ||
paṇo varāṭamāne syānmūlye kārṣāpaṇe glahe ||1||
krayyaśākaṭikadyūtavyavahāre bhṛtau dhane ||
gaṇaḥ samūhe prathame saṅkhayāsainyaprabhedayoḥ ||2||
ghrāṇaṁ ghrāte ca nāsāyāṁ kāṇaḥ kākaikacakṣuṣoḥ ||
vāṇaḥ syāt kevale kāṇḍe kāṇḍāvayavadaityayoḥ ||3||
vāṇā jhiṇṭayāṁ matā dhīraiḥ śaṇī māsacatuṣṭaye ||
kapaṇe karapatre ca śāṇī prāvaraṇāntare ||4||
trāṇā tu trāyamānāyāṁ rakṣite rakṣaṇe'pi ca ||
prāṇo hṛnmārute bāle kāvyajīve'nile vale ||5||
vācyavat pūrite prāṇaṁ prāṇāścā'suṣu kīrttitāḥ ||
druṇaṁ cāpe ca khaḍge ca druṇo vṛścikabhṛṅgayoḥ ||6||
druṇī kacchapikāyāñca jaladroṇyāmudāhṛtā ||
droṇaḥ kṛpīpatau kṛṣṇakāke syādāḍhake'pi ca ||7||
āḍhavāpacatuṣke(1) ca droṇī syānnīvṛdantare ||
droṇī kāṣṭhāmbuvāhinyāṁ gavāṅghāsabhuji sthitau ||8||
moṇaḥ śuṣkaphale nakramakṣikāhikaraṇḍayoḥ ||
koṇo vādyaprabhede syāt koṇo'stre laguḍe'rkaje ||9||
vīṇā vādyādinopāye'pyekadeśe gṛhasya ca |
śoṇaḥ śoṇākanadayoḥ śoṇaḥ kokanadacchade ||10||
lohitāśve kṛśānau na bhrūṇaḥ strīgarbhaḍimbhayoḥ ||
tīkṣṇaṁ sāmudralavaṇe viṣalohāgnimuṣkake ||11||
tīkṣṇaḥ sāre ca tigmātmatyāginorvācyavadbhavet ||
karṇaḥ pṛthājyeṣṭhasute suvarṇālau śrutāvapi ||12||
jarṇaścandre ca vṛkṣe ca varṇaḥ kāñcanayajñayoḥ ||
varṇo dvijādau śuklādau stutau rūpayaśo'kṣare ||13||
vilepane kathāyāñca varṇaḥ syād guṇabhedayoḥ ||
parṇaṁ syāt kiṁśuke patre śīrṇaṁ tanuviśīrṇayoḥ ||14||
pūrṇaḥ śabde samagre ca pūrite cāpi vācyavat ||
cūrṇaṁ kṣode kṣārabhede cūrṇā nivāsayuktiṣu ||15||
kīrṇaṁ channe parikṣipte hiṁsite kīrṇamiṣyate ||
jīrṇaṁ pakke purāṇe ca kīrṇaṁ dāritabhītayoḥ ||16||
uṣṇaḥ syādātape grīṣme dakṣe kṛṣṇastu keśave ||
vyāpte'rjjune kokile ca kṛṣṇaṁ maricalohayoḥ ||17||
kṛṣṇā tu draupadīnīlīhārahūrāsu kathyate ||
vācyavanmecake kṛṣṇe jiṣṇuḥ śakre dhanañjaye ||18||
jitvare cātha viṣṇuḥ syāt kṛṣṇe'rke vasudaivate ||
geṣṇurnaṭe gāyane ca deṣṇurdātari durdame ||19||
vṛṣṇistu yādave meṣe dṛṣṇiḥ pākhaṇḍicaṇḍayoḥ ||
pārṣṇiḥ pāścātyabhāge syāt pādamūlonmadastriyoḥ ||20||
senāpṛṣṭhe ca kumbhyāñca tṛṣṇā lipsāpipāsayoḥ ||
ūrṇā meṣādilomni syādantarāvarttake bhruvoḥ ||21||
maṇirgole mehanāgre ratne cājāgalastane ||
aṇirāṇivadakṣāgrakīle syādastisīmayoḥ ||22||
kuṇistunnakavṛkṣe'pi kuṇiḥ syāt kukare'nyavat ||
jhūṇiḥ kramukabhede'pi tuṣṭadaivaśrutāvapi ||23||
śreṇiḥ paṅktau sekapātre śreṇiḥ syāt kārusaṁhatau ||
vāṇiḥ syādūtibhāratyorvāṇirmūlye balāhake ||24||
veṇī kacasya bandhe syānnadīnāṁ melake'pi ca ||
devatāḍe ca tīṇī tu nīlyāṁ tūṇau niṣaṅgake ||25||
ghṛṇā jugupsākṛpayoḥ phāṇirguḍakarambayoḥ ||
śrāṇā yavāgvāṁ pakke tu śrāṇaṁ sthūṇā'yasaḥ smṛtā ||26||
pratimāyāṁ gṛhastambhe vīṇā vallakividyutoḥ ||
veṇurbhūpāntare vaṁśe sthāṇuḥ kīle sthite hare ||27||
reṇuḥ parpaṭake dhūlyāmalpe'ṇurbrīhisūkṣmayoḥ ||
ṇatrikam ||
aruṇo vyaktarāge syāt sandhyārāge'rkkasārathau ||28||
niḥśabde kapile kuṣṭhe dravye vācyavadiṣyate ||
aruṇā'tiviśāśyāmāmañjiṣṭhātrivṛtāsu ca ||29||
karuṇastu rase vṛkṣe kṛpāyāṁ karuṇā matā ||
varuṇaḥ sammato nīre svarloke parameṣṭhini ||30||

pṁ| 50

varuṇastarubhede'psu pratīcīpatisūryayoḥ ||
varaṇastiktaśāke'pi prākāre varaṇaṁ vṛtau ||31||
taruṇaḥ syānnave yūni kubjapuṣporubūkayoḥ ||
caraṇaṁ bahṛcādau syānmūle gotre pade'pi ca ||32||
caraṇaṁ bhramaṇettau ca caraṇaṁ rāsabhadhvanau ||
lavaṇo rasarakṣo'bdhibhedeṣu lavaṇānvite ||33||
karaṇaṁ sādhanakṣetrakācakāyasthakarmmasu ||
gītāṅgahārasaṁveśakriyābhedendriyeṣu ca ||34||
bālavādau ca karaṇaḥ smṛtaḥ śūdrāviśoḥ sute ||
jaraṇaṁ jīrakājājihiṅgusauvarcaeṣvapi ||35||
dharaṇaṁ mānabhede'pi dhāraṇe dharaṇībhuvi ||
ramaṇaṁ syāt paṭolasya mūle'pi ramaṇaḥ priye ||36||
śaraṇaṁ vadharakṣitroḥ śaraṇaṁ rakṣaṇe gṛhe ||
kattṛṇaṁ tṛṇabhede'pi vāriparṇyāñca kattṛṇam ||37||
yantraṇmaṁ syānniyamane bandhane rakṣaṇe'pi ca ||
praghaṇastāmrakumbhe syādalinde lohamudgare ||38||
drughaṇo mudgare'pi syād drughaṇā ca paraśvadhe ||
pravaṇaḥ kramanimnorvyāmāyatte ca catuṣpathe ||39||
praguṇe'pi kṣaṇe'pi syādīraṇaṁ śūnya ūṣare ||
grahaṇaṁ tūpalabdhau syādādare grahaṇaṁ kare ||40||
grahoparāgasvīkārabandiṣu grahaṇaṁ matam ||
īkṣaṇaṁ darśane dṛṣṭau prokṣaṇaṁ secane vadhe ||41||
lakṣaṇaṁ  nāmni cihne ca saumitre cā'pi lakṣaṇaḥ ||
lakṣmaṇaṁ lāñchane nāmni rāmabhrātari lakṣmaṇaḥ ||42||
lakṣmaṇauṣadhisārasyoḥ saśrīke cābhidheyavat ||
dakṣiṇaḥ saralāvāmaparacchandānuvarttiṣu ||43||
vācyavaddākṣiṇāvācī yajñadānapratiṣṭhayoḥ ||
draviṇaṁ kāñcane vitte draviṇañca parākrame ||44||
masṛṇaḥ karkaśe snigdhe kṣumāyāṁ masṛṇā bhavet ||
ūṣaṇaṁ marice khyātaṁ kaṇāyāmūṣaṇā bhavet ||45||
dhiṣaṇastridaśācāryye dhiṣaṇā dhiyi sammatā ||
dharṣaṇaṁ syāt paribhave rate'satyāṁ tu dharṣaṇī ||46||
bhīṣaṇo dāruṇe rudre bhīṣaṇaṁ sallakīrase ||
haraṇaṁ yautukadravye bhuje'pi haraṇaṁ hṛtau ||47||
hiraṇaṁ retasi svarṇe varāṭe ca hiraṇyavat ||
hariṇaḥ syāt kuraṅge'pi hariṇaḥ pāṇḍure'nyavat ||48||
hariṇī haritāyāñca cārustrīvṛttabhedayoḥ ||
suvarṇapratimāyāñca harṣaṇo'kṣirugantare ||49||
harṣake yogabhede ca śrāddhadeve'pi kkacit ||
śravaṇaṁ syād vṛkṣabhede śravaṇaṁ śrutikarṇayoḥ ||50||
śrāvaṇo māsapāṣaṇḍe dadhyālyāṁ śrāvaṇī matā ||
śramaṇo yatibhedi'pi śramaṇo nindyajīvini ||51||
sudarśanāmuṇḍatikāmāṁsīṣu śramaṇāṁ viduḥ ||
kalyāṇamakṣaye svarṇe kalyāṇaṁ maṅgale'pi ca ||52||
kṛpāṇo'sau kṛpāṇī tu churikāyāṁ ca kartarau ||
siṁhāṇpaṁ kācapātre ca lohanāsikayormale ||53||
purāṇaṁ vācyavat pratne purāṇāṁ pañcalakṣaṇe ||
pramāṇaṁ nityamaryādāsatyavādipramātṛṣu ||54||
ekatāyāmiyattāyāṁ detuśāstreṣu ca smṛtam ||
niryāṇaṁ vānarāpāṅgadeśe mokṣe ca nirgame ||55||
nirmāṇaṁ nirmitau sāre nirmāṇañca samañjase ||
nirvāṇamastaṅgamane nirvṛtau gajamajjane ||56||
apavarge ca kurvāṇe bhṛtyakārakayorapi ||
daurvāṇaṁ naṣṭaparṇe syād dūrvāyāḥ svarase'pi ca ||57||
vāraṇaṁ pratiṣedhe syādvāraṇastu mataṅgaje ||
kāraṇaṁ karaṇe hetubandhayorapi kāraṇam ||58||
kāraṇā yātanāyāñca kṛpaṇaḥ kutsite kṛmau |
kārmmaṇaṁ mantratantrādiyojane karmmakārake ||59||
mārgaṇaṁ prārthane'nveṣe mārgaṇo yācake sare ||
matkuṇo nirviṣāṇebhe niḥśmaśrupurupe'pi ca ||60||
uddaṁśe nārikele ca dharmmaṇo'hidrubhedayoḥ ||
koṅkaṇo deśabhede syācchastrabhede tu koṅkaṇam ||61||
kaṅkaṇaṁ śekhare hastasūtramaṇḍanayorapi ||
pūraṇaḥ pūrake piṣṭabhede pūraṇamiṣyate ||62||
paṭārambhakasūtre ca śālmalī pūraṇī matā ||
suṣeṇaḥ karamardde'pi viṣṇusugrīvavaidyayoḥ ||63||
roṣaṇaḥ pārade hemagharṣṇopalayostathā ||
roṣaṇe'pi viṣāṇantu kroḍadviradadantayoḥ ||64||
paśoḥ śṛṅge piṣāṇāṁ tu meṣaśṛṅgayāṁ prakīrttitā ||
kareṇurgajahastinyoḥ karṇikāre'pi ca kkacit ||65||
hareṇustu satīle syādreṇukākulayoṣitoḥ ||
suvarṇaṁ svarṇamātre syāt suvarṇaṁ karṣabistayoḥ ||66||
suvarṇaśca suvarṇālukṛṣṇāgurumakhāntare ||
suparṇastāmracūḍe syādgaruḍe kṛtamālake ||67||
suparṇā kamalinyāñca suparṇā tārkṣyamātari ||
śrīparṇamagnimanthe'bje śrīparṇī śālmalau haṭhe ||68||
durvarṇañca kuvarṇe syādvāstuke rajate'pi ca ||
patrerṇaṁ dhautakauṣeye patrorṇaḥ śoṇake'pi ca ||69||
saṅkīrṇaṁ nicite proktamaśuddhe cāpi bhedyavat ||
gokarṇo'śvatare sarpe sāraṅge pramathāntare ||70||
aṅguṣṭhānāmikonmāne gokarṇī mūrvikauṣadho ||
araṇirvahnimanthe'pi smṛto nirmmanthyadāruṇi ||71||
taraṇistareṇe bhānau kumāryopadhinaukayoḥ ||
vipaṇiḥ paṇyavīthyāñca bhavedāpaṇapaṇyayoḥ ||72||
praveṇirveṇikuthayoḥ saraṇiḥ paṅktivartmanoḥ ||
niḥśreṇistvadhirohiṇyāṁ kharjjūrīpādape'pi ca ||73||
bharaṇī śoṇake ṛkṣe bharaṇaṁ vetane bhṛtau ||
bhramaṇī kāruṇḍikāyāṁ krīḍādyāyāmadhīśituḥ ||74||
grāmaṇīrbhogike patyau pradhāne nāpite'pi ca ||
grāmaṇī nīlikāyāñca grāmeyīpaṇyayoṣitoḥ ||75||
dhāraṇī nāḍikāyāṁ syādbuddhoktamantrabhidyapi ||
indrāṇī karaṇe strīṇāṁ paulomīsindhuvārayoḥ ||76||
eṣaṇī vraṇamārgānusāriṇyāñca tulābhidi ||
kṣepaṇī jālabhede syānnaukādaṇḍe ca kathyate ||77||
vāruṇī gaṇḍadūrvāyāṁ pratīcīsurayorapi ||
sāraṇī svalpasarite prasāraṇyāñca sāraṇī ||78||
sāraṇaḥ syādatīsāre sacive rāvaṇasya ca ||
kākiṇī paṇaturyāśe mānadaṇḍe ca kākiṇī ||79||
kṛṣṇalaikavarāṭayoḥ syādudamānāṁśake'pi ca ||
brāhmaṇī pañjikāspṛkkādvijapatnīṣu viśrutā ||80|| 
vipre tu brāhmaṇo vede brāhmaṇaṁ dvijasaṁhatau ||
pakṣiṇī pūrṇimāyāṁ syāt pakṣiṇī śākinībhidi ||81||
āgāmivarttamānāharyuktāyāṁ niśi pakṣiṇī ||
rohiṇī kaṭurohiṇyāṁ rohiṇī lohitāgavoḥ ||82||
kaṇṭharogāntarebhe ca somavalke ca rohiṇī ||
ṇacatuṣkam ||
ātarpaṇañca sauhitye vidyādālimpane'pi ||83||
ātharvaṇo'pyatharvajñe brāhmaṇe'pi purodhasi ||
ārohaṇaṁ syāt sopāne samārohe prarohaṇe ||84||
raktareṇustu sindūre palāśakalikodgame ||
utkṣepaṇantu vyajane dhānyamarddanavastuni ||85||
uddharaṇaṁ samuddhāravāntānnonmūlaneṣvapi ||
nigaraṇaṁ bhojane'pi gale nigaraṇo mataḥ ||86||
niḥśaraṇaṁ syānmaraṇopāyaniryāṇamuktiṣu ||
saṁsaraṇaṁ raṇārambhe puranirgamagopure ||87||
ghaṇṭāpathe ca saṁsāre'pyasambādhacamūgatau ||
nistraṇaṁ syādupāye nistāre nirgame'pi ca ||88||
vidāraṇaṁ raṇe bhede viḍambe ca vidāraṇam ||
nirūpaṇaṁ syādāloke bicāre ca nidarśane ||89||
nārāyaṇo'cyute'bhīrugauryyornārāyaṇīṁ biduḥ ||
parāyaṇamabhīṣṭe syāt tatparāśrayayorapi ||90||
pārāyaṇaṁ samāsaṅge kārtsnye pāragatāvapi ||
kārṣāpaṇaḥ kārṣike syāt paṇaṣoḍaśake'pi ca ||91||
kāmaguṇaḥ smṛto rāge viṣayābhogayorapi ||
parīraṇaḥ syāt kamaṭhe daṇḍe ca paṭṭaśāṭake ||92||
samīraṇaḥ syāt pavane pathike ca phaṇijjhake ||
parvarīṇastu parṇasya śirāyāṁ dyūtakambale ||93||
parṇavṛntarase'pi syāt parvarīṇañca parvaṇi ||
taṇḍurīṇaḥ kīṭamātre varvare taṇḍulodake ||94||
mīnāmrīṇo dardurāmre mīnāmrīṇaśca khañjane ||
pravāraṇaṁ niṣedhe syāt kāmyadāne pravāraṇam ||95||
juhurāṇo'nale'dhvaryau rerihāṇo hare'mbare ||
devamaṇiḥ śive'śvasya kaṇṭhāvartte ca kaustubhe ||96||
cūḍāmaṇiḥ śiroratne kākaciñcāphale'pi ca ||
paravāṇiḥ smṛto dharmmādhyakṣavatsarayorapi ||97||
śaravāṇiḥ śaramukhe ṣāṇḍakaye śarajīvini ||
lambakarṇaḥ smṛtaḥ kolapādape chagale'pi ca ||98||
rāgacūrṇaḥ smare dantadhāvane raktavāluke ||
hastikarṇo'rubūke syāt palāśagaṇabhedayoḥ ||99||
cīrṇaparṇastu nimbe syāt kharjjūrībhūruhe'pi ca ||
 tailaparṇī malayaje śrīvāse sihlake'pi ca ||100||
pīluparṇī tu bimbāyāṁ mūrvāyāmoṣadhībhidi ||
dākṣāyaṇī tvaparṇāyāṁ rohiṇyāṁ tārakāsu ca ||101||
puṣkariṇī sarojinyāṁ hastinyāñca jalāśaye ||
śikhariṇī syādromālyāṁ rasālāvṛttabhedayoḥ ||102||
strīratne mallikāyāñca proktā śikhariṇī budhaiḥ ||
aṅgāriṇī hasantyāñca bhāskaratyaktadiśyapi ||103||
bhavedvaitaraṇī nadyāṁ pretānāṁ yātumātari ||
ṇapañcakam ||
avagrahaṇamityāhuḥ pratirodhe'pyanādare ||104||
pravidāraṇamākhyātaṁ saṅgare ca vidāraṇe ||
avatāraṇaṁ bhūtādigrahe vastrāñcale'rccane ||105||
romaharṣaṇamityetad romāñce'pi bibhītake ||
paribhāṣaṇamālāpe niyame paribhāṣaṇam ||106||
nindopālambhavacane paribhāṣaṇamiṣyate ||
mattavāraṇamicchānti dānaklinnakaṭadvipe ||107||
mahāprāsādavīthīnāṁ varaṇḍe cāpyapāśraye ||
vātarāyaṇamunmatte niṣprayojanapūruṣe ||108||
kāṇḍe ca karapatre ca kūṭe ca śarasaṅkrame ||
maṇḍūkaparṇo'raluke śoṇake ca kapītane ||109||
maṇḍūkaparṇī mañjiṣṭhābrāhmīgojihlakāsu ca ||
ṇapaṭkam ||
dohadalakṣaṇaṁ garbhe vayaḥsandhau ca dṛśyate ||
yauvanalakṣaṇā'bhikhyālāvaṇye ca payodhare ||110||
iti ṇāntavargaḥ ||

tadvikam ||
tataṁ vitatabadvyāpte vistṛte vācyavanmatam ||
tataṁ vīṇādivādye ca pavamāne tataḥ punaḥ ||1||
itaṁ gate syāṭrijñāte rataṁ surataguhyayoḥ ||
itamuñchaśile toye dīpte satye'bhipūjite ||2||
kṛtaṁ yuge'pi paryāpte vihite hiṁsite phale ||
ghṛtamājye pradīpte ca salile ca ghṛtaṁ matam ||3||
mṛtaṁ syādyācite mṛtyau mṛtyumatyabhidheyavat ||
gatantu yātrādhigate mataṁ pūjitasandhite ||4||
dhutaṁ tyakte vidhūte ca dhūtaṁ kampitabhartsite ||
pūtaṁ pavitre raṭite pūtañca bahulīkṛte ||5||
śrutaṁ śāstrāvadhṛtayoḥ potamotaprasūtayoḥ ||
nataṁ syādvācyavannamre natastagarapādape ||6||
drutaṁ śīghre vilīne ca vidrāve cābhidheyavat ||
yutaṁ hastacatuṣke syādyutaṁ yukte yutaṁ pṛthak ||7||
sthitaṁ bhavedgatyabhāve supratijñe suniścite ||
sitaḥ samāpte dhavale nivaddhajñātayorapi ||8||
śitaṁ śātañca niśite kṛśe śāntañca śarmaṇi ||
hitaṁ dhṛte gate pathye sutaḥ pārthivaputrayoḥ ||9||
plutaṁ turaṅgamagatau plutamāhustrimātrake ||
protantu gumphite vastre preto bhūtāntare mṛte ||10||
sūtastu sārathau takṣṇi prasūte prerite'pi ca ||
kṣatriyād brāhmaṇīje'pi sūta pāradabandinoḥ ||11||
śvetaṁ rūpye'nyavacchukle śveto dvīpādribhedayoḥ ||
śvetā varāṭikā kāṣṭhapāṭalīśaṅkhinīṣu ca ||12||
sat praśaste vidyamāne satyābhihitasādhuṣu ||
satī patīvratāgauryoretaḥ karbūra āgate ||13||
tāto'nukampye janake jātaṁ jātyoghajanmasu ||
pātaḥ syāt patane trāte ghātaḥ kāṇḍaprahārayoḥ ||14||
potaḥ śiśau bahitre ca late śmaśruṇi corite ||
gītantu śabdite gāne prītaṁ hṛpitanarmaṇoḥ ||15||
vītañcāsrahastya'śve vītamaṅkuśakarmaṇi ||
bhītaṁ bhaye bhayayute vācyavat parikīrttitam ||16||
bhūtaṁ kṣmādau piśācādau nyāyye satyopamānayoḥ ||
bhūto devalake prāptavṛttayorabhidheyavat ||17||
keturdyutau patākāyāṁ grahotpātārilakṣmasu ||
seturālau ca varuṇe kraturyajñe munebhiṁdi ||18||
dhātuḥ syādaśmavikṛtau viṣayoṣvindriyeṣu ca ||
bhūvādirasaraktādiśleṣmādivasudhādiṣu ||19||
varttate dhātuśabdo'yaṁ viśeṣādasthni gairike ||
ṛtuḥ strīkusume māsi vasantādiṣu dhārayoḥ ||20||
gātuḥ puṁskokile bhṛṅge gandharve goṣaṇe'pi ca ||
mantuḥ syādaparādhe'pi manuṣye'pi prajāpatau ||21||
dhūrttaḥ syāt khaṇḍalavaṇe khaladhuttūrayorapi ||
pūrttastu pūrite channe pūrttaṁ khātādikarmaṇi ||22||
sūrttaṁ mūrttimita proktaṁ mūrcchāle kaṭhine'pi ca ||
garttastrigarttabhede syādavaṭe ca kukundare ||23||
āptaḥ sabhye ca labdhe ca prāptaṁ vitte samañjase ||
vyāptaṁ khyāte samākrānte guptaṁ rakṣitagūḍhayoḥ ||24||
liptaṁ nirbhāsite dagdhe vadanti jvalite'pi ca ||25||
astaṁ kṣipte gate proktamastaḥ paścimabhūdhare ||
grastaṁ grāsīkṛte'pi syālluptavarṇapadodite ||26||
pustantu pustake lekhyakarmavijñānayorapi ||
śastaṁ kṣeme praśaste ca vyastaṁ vyāpte ca saṅkule ||27||
hasto nakṣatrabhede syāt karebhakarayorapi ||
kacātparaḥ kalāpārthe saprakoṣṭhe tatāṅgulau ||28||
vittaṁ khyāte dhane labdhe vittaṁ jñāte vicārite ||
kṛttantu ceṣṭite chinne dattaṁ viśrāṁite'rcite ||29||
vṛtto'tīte dṛḍhe khyāte varttule'pi vṛte mṛte ||
vācyavadvarttate vṛtaṁ caritracchandasorapi ||30||
antaḥ prānte'ntike nāśe svarūpe'timanohare ||
vṛntaṁ prasavabandhe syāddhaṭadhārākucāgrayoḥ ||31||
danto nikuñje daśane dantaḥ sānuni kathyate ||
dantī syādoṣadhībhede kāntacetasi gahlare ||32||
kuntaḥ prāpte caṇḍabhāve kṣudrajantau gavedhuke ||
kuntī pāṇḍupriyāyāñca śallakyāṁ gugguludrume ||33||
kānto'śmani gṛhe cārau kāntānuphalinīstriyoḥ ||
śānto rasaviśeṣe syādatibhuktakadāntayoḥ ||34||
uktamekākṣaraṁ chandasyuktaṁ syādbhāṣite'pi ca ||
śukto'mle puruṣe pūte vyaktaṁ sphuṭamaṇīṣiṇoḥ || 35||
tikto rase sugandhe ca tiktaṁ parpaṭake smṛtam ||
tiktā tu kaṭurohiṇyāṁ riktaṁ kānanaśūnyayoḥ ||36||
raktaṁ syāt kuṅkume tāmre pracīnāmalake'sṛji ||
anurāgiṇi nīlyādirañjite lohite'nyavat ||37||
yantā hastipake sūte vaptā pitari pāvake ||
tretā yuge'gnitritaye bharttā svāmini dhārake ||38||
śāstā ca śāsake buddhe vaktā vāgmini paṇḍite ||
muktā tu mauktike muktaḥ prāptamukte ca mocane ||39||
kṣattā śūdrāt kṣatriyāje pratīhāre ca sārathau ||
bhujiṣyatanaye kṣattā niyukte ca prajāsṛji ||40||
dhātā hiraṇyagarbhe syāt pālake tvabhidheyavat ||
mātā kātyāprasūgoṣu brahmaṇyādyāstu mātaraḥ ||41||
latā jyotiṣmatī spṛkkā śākhāvallīpriyaṅguṣu ||
latākastūrikāyāñca mādhavīdūrvayorapi ||42||
lūtā pipīlikāyāṁ syādūrṇanāme gadāntare ||
pītā smṛtā haridrāyāṁ pītaṁ syādgaurapītayoḥ ||43||
sītā rāmakalatre syāt tathā lāṅgalapaddhatau ||
nabhonadyāñca śītastu vānīrabahuvārayoḥ ||44||
śītaṁ himaguṇe proktaṁ vācyavarcchītale'lase ||
citā cchanne cullikāyāṁ citā saṁhaticintayoḥ ||45||
vārttā vātiṅgaṇe vṛttau vārttā kṛṣyādyudantayoḥ ||
vṛttimannīrajorvārttā vārttamārogyaphalgunoḥ ||46
gatirmārge daśāyāṁñca jñāne yātrābhyupāyayoḥ ||
nāḍīvraṇasaraṇyāñca matirhricchāsmṛtiṣvapi ||47||
citiḥ samūhe cintāyāṁ ditiḥ syāt khaṇḍale ditau ||
patiḥ prabhau gatau mūle dṛtiścarmmapuṭe jhape ||48||
yatirnikāre yatini pāṭhacchedakrame yatiḥ ||
śitiḥ kṛṣṇe śitirbhūrjje bhṛtirbharaṇamūlyayoḥ ||49||
kṣitirnivāse medinyāṁ sthānamātre'pi ca kṣitiḥ ||
dhṛtiryogāntare dhairye dhāraṇādhvaratuṣṭiṣu ||50||
śrutiḥ śrotre tathā''mnāye vārttāyāṁ śrotrakarmaṇi ||
smṛtiricchādhiyordharmasaṁhitāyāmapi smṛtiḥ ||51||
ratiḥ smarapriyāyāñca rāge ca ramaṇe ratiḥ ||
ṛtirgatau jugupsāyāṁ sparddhāmaṅgalayorapi ||52||
vṛttiḥ syādvaraṇe bāṭe mṛtirgaganamārgayoḥ ||
mitirmāne'pyavacchede kṛtiḥ karaṇasiṁhayoḥ ||53||
ītiḥ pravāse ḍimbe syādativṛṣṭayādiṣaṭsu ca ||
vītirgatau ca dīptau ca dhāvane prajane'śane ||54||
gītiśchandasi gāne ca nītistu prāpaṇe naye ||
rītiḥ prasāre syande ca lohakīṭṭārakūṭayoḥ ||55||
pītiḥ pāne turaṅge ca bhītiḥ sādhvasakampayoḥ ||
prītiryogāntare premṇi smarapatnīpramodayoḥ ||56||
bhūtirmātaṅgaśṛgāre jātau bhasmani sampadi ||
syūtiḥ sīvanasantatyorūtiḥ syūtau ca rakṣaṇe ||57||
hetiḥ syādāyudhe jvāle hetistaraṇitejasi ||
vṛttirvivaraṇe jīvye kauśikyādiṣu ceṣyate ||58||
kṛttiścarmatvaco bhūrjje kṛttikāyāñca kīrttitā ||
pattiḥ padātau gamane vīrasainyaprabhedayoḥ ||59||
vittirjñāne vicāre ca lābhasambhavayorapi ||
bhittiḥ kuḍaye pradeśe ca saṁvibhāgāvakāśayoḥ ||60||
āptiḥ saṁvaraṇaprāptyoḥ prāptirlābhe mahodaye ||
guptiḥ kārāgṛhe proktā bhūgartte rakṣaṇe yame ||61||
suptiḥ sparśajñatāyāñca svāpe viśrambhaghātini ||
śāntiḥ śame'pi kalyāṇekāntiḥ śobhābhilāṣayoḥ ||62||
jātiśchandasi sāmānye mālatyāṁ gotrajanmanoḥ ||
jātirjātīphale dhātryāṁ cullīkampillayorapi ||63||
jñātiḥ sagotre pitari vyāptirvyāpanalambhayoḥ ||
sātirdāne'vasāne ca prāptiḥ pūrttipradeśayoḥ ||64||
varttirdīpadaśādīpagātrānulepanīṣu ca ||
varttirbheṣajanirmmāṇanayanāñjanalekhayoḥ ||65||
arttiḥ pīḍādhanuṣkoṭayormūrttiḥ kāṭhinyakāyayoḥ ||
kīrttiḥ prasādayaśasorvistāre karddame'pi ca ||66||
bhrāntirmithyāmatau khyātā bhramaṇe cā'navasthitau ||
nṛtiḥ kṛmau narttane ca sannaḥ sariti vartmani ||67||
bhaktirvibhāge sevāyāṁ paṅktirgauravapākayoḥ ||
muktiḥ syānmocane mokṣe yuktirnyāye ca yojane ||68||
paṅktirdaśākṣaracchandodaśasaṅkhayāvalīṣvapi ||
śaktirbale prabhāvādau śaktiḥ praharaṇāntare ||69||
śuktiḥ kapālaśakale nakhyaśvāvarttayorapi ||
muktāsphoṭe ca durnāmā śaṅkhaśaṅkhanakheṣu ca ||70||
tatrikam ||
amṛtaṁ yajñaśeṣe syāt pīyūṣe salile ghṛte ||
ayācite ca mokṣe ca dhanvantarisuparvaṇoḥ ||71||
syādamṛto'mṛtāpathyāguḍūcyāmalakīṣu ca ||
anṛtaṁ kṛṣāvasatye'pyajitaḥ kamalāpatau ||72||
anirjjite cācyutastu sthire syādgaruḍadhvaje ||
ardditaṁ yācite jñeyaṁ vātavyādhau ca hiṁsite ||73||
akṣatañcāpi lājeṣu tṛtīyaprakṛtāvapi ||
ahiṁsite'pi cāpātastadātve patane'pi ca ||74||
āghrātaṁ śiṅghite krānte'pyākhyātaṁ bhāṣite tiṅa |
ādhyātaṁ pavanavyādau dagdhaśabditayorapi ||75||
āplutaḥ snātake snāte'pyāhṛtaḥ sādare'rccite ||
ācitaḥ śakaṭonmeye palānāmayutadvaye ||76||
channe'pi saṅgṛhīte syādāhatantu mṛṣārthake ||
āhataṁ guṇite'pi syāṭ tāḍite nāmite'pi ca ||77||
syāt purātanavastre ca nūtanavastre tvāhatam ||
ānartto deśabhede syānnṛtyasthāne jane raṇe ||78||
āvartta āvarttane syāccintane cāmbhasāmbhrame ||
saṁvarttaḥ pralaye prokto bibhītakatarāvapi ||79||
trigarttaḥ syājjanapade trigartto gaṇitāntare ||
bhaved ghargharikāyāntu trigarttā kāmukastriyām ||80||
vivarttaḥ samudāye syādapavarttananṛtyayoḥ ||
uttaptaṁ śuṣkamāṁse'pi santapte ca pariplave ||81||
ucitaṁ proktamabhyaste mite jñāte samañjase ||
udvṛttaṁ syāduttulite parimuktojjhite'pi ca ||82||
utthitaṁ vṛddhayukte ca prodyatotpannayorapi ||
uṣitaṁ vyuṣite dagdhe muṣitaṁ khaṇḍite hṛte ||83||
uddhātaḥ kathyate pādaskhalane samupakrame ||
pavanābhyāsayogasya kumbhakāditraye'pi ca ||84||
uttuṅge mudgare'pi syāduditaṁ prokta udgate ||
syāducchritantu sañjāte samunnaddhapravṛddhayoḥ ||85||
rajataṁ viśade dantidantayostārahārayoḥ ||
suṁrataṁ syānnidhuvane devatve suratā matā ||86||
prahataṁ vijite kṣuṇṇe saṁhataṁ saṁhate dṛḍhe ||
rasitantu suvarṇādikhacite stanite rute ||87||
palitaṁ śailaje tāpe pāṇḍukeśe ca karddame ||
lalitaṁ hārabhede syādīpsite lalite'pi ca ||88||
skhalitaṁ calite bhraṁśe kalitaṁ viditāptayoḥ ||
jvalitaṁ bhāsvare dagdhe tvaritaṁ prajave drute ||89||
stimito'cañcalaklinne haṁsitaṁ kṣiptadagdhayoḥ ||
suhito'tihite tṛpte mūrcchitaṁ socchraye dṛdhe ||90||
hṛṣitaṁ vismite prīte praṇate hṛṣṭaromaṇi ||
garjjito mattamātaṅge garjjitaṁ jaladadhvanau ||91||
varddhataṁ prasute cchinne pūrite cāpi varddhitam ||
sthāpitaṁ niścite nyaste ceṅgitaṁ gaticeṣṭayoḥ ||92||
veṣṭitaṁ rasake ruddhe strīṇāñca karaṇāntare ||
bhāvitaṁ vāsite prāpte viditaṁ viditārthayoḥ ||93||
vellitaṁ kuṭile proktaṁ vācyabadvidhṛte plute ||
grathitaṁ gumphitākrāntahiṁsiteṣu samīritam ||94||
prathitaṁ nirjjalodaśvityāloḍitanighṛṣṭayoḥ ||
prārthitaṁ yācite śatrusaṁruddhe'bhihite'pi ca ||95||
jṛmbhitaṁ karaṇe strīṇāmīhāsphuṭitayorapi ||
kranditaṁ khyātamāhlāne kranditaṁ rudite'pi ca ||96||
prokṣitaṁ nihate kṣipte vāpitaṁ muṇḍitaṁ matam ||
bījākṛte daṁśitastu duṣṭacarmmitayorapi ||97||
kṣāritaḥ srāvite sāre cābhiśaste ca saṁśitaḥ ||
sukṛtañca śubhe puṇye suvidhāne ca vācyat ||98||
nikṛtaṁ vipralabdhe syānnīce viprakṛte'pi ca ||
vikṛtau saṁskṛte'pi syād bībhatse rogite'pi ca ||99||
saṁskṛtaḥ kṛtrime śaste bhūṣite bhedyavanmataḥ ||
saṁskṛtaṁ lakṣaṇopetā prabhūtaṁ prājya udgate ||100||
prasṛtaḥ saprasāre syādvinīte vigate'pi ca ||
arddhāñjalau ca prasṛtaṁ jaṅghāyāṁ prasṛtā matā ||101||
sūnṛtaṁ maṅgale satyapriyavāci ca sūnṛtam ||
prasūtaṁ vācyavajjāte prasūtaṁ kusume'pi ca ||102||
visṛtaṁ jñātasaṁhṛṣṭapratīteṣvabhidheyavat ||
nirmuktastyaktasaṅge syānmuktakañcukabhogini ||103||
avyaktaḥ śaṅkare viṣṇāvavyaktaṁ mahadādike ||
ātmanyapi syādavyaktamasphuṭe cā'bhidheyavat ||104||
viviktaṁ syādasampṛkte vivekānvitapūtayoḥ ||
vācyavaddarśito dhīrairviviktaṁ rahasi smṛtam ||105||
rohitaṁ rudhire dhīra ṛjuśakraśarāsane ||
rohito mānamṛgayorbhede rohitakadrute ||106||
lohitaṁ kaṅkume rakte gośīrṣe ca kucandane ||
lohitaḥ syānnade bhaume varṇabhede tu vācyavat ||107||
kuṭitaṁ syāddhastapuṭe pāṭitasyūtayorapi ||
pīḍitaṁ bādhite strīṇāṁ karaṇe cāpi yantrite ||108||
piṇḍitaṁ gaṇite sāndre paṇḍitaḥ sallake kavau ||
hārītaḥ pakṣibhede syānmunibhede'pi kautave ||109||
praṇītaḥ saṁskṛte vahnau vihite ca praveśite ||
nikṣipte copasampanne praṇīto bhedyavanmataḥ ||110||
pratītaḥ sādare jñāte prakhyātaḥ khyātahṛṣṭayoḥ ||
vāṁcyavat syāt pramītantu prokṣite'pi mṛte'pi ca ||111||
vinītamupanīte syādapanīte jitendriye ||
vāṇije suvahe'śve ca nibhṛte cābhidheyavat ||112||
pṛṣato hariṇe bindau pṛṣataścāśvarohite ||
bhavet pṛṣadiva śvete binduyukte tu vācyavat ||113||
bharato vādyabhede'pi dauṣyantau sañcare naṭe ||
rāmānuje ca bharatastantuvāye'pi ca kkacit ||114||
bhārataṁ granthabhede syājjambūdvīpe'pi bhāratam ||
bhāratī tu sarasvatyāṁ pakṣiṇīvṛttibhedayoḥ ||115||
durjjātaṁ vyasane proktamasamyagjātavastuni ||
pareto bhūtabhede syāt pareto vācyavanmṛte||116||

p| n| 66

kapotaḥ pārāvate syāt kavakākhyavihaṅgame ||
kāpotamañjane'pi syāt kapotānāñca saṁhatau ||117||
vyāyataṁ vyāpṛte dīrghe dṛḍhe cātiśaye'nyavat ||
vyāghāto yogabhede syādantarāyaprahārayoḥ ||118||
saṅghātaḥ saṁhatau ghāte saṅghāto narakāntare ||
raivatastu suvarṇālau śailabhede'pi śūlini ||119||
syāt kirātastu bhunimbe mlecche cālpatanāvapi ||
mandākinyāṁ kirātī syāt kuṭṭinyāmapi dṛśyate ||120||
āsphītaścārkaparṇe syādāsphītaḥ kovidārake ||
āsphītā girikarṇyāṁ syādvanamallyāñca viśrutā ||121||
udāttaḥ svarabhede syāt kāvyālaṅkārahṛdyayoḥ 
udātto dātṛmahatornimittaṁ hetulakṣmaṇoḥ ||122||
unmatta unmādavati dhuttṛramucukundayoḥ ||
parvataḥ śailadevarṣau prapāto nirjhare bhṛgau ||123||
paryāptantu yatheṣṭe syāt tṛptau śakte nivāraṇe ||
jīmūtaḥ syād dhṛtikare śakre'drau ghoṣake dhane ||124||
jīvāturjīvite bhakte jīvāturjīvanauṣadhe ||
edhatuḥ puruṣe vahnau vāhetuḥ pathike vṛṣe ||125||
vihasto vihlale paṇḍe paryastaḥ patite hate ||
āyastaḥ stimite kṣipte kleśite kupite hate ||126||
nirastaḥ klośiteṣau syānniṣṭhayūte tvaritodite ||
santyakte ca pratihate viśvasto nibhṛte smṛtaḥ ||127||
viśvāsayoge viśvasto viśvastā vidhavāstriyām ||
nivāto dṛḍhasannāhe vātānte cāśraye'pi ca ||128||
anantaḥ śeṣaviṣṇvoḥ syādanantaḥ suravartmani ||
anantaścāpyanavadhau vācyavat samudāhṛtaḥ ||129||
anantā śārivādūrvāviśalyālāṅgalīṣu ca ||
anantā haimavatyāñca guḍūcyāñca nirūpyate ||130||
śakuntaḥ pakṣibhede syādbhāsapakṣivihaṅgayoḥ ||
dṛṣṭāntaḥ śāstra ubhayodāharaṇe prakīrttitaḥ ||131||
kṛtānto yamasiddhāntadaivākuśalakarmmasu ||
niśāntaḥ kathitaḥ śānte niśāntaṁ bhavanopasoḥ ||132||
vṛttānto'vasare bhāvakārtsnyavārttāviśeṣayoḥ ||
vṛtāntaḥ prakriyāyāñca kkacidekāntavācakaḥ |133||
udvānto nirmadagaje samudgīrṇe ca vācyavat ||
śuddhānto'ntaḥpure rājño rahaḥkakṣāntare'pi ca ||134||
asvantamaśubhe cullyāṁ maraṇe'navadhāvapi ||
kṣetre'pi kathyate'svantamudantaḥ sādhuvārttayoḥ ||135||
jayantaḥ śaṅktare'pi syājjayantaḥ pākaśāsanau ||
jayantī pādape gauryāmindraputrīpatākayoḥ ||136||
godanto haritāle syāddaṁśite harite'pi ca ||
bhāsantaḥ sundarākāre bhāsanto bhāsapakṣiṇi ||137||
mahadrājye viśāle ca mahatī vallakībhidi ||
maruddeve samīre syādarhan pūjye jine'pi ca ||138||
jagadākhyā smṛtā vāte viṣṭape jaṅgame'pi ca ||
jagatī bhuvane kṣmāyāṁ chandobhede jane'pi ca ||139||
pitsana pipatiṣannetau patanecchuvihaṅgayoḥ ||
harit kakubhi varṇe ca tṛṇavājiviśeṣayoḥ ||140||
harite'pi saudāminīsandhyorniṣprabhe tvabhidheyavat ||141||
garmut suvarṇalatayo rohit sūryalatābhidoḥ ||
bhūbhṛnnarendre śaile ca patan pātukapakṣiṇoḥ ||142||
kurvan karmakare bhṛtye syādarvan kukṣite'nyavat ||
arvatī kumbhadāsyāñca vāmyāñca parikīrttitā ||143||
śrīmāṁstinnakavṛkṣe syānmanojñe dhanake'pi ca ||
dhīmān vācaspatau dhīre bhāsvān bhāsvarasūryayoḥ ||144||
suvratā puṅkhasandohyasurabhyāṁ śobhanavrate ||
vācyavadvivṛtā kṣudraroge syādvivṛtaṁ sphuṭe ||145||
vanitā janitātyarthānurāgāyāñca yoṣiti ||
vanitaṁ yācite'pi syādvanitaṁ śocite'pi ca ||146||
jāmātā vallabhe sūryāvartte'pi duhituḥ patau ||
vinetā deśike rājñi vidhātā vedhasi smare ||147||
vinatā piṭakābhede vinatā tārkṣyamātari ||
vinataḥ praṇate bhugne śikṣite'pyabhidheyavat || 148||
pañcatā pañcabhāve syāt pañcatā maraṇe'pi ca ||
vijātākhyā prasūtāyāṁ janite vikṛte'pi ca ||149||
sikatā vālukāyāṁ syuḥ sikatā'pyāmayāntare ||
sikatānvitadeśe ca śarkarāyāñca kīrttitā ||150||
vāsitā kariṇīnāryorvāsitaṁ surabhīkṛte ||
jñānamātre khagārāve vāsitaṁ vastraveṣṭite ||151||
piśitā māṁsikāyāṁ syādāmipe piśitaṁ matam ||
tṛṇatā'pi tṛṇatve syāttṛṇatā kārmuke'pi a ||152||
dvijātiraṇḍaje vipre śrīpatiḥ kṣmāpatau harau ||
gopatiḥ śaṅkare ṣaṇḍe pārthive'pi vikarttane ||153||
sthapatiḥ śilpibhede'pi sthapatiḥ kañcukinyapi ||
jīveṣṭiyājake sūte'pyamatiḥ kālacandrayoḥ ||154||
aṅkatiḥ syādagnihotre jvalanāmbujayoniṣu ||
ramatirnāyake svarge'pyahatistyāgarāgayoḥ ||155||
nirṛtiḥ syādalakṣmyāñca dikpāle nirupadrave ||
agastirvaṅgasene syādagadastiḥ kumbhasambhave ||156||
gabhastiḥ kiraṇe sūrye svāhāyāñca vilokyate ||
saṅgatiḥ saṅgame jñāne sannitiḥ praṇatau dhvanau ||157||
āyati saṅgame dairdhye prabhāvāgāmikālayoḥ ||
āpattiḥ syād bale snehe viśitve vāsare'pi ca ||158||
maryādāyāṁ tathā''pattirvipattiryātanāpadoḥ ||
niyatirniyame daive paddhatiḥ paṅktivartmanoḥ ||159||
santatiḥ paṅktivistāragotreṣu kavibhiḥ smṛtā ||
paramparābhave'pi syāt santatiḥ putrakanyayoḥ ||160||
sammatiḥ syādanujñāne'pyabhilāṣe'pi sammatiḥ ||
samitiḥ saṅgare sāmye sabhāyāmapi saṅgame ||161||
aditirvasudhāyāṁ syādaditirdevamātari ||
vasatiḥ syādavasthāne yāminyāñca niketane ||162||
pakṣatiḥ pakṣamūle syāt pakṣatiḥ pratipattithau ||
unnatistārkṣyadāreṣu samṛddhābudaye'pi ca ||163||
prasūtistanayotpattau tathā duhitari smṛtā ||
vratatirvistṛtau vallyāṁ vahatiḥ sacive gavi ||164||
durgatirnarake naiḥsve vikṛtirḍimbarogayoḥ ||
nikṛtirbhartsane kṣepe vadanti śaṭhaśāṭhayayoḥ ||165||
ākṛtiḥ kathitārūpasāmānyavapuṣorapi ||
prakṛtiḥ sahaje yonāvamātye paramātmani ||166||
nirvṛttiḥ svasthatāyāṁ syādastaṅgamanasaukhyayoḥ ||
sunītiḥ śobhananaye sunītirdhruvamātari ||167||
pravṛttiḥ kathitā vṛttau pravāhodantayorapi ||
vichittiraṅgarāge syāddhāvavicchedayorapi ||168||
saṁvittiḥ pratipattau syādavivāde janasya ca ||
āpattiḥ prāpaṇe doṣe cāsattiḥ saṅghalābhayoḥ ||169||
paryāptiḥ syāt prakāme'pi prāptau ca parirakṣaṇe ||
samāptiścāvasāne syāt samāptiśca samarthane ||170||
bṛhatī kṣudravārttākyāṁ kaṇṭakāryāñca vāci ca ||
vāridhānyāṁ mahatyāñca chandovasanabhedayoḥ ||171||
mālatī jātiyuvatījyotsnāsu saridantare ||
kākamācyāṁ viśālāyāṁ vibhāvaryāmapīṣyate ||172||
bhavatī bāṇabhede syādanyavad vatsadarthayoḥ ||
revatī halipatnyāṁ syāt tārābhede'pi mātṛṣu ||173||
pārvatī śallakīdurgājropadījīvinīṣu ca ||
sravantī ca dravantī ca saridoṣadhibhedayoḥ ||174||
jīvantī jīvinīśamyorguḍūcīvṛndayorapi ||
hasantyaṅgāradhānyāñca mallikāśākinībhidoḥ ||175||
vāsantī mādhavīyūthyoḥ pāṭalāyāṁ kramelake ||
vāsantī kokile'pi syādvāsanto'vihite viṭe ||176||
tacatuṣkam ||
bhavedavasitaṁ jñāte gatau ruddhāvasānayoḥ ||
avadātaṁ site pīte viśuddhe pravare'pi ca ||177||
avatītantu virvāde muhurdṛṣṭe vigarhite ||
antargataṁ vismṛte syānmadhyaprāpte ca kathyate ||178||
aṅgāritaṁ palāśīyakalikodgamadagdhayoḥ ||
apāvṛtaḥ svatantre syāt pihite cā'pyapāvṛtaḥ ||179||
atyāhitaṁ mahābhītau jīvanopekṣakarmaṇi ||
upāhito'nalotpāta āhite cāpyupāhitaḥ ||180||
upākṛto'dhvarahatapaśūpadrutayormataḥ ||
udāsthitaḥ pratīhāre'dhyakṣe ca praṇidhau care ||181||
abhinīto bhavennyāyye saṁskṛtāmarṣiṇorapi ||
abhijātaḥ smṛto nyāyye kulīnaprāptarūpayoḥ ||182||
pārijātaḥ suratarau mandāre pāribhadrake ||
bhavetparigataṁ lābhe prayāte veṣṭite'pi ca ||183||
khyātaṁ praṇihitaṁ labdhe vinyaste ca samāhite ||
bhavet pratihito'dviṣṭe pratiskhalitaruddhayoḥ ||184||
ullikhitaṁ samutkīrṇe vācyavacca tanūkṛte ||
vidyādupacitaṁ dugdhe samṛddhe ca samāhite ||185||
saṁmuddhataḥ samudgīrṇe'pyavinīte samuddhataḥ ||
kuharitaṁ pikālāpe raṭite ratanisvane ||186||
bhavet pallavitaṁ lākṣārakte saprasave tate ||
ujjṛmbhitantu ceṣṭāyāmutphulle cābhidheyavat ||187||
udgrāhitamupanyaste baddhagrāhitayorapi ||
niṣtuṣitaṁ nistvaci syādvarjjite ca laghūkṛte ||188||
erāvato'bhramātaṅganāraṅgalikucāhiṣu ||
erāvataṁ mahendrasya ṛjudīrghaśarāsane ||189||
erāvatī syāttaḍiti saridbhede'pi lakṣyate ||
kaladhautaṁ rūpyahemnoḥ kaladhautaṁ kaladhvanau ||190||
divābhītaḥ kumbhile syādulūke kumudākare ||
pāśupato vakapuṣpe paśupatyadhidaivate ||191||
niṣkāsito nirgamite'pyūhite dhikkṛte'pi ca ||
vyatīpāto mahotpāte yogabhedāpayānayoḥ ||192||
samāghāto vadhe yuddhe parighāto'straghātayoḥ ||
vinipāto'vapāte syāddaivādivyasane'pi ca ||193||
samāhitaḥ pratijñāte samādhisthe yatātmani ||
vācyavannihite siddhe samādhāne samāhitam ||194||
nandyāvarttaḥ smṛto veśmaprabhede tagaradrume ||
parivartto vinimaye kūrmarāje palāyane ||195||
abhiyuktaḥ parai ruddhe tathā syādatitatpare ||
atimuktastu vāsantyāṁ tiniśe niṣkale'pi ca ||196||
uparaktaḥ saiṁhikeye tadgrahe vyasanalare ||
sūryabhakto bandhujīve tathā bhārsarapūjake ||197||
nadīkāntaḥ samudre syāt sindure'pi hijjale ||
nadīkāntā smṛtā jambūkākajaṅghālatāsu ca ||198||
nāgadanto dviparade gṛhānnirgatadāruṇi ||
nāgadantī tu kumbhāyāṁ śrīhastinyāmapīṣyate ||199||
puṣpadantastu diṅnāge nāgavidyādharāntare ||
candrakānto'śmabhede syāccandrakāntañca kairave ||200||
vaijayantī gṛhe śakraprāsādadhvajayorapi ||
vaijayantī patākāyāṁ jayantīvahnimanthayoḥ ||201||
puraskṛtaṁ svīkṛtābhiśastayo'rabhidheyavat ||
agre kṛtābhyarccitayoḥ sikte cāpi puraskṛtam ||202||
avadhvastaṁ parityakte nindite'pyavacūrṇite ||
dhūmaketuḥ smṛto bahlāvutpātagrahabhedayoḥ ||203||
citraguptaḥ kṛtānte syāllekhake cāsya sammataḥ ||
pañcaguptastu cārvākadarśane kamaṭhe'pi ca ||204||
adhikṣiptaḥ praṇihite tathā nirbhartsite'pi ca ||
pratikṣiptaṁ pratihate preṣite ca nirākṛte ||205||
āyuṣmān yogabhede syādāyuṣmāṁścirajīvini ||
vivasvān vibudhe bhānau bhagavān buddhapūjyayoḥ ||106||
dvīpavān sindhunadayordvīpavatyāpagābhuvoḥ ||
garutmān vihage tārkṣye saṅkhayāvān paṇḍite mite ||207||
aṁśumān bhāskare śālaparṇyāmaṁśumatī matā ||
arthapatiḥ kubere syādīśvare'rthapatistathā ||208||
gṛhapatirgṛhasthe syādatyādhāne ca satriṇi ||
senāpatiḥ kārttiṁkeye'pyanīkādhikṛte'pi ca ||209||
lakṣmīpatirvāsudeve lavaṅgadrumapūgayoḥ ||
prajāpatirvidhau bhūṣe himārātiḥ khage'nale ||210||
vanaspatirvṛkṣamātre vinā puṣpaṁ phaladrume ||
sadāgatiḥ syāt pavane nirvāṇe ca sadīśvare ||211||
divākīrttistu cāṇḍāle nāpitolūkayorapi ||
śatadhṛtirdhātarī'ndre sudhāsūtirmakhe vidhau ||212||
bhaveda'pacitiḥ pūjākṣayahāniṣu niṣkṛtau ||
anumatiḥ syādūnendupūrṇimā'nujñayorapi ||213||
pratikṛtiḥ pratīkāre pratimāyāñca pūjane ||
nirākṛtiḥ pratikṣepe'pyasvādhyāye'pyanākṛtau ||214||
pratipattiḥ padaprāptau pravṛttau gaurabe'pi ca ||
prāgalbhye ca prabodhe ca pratipattiḥ prayujyate ||215||
upasattiḥ saṅgame ca sevāyāṁ pratipādane ||
abhiśastiḥ smṛtā lokāpavāde prārthane'pi ca ||216||
pārāvatī gopagītilavalīlatayormatā ||
pārāvataḥ kalarave śaile markaṭatinduke ||217||
bhogavatī bhujaṅgānāṁ nagarīsaritorapi ||
gandhavatī surābhūmyoḥ purīyojanagandhayo ||218||
haimavatya'bhayāsvarṇakṣīryoḥ śvetavacomayoḥ ||
carmmaṇvatī nadībhede kadalīpādape'pi ca ||219||
kumudvatī kumudinyāṁ kuśapatnyāṁ kumudvatī ||
śubhradantī sudantyāṁ syāt puṣpadantebhayoṣiti ||220||
sarasvatī saridbhede govāgdevatayorgiri ||
strīratne cāpagāyāñca sarasvān sindhuke'mbudhau ||221||
rāgamātā'pi kuṭṭanyāṁ smṛtā bhūmiruhāmaye ||
prabhūmitā kleśitāyāṁ sūryagantavyadiśya'pi ||222||
pravrajitā tapasvinyāṁ muṇḍīryāmāṁsikauṣadhau ||
ṛṣyaproktā śatāvaryyāṁ śūkaśimbyāṁ balābhidi ||223||
kṛṣṇavṛntā pāṭalāyāṁ māṣaparṇyāṅca bhāvitā ||
samudrāntā tu kārpāsīsṣṛkkādurālabhāsu ca ||224||
tapañcakam ||
syāda'valokito buddhe prakṣipte tvavilokitam ||
upadhūpita āsannamaraṇe paridhūpite ||225||
syāda'parājito viṣṇau śrīkaṇṭhe cā'parājitā ||
śvetājayantīdurgāsva'nirjjite tva'bhidheyavat ||226||
gaṇādipatirvikhyātaḥ śaṅkare'pi gajānane ||
yādasāmpatirambhodhau pratīcīdikpatāvapi ||227||
syāt pṛthivīpatirbhūpe ṛṣabhākhyauṣadhe'pi ca ||
mūrddhābhiṣikto bhūpāle pradhāne kṣatriye'pi ca ||228||
vasantadūtaścūte syāt pikapañcamarāgayoḥ ||
vasantadūtī pāṭalyāṁ pratīcyāmatimuktake ||229||
taṣaṭkam ||
arddhapārāvataścitrakaṇṭhe tittirapakṣiṇi ||
tasaptakam ||
samudranavanītākhyā pīyūṣāmṛtaraciṣoḥ ||230||
iti tāntavargaḥ ||

thadvikam ||
rathaḥ syāt syandane kāye caraṇe vetase'pi ca ||
kuthaḥ praveṇīkuśayoḥ pītho'rke pīthamambhasi ||1||
kothastu śaṭhite netrarugbhede manthane'pi ca ||
protho'dhvage'śvaghoṇāyāṁ kaṭīstrīgarbhayorapi ||2||
kkāthaḥ syād dravaniṣpāke duḥkhavyasanayorapi ||
sikthaṁ nīlyāṁ madhūcchiṣṭe siktha odanasambhave ||3||
pṛthurnṛpe kṛṣṇajīre vāpyāṁ pṛthu mahatyapi ||
duḥsthaḥ syād durgate mūrkhe prasthaḥ śikharamānayoḥ ||4||
tuttho'gnāvañjane tutthā nīlīsūkṣmailayorapi ||
manthaḥ sāktavamanthānanetrāmayadivākare ||5||
grantho dhane syāt sandarbhe dvātriṁśadvarṇanirmmitau ||
granthiḥ parvaṇi kauṭilye granthiparṇe gadāntare ||6||
arthaḥ prakāre viṣaye vittakāraṇavastuṣu ||
abhidheye'pi śabdānāṁ nivṛttau ca prayojane ||7||
tīrthaṁ śāstrādhvarakṣetropāyopādhyāyamantriṣu ||
avatārarṣijuṣṭāmbhaḥstrīrajaḥsu ca viśrutam ||8||
sārtho vaṇiksamūhe syāda'pi saṅghātamātrake ||
pārthastu kakubhe jiṣṇau gāthāvāgbhedavṛttayoḥ ||9||
kanthā mṛnmayabhittau syāt kanthā prāvaraṇāntare ||
āsthā cā'lambanāsthānayatnāpekṣāsu kathyate ||10||
saṁsthā sthitau care nāśe vyaktisādṛśyayorapi ||
vīthī gṛhāṅge paṅktau ca nāṭayarūpakavartmanoḥ ||11||
yūthī puṣpaprabhede syānmāgadhyāñca kuraṇṭake ||
yūthaṁ tiryaksamūhe syādvṛndamātre ca bhāṣitam ||12||
thatrikam ||
manmathaḥ kāmacintāyāṁ kapitthe kusumāyudhe ||
unmāthaḥ kūṭayantre syānmāraṇe ghātake'pi ca ||13||
pramatho'pi gaṇe proktaḥ pathyāyāṁ pramathā bhave ||
niśītho'pyarddharātre syānniśītho rātrimātrake ||14||
viditho yogikṛtinorudrathaḥ śunikukkuṭe ||
śamathaḥ sacive śāntau damatho damadaṇḍayoḥ ||15||
varūtho rathaguptau syādvarūthaṁ carmaveśmanoḥ ||
atithiḥ kuśaputre'pi kope prāghuṇake'pi ca ||16||
vamathurvamane'pi syād gajasya karaśīkare ||
kṣavathuḥ kathitaḥ kāśe hikkāyāmapi dṛśyate ||17||
samartho'pi hite śakte sambaddhārthe'pi sammataḥ ||
siddhārthaḥ śākyasiṁhe syāt siddhārthaḥ sitasarṣape ||18||
kāyastho'pi nṛjāteḥ syāt prabhede paramātmani ||
kāyasthā tu harītakyāmāmalakyāñca darśitā ||19||
vayaḥstho vācyavadyūni vayaḥsthā śālmalīdrume ||
brāhmīguḍūcīkākolīsūkṣmailāmalakīṣu ca ||20||
aśvattho garddabhāṇḍe syāt pippate pūrṇimātithau ||
upastho maṇḍhra utsaṅge bhage pāyau ca kathyate ||21||
nirgrantho nagnake'pi syānniḥsvabāliśayorapi ||
gogranthistu karīṣe syād goṣṭhe gojihlikauṣadhe ||22||
avyathā tu harītakyāṁ pannage nirvyathe'pi ca ||
ṣaḍgranthā'pi vacārsiṁhyoḥ ṣaḍgranthopi prakīrttyate ||23||
thacatuṣkam ||
citrarathaḥ syādgandharve ravau vidyādharāntare ||
catuṣpathaścaturmārgasaṅgame'pi dvije'pi ca ||24||
vānaprastho madhūke syāt kiṁśuke cāśramāntare ||
daśamīsthaṁ naṣṭabīje sthavire'pi pracakṣyate ||25||
anīkastho raṇakhale gajaśikṣāvicakṣaṇe ||
rājarakṣiṣu cihne ca vīramarddanake'pi ca ||26||
bhaveditikathā naṣṭadharme'pārthe vacasya'pi ||
aśraddheye'pyudarathiḥ samudre ca viyanmaṇau ||27||
iti thāntavargaḥ 

dadvikam ||
gado bhrātari viṣṇoḥ syādāmaye'pyāyudhe gadā ||
nadaḥ samudre ninade nadī tu sariti smṛtā ||1||
mado retasi kastūryāṁ garve harṣebhadānayoḥ ||
madye'pi mada ākhyāto madī kṛṣakavastuni ||2||
padaṁ śabde ca vākyaṁ ca vyavasāyāpadeśayoḥ ||
pādapāccihnayoḥ sthānatrāṇayoraṅkavastunoḥ ||3||
chadaḥ palāśe garuti granthiparṇitamālayoḥ ||
rado vilekhane dante bhadraṁ kalyāṇaśarmmaṇoḥ ||4||
bhedo dvaidhe viśeṣe syādupajāpe vidāraṇe ||
svadastu svedane dharme śādaḥ karddamaśasyayoḥ ||5||
pādo bradhne turīyāṁśe śailapratyantaparvate ||
caraṇe ca mayūkhe ca kṣodo rajasi peṣaṇe ||6||
sūdastu sūpavat sūpakāre ca vyañjane'pi ca ||
svādurmanojñe mṛṣṭe ca mṛduḥ syāt komale'khare ||7||
abdaḥ saṁvatsare medhe giribhede ca mustake ||
vindurdantacchade'pi syāttathā veditṛvipruṣoḥ ||8||
kundaścakrabhramau mādhye vidhibhede muradviṣiḥ ||
kandastu śūraṇe śasyamūle jaladhare'pi ca ||9||
mandaḥ khale mandarate mūrkhe svaire'lparāgiṇoḥ ||
abhāgye'pi ca mātaṅge gajajātiprabhedayoḥ ||10||
chando vaśe'pyabhiprāye hṛdākhyācittabukkayoḥ ||
vediraṅgulamudrāyāṁ budhe'laṅkṛtabhūtale ||11||
anduḥ syād bandhanadravye prabhede bhūṣaṇasya ca ||
nandirānandane dyūte pratīhāre harasya ca ||12||
vidā jñāne ca buddhau ca dhīdā kanyāmanīṣayoḥ ||
nindā'pavāde kutsāyāṁ nandā maṇikasampadoḥ ||13||
datrikam ||
dhanado dātari śrīde jalado mustake'mbude ||
naladaṁ syātpuṣparase māṁsikośīrayorapi ||14||
pramadaḥ sammade matte kāminyāṁ pramadā matā ||
viśadaḥ pāṇḍure vyakto jīvado vaidyavidviṣoḥ ||15||
aṅgadaḥ kapibhede syāt keyūre'ṅgadamiṣyate ||
aṅgadā yāmyadigdantihastinyāṁ samudāhṛtā ||16||
varado'pi prasanne syādvradaḥ śāntacetasi ||
varadā'pi c kanyāyāmāmodo gandhaharṣayoḥ ||17||
narmadaḥ kelisacive narmadā saridantare |
kṣaṇado gaṇake rātrau kṣaṇadā kṣaṇadañjale ||18||
kaparddaḥ khaṇḍaparaśorjaṭājūṭe varāṭake ||
āspadantu pade kṛtye niṣādaḥ śvapace svare ||19||
prasādo'nugrahe kāvyaguṇasvāthyaprasaktiṣu ||
prasādaḥ kathyate devanaradevanivāsayoḥ ||20||
śāradaḥ pītamudge syācchālīne pratibhe nave ||
varṣe'tha jalapippalyāṁ saptaparṇe ca śāradi ||21||
dārado viṣabhede syāddhiṅgule pārade'pi ca ||
toyadantu ghṛte proktaṁ toyado mustakābdayoḥ ||22||
nirvādaḥ syāt parīvādapariniṣṭhitavādayoḥ ||
arbudo māṁsakīle syāddaśakoṭiṣu cā'rbudaḥ ||23||
śaile'rbudo'tha sambhedaḥ sphuṭane sindhusaṅgame ||
kusīdaṁ jīvane vṛddhayā kusīdaśca kusīdike ||24||
praṇādastāraśabde syāt praṇādaḥ śravaṇāmaye ||
prahlādaḥ pramade daitya dāyāde jñātiputrayoḥ ||25||
menādaḥ kekimārjjāracchāgaleṣu samīritaḥ ||
govindo vāsudeve syādgavādhyakṣe bṛhaspatau ||26||
ākrando dāruṇaraṇe mitre trātari rodane ||
mākandaḥ sahakāre syānmākandyāmalakīphale ||27||
arddhenduścandraśakale galahastanakhāṅkayoḥ ||
arddhenduḥ syādatiprauḍhe strīguhyāṅguliyojane ||28||
karṇendurutkṣiptikāyāṁ karṇapāśyāmapīritā ||
syāt kaumudaḥ kārttikike candrikāyāñca kaumudī ||29||
kumudaṁ kairave raktapaṅkaje kumudaḥ kapau ||
daityāntare ca diṅgāganāgayorapi kīrttitaḥ ||30||
kumudā kumbhigāmbhāryoḥ syāt kumut kṛpaṇe'nyavat ||
kumude'pi kumut proktaṁ kravyāṁ māṁsāśirakṣasoḥ ||31||
kakudvat kakudaṁ śreṣṭhe vṛṣāṅke rājalakṣmaṇi ||
mukundaḥ puṇḍarīkākṣe ratnabhede ca pārade ||32||
darat prapāte'dribhave śarat saṁvatsare ṛtau ||
dṛṣat peṣaṇapaṭṭe syād dṛśatpāṣāṇamātrake ||33||
sampadbhūtau guṇotkarṣe hārabhede'pi dṛśyate ||
bhāsat prabhāsvare māse tarat kāraṇḍave plave ||34||
saṁvijjñāne pratijñāyāṁ saṅketācāranāmasu ||
sambhāṣaṇe toṣaṇe'pi kriyākāre ca saṅgare ||35||
kāmadā dhenukāyāṁ syādvācyavat kāmadogdhari ||
sunandā rocanānāryormaryādādhāraṇe sthitā ||36||
dacatuṣkam ||
ekapadaṁ syāttatkāle padavyāmekapadya'pi ||
catuṣpadaṁ syāt svīkāre gavāśvādipaśuṣva'pi ||37||
bhavedviṣṇupadābhikhyā kṣīrode gagane'mbuje ||
proktā viṣṇupadī gaṅgāsaṁkrāntidvārakāsu ca ||38||
bhavejjanapado deśe jane jānapado'pi ca ||
priyaṁvadaḥ khecare syāt prayavāciṣu vācyavat ||39||
apavādastu nindāyāmājñāviśrambhayorapi ||

pṁ| 100
atharvā brāhmaṇe vede tva'tharva parikīrtitam ||
suparvā tridaśe vaṁśe śare dhūme'pi parvaṇi ||180||
lalāma ca lalāmañca lāñchanadhvajavājiṣu ||
śṛṅge pradhāne bhūṣāyāṁ ramye bāladhipuṇḍrayoḥ ||181||
prabhāve ca kalāpī tu plakṣabarhiṇayorapi ||
pratyarthī kathitaḥ śatrau pratyarthī prativādini ||182||
keśarī turage siṁhe punnāge nāgakeśare ||
śikharī pādape śaile tathā'pāmārgakoṭṭayoḥ ||183||
 śṛṅgārī tu suveśe syāt kramuke ca mataṅgaje ||
vilāsī bhogini vyāle palāśī vṛkṣarakṣasoḥ ||184||
śikhaṇḍī tu mayūre syādvāṇakṣatriyabhedayoḥ ||
kalāpe cā'tha guñjāyāṁ yūthikāyāṁ śikhaṇḍinī ||185||
vipayi tvindriye khyātaṁ vācyavadvipayānvite ||
vyavāyī kāmape dravyaviśeṣe ca samīritaḥ ||186||
tapasvī tāpase cānukampake ca tapasvinī ||
māṁsikā kaṭurohiṇyostarasvī vegiśūrayoḥ ||187||
lāṅgalī valabhadre syānnārikele ca lāṅgalī ||
kuṇḍalī varuṇe kekibhoginośca sakuṇḍale ||188||
colakī tu karīre syānnāraṅge kiṣkuparvaṇi ||
phalakī syādāllisākhyamatsye phalakapāṇike ||189||
kañcukī bhujage piṅge lalle jāṅgalikadrume ||
sāmayonistu sāmotthe sāmayonirgaje vidhau ||190||
kumbhayoniragastye syādarjjunasya gurāvapi ||
ātmayonirvidhau kāme citrabhānuḥ khage'nale ||191||
mahāmuniragastye syāddhanyākāgastyayorapi ||
kaladhvaniḥ kokile syāt pārāvatamayūrayoḥ ||192||
gadayitnuḥ smṛtaḥ kāme jalpake kāmuke'pi ca ||
madayitnurbhavet sīdhau madye syānmadayitnu ca ||193||
harṣayitnu sute hemni ghoṣayitnurdvije pike ||
stanayitnuḥ payovāhe taddvanau mṛtyurogayoḥ ||194||
viṣvaksenā phalinyāṁ syādviśvakseno janārddane ||
devasenendravāhinyāṁ senāyāñca divaukasām ||195||
nāgāṅganā nāgayaṣṭikarimudgarikākhyayoḥ ||
śleṣmaghanā lallikāyāṁ ketakyāmapi kathyate ||196||
prasādhinī kaṅkatikā siddhau veśe prasādhanam ||
sāmidhenī ṛci proktā sāmadhenī samidhya'pi ||197||
sarojinī syāt kāsāre padminīpadmayostathā ||
vilepanī syātturalā suveśāṅganayorapi ||198||
mātulānī kalāpe syādbhaṅgāyāṁ mātulastriyām ||
payasvinī tu godhenvāṁ vibhāvaryāṁ payasvinī ||199||
gavādanīndravāruṇyāṁ gavāṁ ghopādanāśraye ||
saudāminya'psarobhede taḍittadbhedayorapi ||200||
napañcakam ||
pītacandanamityetat kālīyakaharidrayoḥ ||
varavandanamākhyātaṁ kālīye devadāruṇi ||201||
haricandanamākhyātaṁ gośīrṣe surapādape ||
jyotsnāyāṁ kuṅkume cā'tisarjjanaṁ vadhadānayoḥ ||202||
madhusūdanasaṁjñā ca bhramare vanamālini ||
syānmṛtyuvañcanaḥ śambhau śrīphaladroṇakākayoḥ ||203||
syādapavarjjanaṁ mokṣe parityāge vihāyite ||
apasarjjanamāsnāte parivarjjanadānayoḥ ||204||
mahārajanamuddiṣṭaṁ śātakumbhakusumbhayoḥ ||
syāt pratipādanaṁ dāne pratipattau ca bodhane ||205||
gandhamādanamityāhurgandhake vānarāntare ||
adribhede ca bhṛṅge ca surāyāṁ gandhamādanī ||206||
syādanuvāsanaṁ snehakarmmadhūpanayorapi ||
śvetavāhana ityākhyā sudhādhāmni dhanañjaye ||207||
harivāhana ityuktaḥ śacīpativivasvatoḥ ||
abhiniṣṭhānaśabdo'pi visarjjanīye'kṣare mataḥ ||208||
dhūmaketanamicchanti hutāśagrahabhedayoḥ ||
syādupasparśanaṁ sparśe snānācamanayorapi ||209||
śivakīrttananāmā'pi bhṛṅgarīṭe'suradviṣi ||
śālaṅkāyanaśabdaḥ syāddaṣibhede ca nandini ||210||
syātpadmalāñchanābhikhyā vidhau lokeśvarārkayoḥ ||
dhanade ca sarasvatyāṁ tārālakṣmyorapi smṛtā ||211||
syāt ṣaṣṭhahāyano dhānyaviśeṣe'pi mataṅgaje ||
jānīyādupasampannaṁ nihite ca susaṁskṛte ||212||
viśvakarmmā devaśilpi munibhedoṣṇaraśmiṣu ||
kṛṣṇavartmā hutāśe syād durācāre vidhuntude ||213||
agrajanmā dvije jyeṣṭhabhrātari brahmaṇi smṛtaḥ ||
śvetadhāmā kalānāthe dhanasārābdhibhedayoḥ ||214||
tiktaparvā tu yaṣṭayāhvaguḍūcīhilamociṣu ||
viṣkuparvā bhavedveṇāvikṣau poṭagale'pi ca ||215||
vṛṣaparvā hare daitye śṛṅgāruṇi kaseruṇi ||
vyomacārī khage deve cirajīvī dvikākayoḥ ||216||
kārandhame kāṁsyakāre dhātuvādarate'pi ca ||
vanamālī tu govinde vārāhyāṁ vanamālinī ||217||
pracalākī bhujaṅge syāccitramekhalake'pi ca ||
samprayogī kalākelau kāmuke suprayojake ||218||
antevāsī bhavecchiṣye cāṇḍāle prāntage'pi ca ||
vighnakārī smṛto ghoradarśane'pi vightini ||219||
kāmacārī tu kamane svacchandakalaviṅkayoḥ ||
hṛṣṭaśṛṅgī bhaveddaṁśe nārīṣaṇḍe vṛkodare ||220||
śakulādanya'bhikhyā tu māṁsīpiculikāhvayoḥ ||
kaṭukājalapippalyoḥ kathyate śakulādinī ||221||
syādvaravarṇinī lākṣāharidrārocanāsu ||
strīratne ca phalinyāñca dṛśyate varavarṇinī ||222||
naṣaṭkam ||
antāvasāyī śvapace munibhede ca nāpite ||
jāyānujīvī tu naṭe durgatāśvinayorvake ||223||
sahasravedhī syādamlavetase rāmaṭe'pi ca ||
kalānunādī rolambe kalaviṅke kapiñjale ||224||
iti nāntavargaḥ ||

padvikam ||
rūpaṁ svabhāve saundaryye nāmake paśuśabdayoḥ ||
granthāvṛttau nāṭakādāvākāraślokayorapi ||1||
repaḥ smānnindite krūre ropo ropaṇavāṇayoḥ ||
sūpo vyañjanabhede syāt sūpakāre ca kīrttitaḥ ||2||
chupaḥ kṣupasparśanayoścupaḥ pavanayuddhayoḥ ||
kūpaḥ kūpakagartāmbumṛnmānaguṇavṛkṣake ||3||
tāpo'stitāpe davathau tāpī tu saridantare ||
śāpaḥ śapatha ākrośe trapusīsakaraṅgayoḥ ||4||
svāpaḥ sparśājñatānidrāśayanāśanamātrake ||
nīpo dhūlikadambe syānnīlāśoke ca dhanvini ||5||
gopo grāmaughagoṣṭhādhikṛtayorvallave nṛpe ||
gopī gopālamahilā śārivārattikāsu ca ||6||
kṣepo vilambe nindāyāṁ helāpe raṇalaṅghane ||
garve'pi lepastu sudhābhojanālepaneṣu ca ||7||
talpantu śayanīye syāttalpamaṭṭakalatrayoḥ ||
kalpaḥ syāt pralaye nyāye śāstre brāhmadine vidhau ||8||
darpo'haṅkārakastūryorvāṣpo netrajaloṣmaṇoḥ ||
puṣpaṁ vikāśe kusume strīṇāñca rajasi smṛtam ||9||
śaṣpaṁ syāt pratibhāhānau śaṣpaṁ bālatṛṇe'pi ca ||
śaṣpaḥ stave kriyāyogye śaṣpaḥ krodhe balātkṛtau ||10||
kṛpā dayāyāṁ vyāsarṣau kṛpo bhāratapūruṣe ||
trapā lajjākulaṭayorvapā vivaramedasoḥ ||11||
patrikam ||
kṛtapaḥ syāt kuśe vādye tapane chāgakambale ||
kṛtapo bhāgineye syādaṣṭamāṁśe dinasya ca ||12||
kuṭapo mānabhede syāt kuṭapo niṣkuṭe munau ||
viṭapaḥ pallave śṛṅge vistāre stambaśākhayoḥ ||13||
ulapastṛṇabhede syād gulminyāmulapaḥ smṛtaḥ ||
uḍupastu plave candre prapātaḥ svedatejasoḥ ||14||
raktapo rakṣasi prokto jalaukāyāntu raktapā ||
jihvāpaḥ śuni mārjjāre vyāghracitrakayorapi ||15||
kāśyapaḥ syānmunau mānabhede bhūmau tu kāśyapī ||
pādapaḥ pādapīṭhe'drau pādukāyāntu pādapā ||16||
anūpaṁ mahiṣe vidyājjalaprāye tu vācyavat ||
āvāpo bhāṇḍapavane parikṣepālavālayoḥ ||17||
ākṣepi bhartsanākṛṣṭikāvyālaṅkṛtiṣu smṛtaḥ ||
ekottayā kaśipurbhattayā chādane ca dvayoḥ pṛthak ||18|| 
ākalpaḥ kalpane veśe vikalpo bhrāntipakṣayoḥ ||
kacchapī vallakībhede dulau kṣudragadāntare ||19||
mallabandhaviśeṣe'pi kacchapaḥ kuṇapī punaḥ ||
viṭśārikāyāṁ kuṇapaḥ pūtigandhau śave'pi ca ||
kalāpo bhūṣaṇe barhe tūṇīre saṁhate'pi ca ||20||
pacatuṣkam ||
prāptarūpo budhe ramye'pyabhirūpaḥ surūpavat ||
bahuṁrūpaḥ śive viṣṇau dhūnake saraṭe smare ||21||
vṛkadhūpastu sarale dravakṛttrimadhūpayoḥ ||
parivāpastu  paryāptau jalasthāne paricchāde ||22||
upatāpastvarāyāṁ syāduttāpagadayorapi ||
avalepastu garve syāllepane dūṣaṇe'pi ca ||23||
vipralāpo virodhāktāvapārthavacane'pi ca ||
vṛṣākapiḥ śive kṛṣṇe jvalane ca vṛṣākapiḥ ||24||
parikampo bhave kampe'palāpaḥ premṇyapahnave ||
bījapuṣpa maruvake tathā damanake'pi ca ||25||
hemapuṣpaṁ javāpuṣye campakāśokayormatam ||
nāgapuṣpastu punnāge nāgakeśaracampake ||26||
piṇḍapuṣpamaśoke ca javāyāñca kuśeśaye ||
meghapuṣpantu piṇḍābhre nādeyajalayorapi ||27||
jalakūpī kūpagartte puṣkariṇyāñca kathyate ||
papañcakam ||
bhaveccāmarapuṣpastu cūte ketakahāsayoḥ ||28||
iti pāntavargaḥ ||

phadvikam ||
repho ravarṇe samproktaḥ kutsite vācyavat punaḥ ||
śaphaṁ mūle tarūṇāṁ syādgavādīnāṁ khure'pi ca ||1||
guphaḥ syādgumphane vāhoralaṅkāre ca kīrtyate ||
śiphā jaṭāyāṁ sariti māṁsikāyāñca mātari ||2||
iti phāntavargaḥ ||

badvikam ||
pūrvākhyā pūrvajeṣu syādagre prāci ca vācyavat ||
nimbaḥ syāt picumardde ca tiktake ca cirāyate ||1||
bimbaṁ phale bimbikāyāṁ pratibimve ca maṇḍale ||
ḍimbaḥ syādviplavaplīhnoreraṇḍe pupphuse bhaye ||2||
stambo gulme tṛṇādīnāmaprakāṇḍadrume'pi ca ||
śambaḥ syānmupalāgrasthe lohamaṇḍalake pavau ||3||
śubhānvite ca kharbaḥ syād hrasve saṅkhayāntare'pi ca ||
kambuḥ śambūkagajayorvīvānalakaśaṅkhayoḥ ||4||
jambūḥ sumerusariti dvīpadrumaviśeṣayoḥ ||
kambiraṁśe ca vaṁśasya khajākāyāmapiṣyate ||5||
darbī bhavet khajākāyāṁ phaṇāyāmuragasya ca ||
dārbī dāruharidrāyāṁ devadāruharidrayoḥ ||
cārbī tu śobhanāvṛddhayorlamvā śrītiktatumbayoḥ ||6||
vātrikam ||
kadambamāhuḥ siddhārthe nīpe'pi nikurambake ||
kādambaḥ kalahaṁseṣbordvijihbo bhujage khale ||7||
gajahvā karipippalyāṁ gajāhvaṁ hastināpure ||
nitambo rodhasi skandhe śikhare'pi kaṭorake ||8||
herambo vighnarāje syāt kāsare śauryagarvite ||
kalambaḥ śāyake nīpe nā'liśāvakalavyapi ||9||
pralambo daityabhede syād bālāṅkurakaśākhayoḥ ||
pralambo hārabhede syāttrapupe'pi payodhare ||10||
gandharbo mṛgabhede syāt puṁskokilaturaṅgayoḥ ||
antarbhavasattve ca gāyane khecare'pi ca ||11||
goḍumbaḥ śīrṇavṛnte syādgavādanyāḥ phale'pi ca ||
bhūjambūrapi godhūme vikaṅkataphale'pi ca ||12||
vacatuṣkam ||
lalajjihbo mato hiṁsre kramelakaśunorapi ||
śataparbā ca dūrvāyāṁ bhārgave'sya striyāmapi ||13||
rājajambūstu jambūbhitpiṇḍakharjṛrayoḥ smṛtā ||
vapañcakam ||
dhūlīkadambo nīpe syāttiniśe varuṇadrume ||14||
gorakṣajambūrgodhūme tathā gorakṣataṇḍule ||
śṛgālajambūrgoḍumbe kkāpi ghoṇṭāphale'pi ca ||15||
iti vāntavargaḥ ||
bhaikakam 
bhaḥ syānmayūkhe śukre bhaṁ nakṣatre ca prakīrttitam ||
bhūḥ pṛthivyāṁ sthānamātre -
bhadvikam ||
svabhū rvedhasi śārṅgiṇi ||16||
śubho yoge śubhe kṣeme nibho vyājasadṛkṣayoḥ ||
vibhuḥ śive prabhau nitye śambhurbrahmāītorhare ||17||
dambhastu kaitave kalke ḍimbho bāliśapotayoḥ ||
jambho daityāntare dambhe jambīre bhakṣaṇe'pi  ca ||18||
kumbhaḥ syāt kumbhakarṇasya sute veśyāsute ghaṭe ||
rāśibhede dvipāṅge ca kumbhaṁ trivṛti guggulau ||19||
garbho bhrūṇe'rbhake kukṣau sandhau panasakaṇṭake ||
jṛmbho mukhavikāśe ca stambhaḥ sthūṇājaḍatvayoḥ ||20||
rambhā kadalyapsaraso rambho vaiṇavadaṇḍake ||
sabhā sāmājike dyūte goṣṭhīmandirayorapi ||21||
śobhā kāntīcchayoruktā dṛmbhūḥ pannagavajrayoḥ ||
nābhiḥ prāṇyaṅgaje kṣatre cakrāntacakravarttinoḥ ||
nābhiḥ pradhāne kastūrīmade ca kkacidīritaḥ ||22||
bhitrikam ||
karabho maṇibandhādikaniṣṭhānte tathoṣṭrake ||
karabhaḥ śarabhastvaṣṭāpade prokto mṛgāntare ||23||
ṛṣabhaḥ svarabhede syādaṣṭavargauṣadhe vṛṣe ||
śreṣṭhārthe ca varāhasya pucche randhre ca karṇayoḥ ||24||
ṛṣabhī śūkaśimbyāṁ syānnarākārastriyāmapi ||
vidhavāyāṁ śirālāyāṁ vṛṣabhaḥ puṅgave vṛṣe ||25||
vallabho dayite'dhyakṣe kulīnāśve ca vallabhaḥ ||
durlabhaḥ karcūre nyāye duṣprāpe vallabhe'pi ca ||26||
nikumbhaḥ kathito daitye kumbhakarṇasute'pi ca ||
kusumbho hemani mahārajane ca kamaṇḍalau ||27||
viṣṭambhaḥ pratibandhe ca vaidarbhe ca prayujyate ||
viśrambhaḥ kelikalahe viśvāse praṇaye vadhe ||28||
viṣkambho yogabhede syādvistārapratibandhayoḥ ||
rūpakāṅgaprabhede ca bandhabhede ca yoginām ||29||
kakubho rāgabhede'pi vīṇāṅge'rjjunapādape ||
ārambhastu turāyāṁ syādudyame vadhadarpayoḥ ||30||
surabhiścampake svarṇe jātīphalavasantayoḥ |
gandhotpale saurabheyyāṁ śallakīmātṛbhedayoḥ ||31||
sugandhe ca manojñe ca vācyavat surabhiḥ smṛtaḥ ||
sanābhiḥ sadṛśe jñātāvātmabhūrvedhasi smare ||32||
varṣābhūḥ punarnavāyāṁ plave kiñculuke'pi ca ||
dundubhirditije bheryyāmakṣabindutrikadvaye ||33||
vaidarbhaṁ vākyavakratve vidarbhaśca nṛpāntare ||
garddabho gandhabhede syādgarddabhaṁ kairave khare ||34||
garddabho garddabhī kṣudrarogajantuviśeṣayoḥ ||
kakub śobhādiśoḥ śāstre praveṇyāṁ campakasraji ||35||
bhacatuṣkam ||
avaṣṭambhaḥ suvarṇe ca stambhaprārambhayorapi ||
śātakumbhaṁ suvarṇe syācchātakumbho'śvamāreke ||36||
iti bhāntavargaḥ ||

maikakam ||
maḥ śive mā ramāyāñca mā niṣedhe'vyayaṁ matam ||
madvikam ||
kiṁ syādvitarke praśne ca kṣepe nindāprakārayoḥ ||1||
damastu damathe daṇḍe karddame damane'pi ca ||
gamo dyūtaprabhede syādaparyālocite'dhvani ||2||
drumastarau pārijāte drumaḥ kimpuruṣeśvare ||
bhramo'mbunirgame bhrāntau kundākhye śilpiyantrake ||3||
himaṁ śīte tuṣāre ca candane ca himaṁ viduḥ ||
ramaḥ kānte ramā lakṣmyāṁ raktāśokadrume smare ||4||
yamo daṇḍadhare dhvāṅkṣe saṁyame yamaje'pi ca ||
śarīrasādhanāpekṣanityakarmaṇi cocyate ||5||
kramaḥ śaktau paripāṭayāṁ kramaścalanakampayoḥ ||
kṣaumamaṭṭe dukūle syādatasīvasane'pi ca ||6||
kṣemā syānmaṅgale labdharakṣaṇe caurake'pi ca ||
kṣemā dhanaharīgauryoḥ kṣamaḥ khyātaḥ kṣamānvite ||7||
kṣitiḥ kṣāntau kṣamākhyātā hite śakte ca vācyavat ||
āmo roge tadviśeṣe āmo'pakke ca vācyavat ||8||
kāmaḥ smare'bhilāṣe ca kāmaṁ retonikāmayoḥ ||
avyayantvabhyanujñāyāṁ yāmastu prahare vrate ||9||
śyāmaḥ syānmecake vṛddhadārake harite dhane ||
vaṭadrume prayāgasya śyāmaḥ śyāmā tu valgulau ||10||
aprasūtāṅganāyāñca tathā somalatauṣadhau ||
trivṛtā śārivāgundrāniśākṛṣṇāpriyaṅguṣu ||11||
śyāmā nīlyāmpike śyāmaṁ marīce lavaṇāntare ||
śyāmo damanake gandhatṛṇe śyāme'bhidheyavat ||12||
gulmaḥ stambe plīhni ghaṭṭasainyayoḥ sainyarakṣaṇe ||
gulmī syādāmalakyelāparṇikāvastraveśmasu ||13||
jālmaḥ syāt pāmare krūre jālmo'samīkṣyakāriṇi ||
grāmaḥ svare saṁvasathe vṛnde śabdādipūrvakaḥ ||14||
bhīmo'lpavetase śambhau ghore cāpi vṛkodare ||
yudhmaḥ saṅgrāmadhanuṣo riṣmaḥ kāmavasantayoḥ ||15||
tokmaṁ karṇamale tokmo harite ca haridyave ||
rukmañca kāñcane lohe kharmmaṁ kṣaume ca pauruṣe ||16||
dharmmaḥ puṇye yame nyāye svabhāvācārayoḥ kratau ||
upamāyāmahiṁsāyāṁ cāpe copanigadyate ||17||
dharmmaḥ syādātape grīṣme uṣṇasvedāmbhasorapi ||
jihmastu kuṭile mande jihmaṁ tagarapādape ||18||
sūkṣmaṁ syāt kaitave'dhyātme'pyaṇau sūkṣmolpake'nyavat ||
bhīṣmastu bhīṣaṇe rudre gāṅgeye ca niśācare ||19||
śuṣmaṁ tejo'rkayoruktaṁ sūmaṁ kṣīre nabhasya'pi ||
dasmastu yajamāne syādapi caure hutāśane ||20||
rāmaḥ paśuviśeṣe syājjāmadagnye halāyudhe ||
rāghave cā'sitaśvetamanojñeṣu ca vācyavat ||21||
rāmā'ṅganāhiṅgulinyo rāmaṁ vāstukakuṣṭhayoḥ ||
vāmaṁ savye pratīpe ca draviṇe cā'tisundare ||22||
payodhare hare kāme vidyādvāmāpi ca striyām ||
vāmī śṛgālīvaḍavārāsabhīkarabhīṣu ca ||23||
padmaḥ syāt pannage vyūhe nidhau saṅkhayāntare'mbuje ||
padmake bindujāle'pi padmā bhāṅgīśriyorapi ||24||
somaḥ kubere pitṛdevatāyāṁ
vasuprabhede ca sudhākare ca ||
divyauṣadhīsomalatāsamīra-
karpūranīreṣu ca vānare ca ||25||
bhūmiḥ kṣitau sthānamātre vamirvāntau hutāśane ||
raśmiraṁśau pragrahe ca jāmiḥ svasṛkulastriyoḥ ||26||
nimistrikāyāṁ kūpasya cakrānte tiniśadrume ||
nemaḥ kāle'badhau gartte prākāre kaitave'pi ca ||27||
kṛmiḥ syāttṛṇakīṭe ca lākṣāyāṁ kṛmile khare ||
kāmiḥ syāt kāmuke ratyāṁ homiḥ sarpiṣi pāvake ||28||
ūrmmistaraṅge pīḍāyāṁ vegabhaṅgaprakāśayoḥ ||
utkaṇṭhāvastrasaṅkocalekhayorapi kīrtitā ||29||
lakṣmīḥ śrīśivasampattipadmāśobhāpriyaṅguṣu ||
kirmī palāśe śālāyāṁ hemaputryāmudīritā ||30||
śamī śaktuphalāyāñca śimbāyāmapi valgulau ||
brāhmī tu bhāratīsomavallarībrahmaśaktiṣu ||31||
phañjikāpaṅkajaṭikāśākabhedeṣu ca smṛtā ||
samā varṣe samaṁ tulye sādhau ca sadṛśe'nyavat ||32||
sīmā ghoṭe sthitau kṣetre maryādāvelayorapi ||
kṣumā'tasīnālikayornṛnāmni paradyutau ||33||
umā'tasīhaimavatīharidrākīrttikāntiṣu ||
rumā sugrīvadāreṣu viśiṣṭe lavaṇākare ||34||
mātrikam ||
uttamā dugdhikāyāṁ syādutkṛṣṭe cottame'nyavat ||
madhyamaḥ syāt svare madhye madhyadeśe ca bhedaje ||35||
vācyavanmadhyamātūktā rākādṛṣṭarajaḥstriyoḥ ||
karṇikā tryakṣaracchandaḥkaramadhyāṅgulīṣu ca ||36||
adhamaḥ kutsine nyūne prakramo'vasare krame ||
vikramaḥ krāntimātre syādvikramaḥ śaktisampadi ||37||
saṅkramaḥ kramaṇe sampadvārisañcārayantrake ||
niṣkramo buddhisampattau nirgame duṣkule'pi ca ||38||
āgamaḥ śāstra āyāte vibhramo bhrāntihāvayoḥ ||
sambhramaḥ sādhvase'pi syāt saṁvegādarayorapi ||39||
vidrumo ratnavṛkṣe'pi prabāle pallave'pi ca ||
āśramo brahmacaryādicatuṣke'pi maṭhe'pi ca ||40||
sattamaścānyavat pūjye śreṣṭhasādhīyasorapi ||
niyamo mantraṇāyāṁ syāt pratijñāyāñca saṁyame ||41||
nigamo vāṇije puryāṁ kaṭe vede vaṇikpathe ||
naigamaḥ syādupaniṣadvaṇijornāgare'pi  ca ||42||
kalamo lekhanīcauraśālikākṣarakeṣu ca ||
talimaṁ kuṭṭime talpe candrahāse vitānake ||43||
paramaṁ syādanujñāte'pyavyayaṁ paramaḥ pare ||
paramaṁ syāt pradhānādyoroṅkāre'pi tathocyate ||44||
kusumaṁ puṣpaphalayoḥ strīrajonetrarogayoḥ ||
kṛtrimaṁ racite proktaṁ sihrake lavaṇāntare ||45||
suṣamaṁ cārusamayoḥ suṣamā paramadyutau ||
suṣīmaḥ śiśire cārau suṣīmaḥ pannagāntare ||46||
pañcamo rāgabhede syāt pañcānāmapi pūraṇe ||
pañcamaścature hṛdye pañcamī pāṇḍavastriyām ||47||
gautamaḥ śākyasiṁhe ca munibhede'tha gautamī ||
rocanyāmambikāyāñca dāḍimaḥ karakailayoḥ ||48||
godhūmo nāgaraṅge syādbheṣajavrīhibhedayoḥ ||
vyāyāmo durgasañcāre vyāyāmaḥ pauruṣe'pi ca ||49||
vilomastu pratīpe syād bhujaṅge varuṇe śuni ||
āmalakyāṁ vilomī ca vilomaṁ cārughaṭṭake ||50||
golomī śvetadūrvāyāṁ ṣaḍhgranthāvārayoṣitoḥ ||
pratimā dantabandhe syādgajasyānukṛtāvapi ||51||
macatuṣkam ||
plavaṅgamaḥ kapau bheke'nupamaḥ sundare'nyavat ||
supratīkasya yoṣāyāṁ bhavedanupamā'pi ca ||52||
abhyāgamo'ntike ghāte virodhābhyudgamādiṣu||
yātayāmastu jīrṇe syāt paribhuktojjhiteṣu ca ||53||
daṇḍayāmastu kīnāśe divase kumbhasambhave ||
sārvabhaumastu diṅnāge sārvapṛthvīpatāvapi ||54||
parākramo vikrame syāt sāmarthyodyogayorapi ||
upakramoḥ syādupadhācikitsārambhavikrame ||55||
jalagulma jalāvartte kacchape jalacatvare ||
mahāpadmaḥ smṛto nāganidhisaṅkhayāntareṣu ca ||56||
mapañcakam ||
abhyupagamaḥ svīkāre samīpāgamane'pi ca ||
nakṣatranemiḥ śītāṁśau revatyāñca dhruve kkacit ||57||
iti māntavargaḥ

yaikakam ||
yaḥ sarvanāmānilayorjyā maurvīmātṛbhūmiṣu ||
dyuragnau divase'pi syād dhauḥ svargasuravartmanoḥ ||1||
yadvikam ||
jayo jayantau vijaye jayā durgāgnimanthayoḥ ||
jayantī tithibhedomāsakhīpathyāsu ca smṛtā ||2||
cayaḥ samūhe prākāre mūlabandhe samāhṛtau ||
nayo nītau dyūtabhede śayaḥ śayyāhipāṇiṣu ||3||
bhayaṁ pratibhaye ghore prasūne kubjakasya ca ||
mayaḥ śilpini daityānāṁ karabhe'śvatare'pi ca ||4||
layo vināśe saṁśleṣe sāmye tauryyatrikasya ca ||
smayo garve'dbhute  geyo gātavye gāyane'pi ca ||5||
kṣayo rogāntare veśmakalpāntāpacayeṣvapi ||
priyo dhave sauhṛdye ca vṛddhināmauṣadhe'pi ca ||6||
kāyaḥ kadaivate mūrttau saṅghe lakṣyasvabhāvayoḥ ||
kāyo manuṣyatīrthe'pi sāyaḥ kāṇḍāparāhṇayoḥ ||7||
dāyo dāne yautakādidhane solluṇṭhabhāṣaṇe ||
vibhaktapitṛdravyañca dāyamāhurmanīṣiṇaḥ ||8||
prāyaścā'naśane mṛtyau tulyabāhulyayorapi ||
peyaṁ pātavyapayasoḥ peyā śrāṇotthamaṇḍayoḥ ||9||
stheyo vivādasya padanirṇetari purohite ||
pīyuḥ kāle ravau dhūke yayuḥ kratuhaye haye ||10||
mayusturaṅgavadane mṛge'pi mayurucyate ||
manyuḥ krodhe kratau dainye mṛtyurmaraṇadevayoḥ ||11||
dasyuḥ stene ca śatrau ca janyuḥ prāṇyagnidhātṛṣu ||
vanyaṁ vanabhave vanyā vanavārisamūhayoḥ ||12||
janyaṁ haṭṭe parīvāde saṁyuje janake punaḥ ||
janyaḥ syācchayanīye ca janyā mātṛsakhīmudoḥ ||13||
janyo varadhūjñātipriyabhṛtyahite'pi ca ||
śūnyākhyā nirjjane nalyāmanyo bhinnāsamānayoḥ ||14||
paśyaṁ pānīyake'linde pūjyaḥ śvasuravandyayoḥ ||
hāryo vibhītakatarau hartavye hāryyamanyavat ||15||
vīryaṁ śukre prabhāve ca tejaḥsāmarthyayorapi ||
āryaḥ sādhau sauvidalle'pyāryomāvṛttabhedayoḥ ||16||
aryaḥ svāmini vaiśye ca kāryaṁ hetau prayojane ||
sūryaḥ sūre tatpriyāyāṁ sūryā syādoṣadhāvapi ||17||
śauryyaṁ cārabhaṭīśaktyorvaryaḥ smaravareṇyayoḥ ||
guhyaṁ rahasyupasthe ca guhyaḥ kamaṭhadambhayoḥ ||18||
sahyaḥ śailāntarārogyasoḍhavyeṣu pracakṣyate ||
guhyaṁ purīṣamārge'pi bhavedasvairapakṣayoḥ ||19||
gṛhyā ca śākhānagare gṛhyaścheke'pyudīritaḥ ||
yogyaḥ pravīṇe yogyārhopāyaśakteṣu cānyavat ||20||
yogyamudvyākhyabhaiṣajye yogyābhyāsārkayoṣitoḥ ||
bhāgyaṁ śubhātmakavidhau syācchubhāśubhakarmaṇi ||21||
pāṭhayaṁ piṇḍākhyalavaṇe yavakṣāre'pi dṛśyate ||
pathyaṁ hite harītakyāṁ pathyāpathyorathodvahe ||22||
rathyā rathaughe viśikhā varttanīcatvareṣu ca ||
arthyaṁ śilājatunyarthe budhe nyāyye tu vācyavat ||23||
grāmyo jane'nyavadgrāmyamaślīlarathavandhayoḥ ||
saumyo budhe manojñe syādanugre somadaivate ||24||
ilvalāsu ca saumyāḥ syurnīce bodhye ca vācyavat ||
ramyaṁ manorame ramyā rātrau ramyaśca campake ||25||
saṅkhayaṁ samiti saṅkhayā syādekatvādivicārayoḥ ||
madhyaṁ nyāyye'vakāśe cāvalagne lagnake'dhame ||26||
medhyaṁ śucau medure ca vācyavanmedhyamāśrame ||
sādhyā'bhikhyā sādhanīye yoge gaṇadaivatayoḥ ||27||
vandhyo'phaladrume vandhyā tvaprajātastriyāmapi ||
hṛdyaṁ dhavalajīre ca hṛtpriye hṛdbhave'pi ca ||28||
vaśakṛdvedamantre ca hṛdyaṁ vṛddhākhyabheṣaje ||
codyaṁ syādadbhute praśne codahārhe tu vācyavat ||29||
padyaṁ śloke sṛtau padyā padyuḥ śūdre nigadyate ||
puṇyaṁ manojñe'bhihitaṁ tathā sukṛtadharmayoḥ ||30||
dhiṣṇyaṁ padmani nakṣatre sthāne śaktau ca pāvake ||
dhānyaṁ vrīhisudhānyāke dhanyo dhanavati smṛtaḥ ||31||
dhanyā dhātryāmalakyośca kuḍayaṁ bhittau vilepane ||
kāvyaṁ granthe gṛhe kāvyaḥ kāvyā syāt pūtanādhiyoḥ ||32||
cavyantu cavike cavyā śataparvogragandhayoḥ ||
gavyañca gohite gavyaṁ tathā kṣīrādike gavām ||33||
rāgadravye ca gavyā tu gokule kathitā budhaiḥ ||
dravyaṁ syād draviṇe bhavye pṛthivyādai ca pittale ||34||
bheṣaje ca nivedye ca jatudrumavikārayoḥ ||
bhavyaṁ satye śubhe cā'tha bhedyavadyogyabhāvinoḥ ||35||
karmaraṅgatarau bhavyo bhavyā karikaṇomayoḥ ||
divyaṁ lavaṅgake divyā valgau divibhave'nyavat ||36||
āmalakyāṁ smṛtā divyā savyaṁ vāmapratīkayoḥ ||
sevyaṁ proktamuśīre ca sevārhe punaranyavat ||37||
gopyo dāsīsute gopyo rakṣaṇīye'bhidheyavat ||
rūpyaṁ syādāhate svarṇarajate rajate'pi ca ||38||
rūpyaṁ praśastarūpe tu vācyavat samudīritam ||
ibhya āḍhaye karaṇvāntu bhavedibhyā tu śallakau ||39||
labhyaṁ yukte ca labdhavye cārdhyamarghārthayogyayoḥ ||
cityaṁ mṛtakacaitye syāccityā mṛtacitāvapi ||40||
caityamāyatane buddhabimbe coddeśapādape ||
daityo'sure surāyāntu daityā caṇḍauṣadhāvapi ||41||
bhṛtyo dāse bhṛtau bhṛtyā dantyo dantabhave'dhame ||
satyañca śapathe tathye kṛte tadvati vācyavat ||42||
tapolokāt pare satyo nityantu satate dhruve ||
mūlyantu vetane vastre mālyaṁ mālāprasūnayoḥ ||43||
balyaṁ pradhāne dhātau syād balyaṁ balakare'pi ca ||
kalpaṁ sajje prabhāte ca kalyo nīrogadakṣayoḥ ||44||
kalyā kalyāṇavāci syāt kādambaryyāmapi smṛtā ||
śalyaṁ śaṅkau śare vaṁśakambikāyāñca tomare ||45||
śalyastu kathitaḥ śvāvinmadanadrumayorapi ||
kulyaḥ kulodbhave'mātye kulasyātihite'pi ca ||46||
kulyaṁ syāt kīkase'pyaṣṭadroṇīśūrpāmiṣeṣu ca ||
payaḥ praṇālīsaritoḥ kulyājīvantikauṣadhau ||47||
veśyaṁ veśyāgṛhe veśyā gaṇikāyāmudīritā ||
āsyaṁ vaktre vaktramadhye sthitāvāsyā ca viśrutā ||48||
lāsyaṁ tauryatrike nāṭaye śasye śaste phale guṇe ||
kaśyaṁ madhye turaṅgāṇāṁ kaśyaṁ madhyakaśārhayoḥ ||49||
kāṁsyantu taijasadravye vādyabhitpānapātrayoḥ ||
matsyo mīnāntare mīne virāṭābhikhyayādave ||50||
tiṣyaḥ puṣye kalau dhātryāṁ tiṣyā puṣyavadiṣyate ||
dūṣyantu dūṣaṇīye syād dūṣyaṁ vastre ca tadgrahe ||51||
vīkṣyantu vismaye dṛśye vīkṣyo lāsakabājinoḥ ||
tārkṣyaḥ syādaśvakarṇākhyavṛkṣe rathaturaṅgayoḥ ||52||
tārkṣyaṁ rasāñjane tārkṣyo garuḍe garuḍāgraje ||
lakṣyaṁ śaravye saṅkhayāyāṁ lakṣyaṁ chadmani sammatam ||53||
yāmyā'vācyāṁ bharaṇyāñca yāmyo'gastye ca candane ||
ijyā dāne'dhvare'rccāyāṁ saṅge cejyo gurau mataḥ ||54||
vrajyā paryaṭane proktā vargaprasthānayorapi ||
śayyā talpe śabdatalpe syānmāyā śāmbarīdhiyoḥ ||55||
kanyā kumārikānāryoroṣadhīrāśibhedayoḥ ||
kakṣyā bṛhantikāyāṁ syāt kakṣyā madhyebhabandhane ||56||
harmyādīnāṁ prakoṣṭhe ca kṛtyaṁ vidviṣṭakāryayoḥ ||
kṛtyā'pi devatābhede kṛtyā stavyādiṣu smṛtā ||57||
vindhyā tu śailavalyāñca vindhyo rukśailabhedayoḥ ||
sandhyā nadīkālabhidościntāmaryādayorapi ||58||
pratijñāyāñca sandhāne sandhyā tu kusumāntare ||
chāyā syādātapābhāve pratibimbārkayoṣitoḥ ||59||
pālanotkocayoḥ kāntisacchobhāpaṅktiṣu smṛtā ||
kriyā karmaṇi ceṣṭāyāṁ karaṇe sampradhāraṇe ||60||
ārambhopāyaśikṣārthacikitsāniṣkṛtiṣvapi ||
māyā dambhe kṛpāyāñca māyaḥ pītāmbare'mbare ||
trayī trivedyāṁ tritaye purandhryāṁ sumatāvapi ||61||
yatrikam ||
vijayastu jaye pārthe gauryāntu vijayā tithau ||

pṁ| 120

vinayaṁ praṇatau prāhuḥ śikṣāyā vijayā matā ||62||
viṣayaḥ syādindriyārthe deśe janapade'pi ca ||
gocare ca prabandhādye yasya jñātastu tatra ca ||63||
anayo vyasane daive aśubhe cāpadi smṛtaḥ ||
sannayaḥ samavāye'pi pṛṣṭhasthāyibale'pi ca ||64||
praṇayaḥ premṇi viśrambhe yācñāprasarayorapi ||
valayaḥ kaṇṭharoge syādvalayaṁ kaṅkaṇe'pi ca ||65||
malayo deśa ārāme śailāṁśe parvatāntare ||
malayā trivṛtāyāṁ syādvismayodbhutagarvayoḥ ||66||
pralayo mṛtyukalpāntamūrcchārtheṣu prayujyate ||
abhayaṁ syāduśīre ca pathyāyāmabhayaṁ striyām ||67||
nirbhayo vācyavat proktaṁ hṛdayaṁ mānasorasoḥ ||
spṛkkāyāmudayaḥ pūrvaparvate connatāvapi ||68||
pratyayaḥ śapathe randhre viśvāsācārahetuṣu ||
prathitatve sanādau cā'pyadhīnajñānayorapi ||69||
atikrame ca daṇḍe ca vināśe diṣakṛcchrayoḥ ||
āśayaḥ syādabhiprāye mānasādhārayorapi ||70||
nikāyo nilaye lakṣye saṁhatānāṁ samuccaye ||
ekārthabhāji nivahe paramātmani ceṣyate ||71||
kṣetriyaṁ kṣetrajatṛṇe paradārarate'pi ca ||
anyadehacikitsye cā'sādhyaroge ca jānate ||72||
kaṣāyo rasabhede syādaṅgarāge vilepane ||
niryāse'pi kaṣāyo'tha surabhau lohite'nyavat ||73||
kulāyaḥ pakṣinilayasthānayornīḍavanmataḥ ||
upāyaḥ sāmabhedādāvupāyaḥ syādupāgatau ||74||
paryāyastu prakāre syānnirmāṇe'vasare krame ||
saṁstyāyaḥ sanniveśe ca saṁsthāne viśrutāvapi ||75||
vyavāyaḥ surate'ntarddhau vyavāyaṁ tejasi smṛtam ||
śolayaṁ śattapuṣpāyāmāhuḥ śālyudbhavocite ||76||
śaileyaṁ sindhulavaṇe tālaparṇyāñca sindhuje ||
cañcarīke tu śaileyo māṅgeyo jāhnavīsute ||77||
kaśerusvarṇamusteṣu gāṅgeyamiti kathyate ||
cāmpeyaścampake svarṇe kiñjalke nāgakeśare ||78||
kāleyo daityabhede syāt kāleyaṁ kālakhaṇḍake ||
bāleyo'ṅgāravallaryyāṁ khare bālahite mṛdau ||79||
ātreyo munibhede syādātreyī saridantare ||
ātreyī puṣpavatyāñca pānīyaṁ peyavāriṇoḥ ||80||
eṇeyameṇacarmādau ratabandhāntare striyāḥ ||
aśvīyamaśvasaṅghāte'śvīyamaśvahite'nyavat ||81||
indriyañca hṛṣīke syādindriyaṁ retasi smṛtam ||
jaghanyaṁ carame śiśne jaghanyaṁ garhite'nyavat ||82||
vadānyo dānaśauṇḍe syādvadānyaścārubhāṣiṇi ||
parjanyo meghaśabde syāddhanadambudaśakrayoḥ ||83||
brahmaṇyo brahmasādhau syādbrahmaṇyaśca śanaiścare ||
brāhmaṇyaṁ brāhmaṇetve syāt samūhe'pi dvijanmanām ||84||
śīrṣaṇyamāhurviśadakeśaśīrṣakayorapi ||
hiraṇyamakṣayadravye varāṭe svarṇaretasoḥ ||85||
saukaryyaṁ syādanāyāse kriyāyāṁ sūkarasya ca ||
śvaśuryyo devare śyāle'pyahāryyaḥ sthiraśailayoḥ ||86||
prakīryyaḥ pūtikaraje vinikīrṇe tu vācyavat ||
saurabhyamāhuḥ saugandhe cārutve guṇagaurave ||87||
nepathyaṁ raṅgabhūmau syānnepathyañca prasādhane ||
ātithyamātitheye syādātithyaścātithāvapi ||88||
sāmarthyaṁ yogyatāśaktyorapatyaṁ putrayormatam ||
kaukṛtyamanutāpe syādayuktakaraṇe'pi ca ||89||
lauhityaḥ sāgare vrīhāvādityastridaśe ravau ||
paulastyo rāvaṇe śrīde'pyaucityaṁ satyayogyayoḥ ||90||
prasavyamanukūle syāt pratikūle ca vācyavat ||
avadhyamavadhāryye syādanarthakavacasyapi ||91||
praṇāyyo'sammate prokto'pyabhilāṣavivarjjite ||
śāṇḍilyo munibhede syānmālūre pāvakāntare ||92||
maṅgalyastrāyamāṇe syādbilve'śvatthe masūrake ||
maṅgalyaṁ dadhni maṅgalyo manojñe tvabhidheyavat ||93||
maṅgalyā rocanāyāñca priyaṅguśatapuṣpayoḥ ||
adhaḥ puṣpīśaṅkhapuṣpīśamīśuklavacāsu ca ||94||
adhṛṣyastu pragalbhe syādadhṛṣyā nimnagābhidi ||
pāruṣyaṁ paruṣatve syādvane śakrasya gīṣpatau ||95||
pāruṣyo'tha bhujiṣyaḥ syāt sahāye hastasūtrake ||
svatantre ca bhujiṣyā tu dāsīgaṇikayormatā ||96||
cakṣuṣyaḥ ketake puṇḍarīkavṛkṣe rasāñjane ||
kulatthikāsubhagayoścakṣuṣyo'kṣihite'nyavata ||97||
jaṭāyurguggulutarau jaṭāyurvihagntare ||
ūrṇāyuḥ kṣaṇabhaṅge syānmeṣakambalameṣayoḥ ||98||
devayurdhārmike khyāto debayurlokayātrike ||
mṛgayurbrahmaṇi prokto gomāyuvyādhayorapi ||99||
bhuvanyarjvalane bhānau bhuvanyuḥ śaśalāñchane ||
śaraṇyurvāride vāte kṣipanyuḥ surabhau tanau ||100||
tapasyā vratacaryāyāṁ tapasyo māsi phālgune ||
rahasyā nimnagābhede gopanīye tu vācyavat ||101||
payasyā kṣīrkākolyāṁ payohitabhave'nyavat ||
payasyā dugdhikāyāñca svarṇakṣīryāñca kathyate ||102||
syādahalyā'psarobhede gautamasya ca yoṣiti ||
viśalyā lāṅgalīdantīguḍūcītripuṭāsu ca ||103||
abhikhyā kīrttiyaśasorabhikhyānāmaśobhayoḥ ||
dvitīyā tithibhitpatnyoḥ pūraṇyāmapi ca dvayoḥ ||104||
nādeyī nāgaraṅge syājjayāyāṁ jalavetase ||
bhūmijambvāṁ javāyāṁ ca kāṅguṣṭhe ca samīkṣyate ||105||
yacatuṣkam ||
bhavedanuśayo dveṣe paścāttāpānubandhayoḥ ||
smṛtaḥ samudayo vṛnde saṁyuge samupakrame ||106||
pratiśrayaḥ sabhāyāṁ syādāśraye'pi pratiśrayaḥ ||
samucchrayaḥ samutsedhe virodhe'pi samucchrayaḥ ||107||
hiraṇmayo lokadhātau syāt suvarṇamaye'nyavat ||
avaśyāyo hime garve samudāyo gaṇe yudhiḥ ||108||
paridhāyo jalasthāne paricchadanitambayoḥ ||
samparāyaḥ samīke syādāpaduttarakālayoḥ ||109||
nirāmayo'nyavat kalye syādiḍikke nirāmayaḥ ||
samāhvayaḥ syāt saṅgrāme dyūte ca paśupakṣibhiḥ ||110||
mahālayo vihāre syāttīrthe ca paramātmani ||
rauhiṇeyo bhavedvatse revatīramaṇe budhe ||111||
pauruṣeyo vikāre syāt puruṣasya padāntare ||
puṁsaḥ samūhavadhayoḥ puruṣeṇa kṛte'pi ca ||112||
bhāgadheyaṁ smṛtaṁ bhāgye bhāgapratyayayorapi ||
bileśayo mūṣike syād bhujaṅge'pi bileśayaḥ ||113||
jalāśayamuśīre ca jalādhāre jalāśayaḥ ||
candrodayo vitāne syāttathā candrodayoṣadhau ||114||
phalodayaḥ syāt tridive lābhe'pi ca phalodayaḥ ||
mahodayaḥ kānyakubje'pyādhipatyāpavargayoḥ ||115||
sthūloccayastva'sākalye gaṇḍopalakaraṇḍayoḥ ||
gajānāṁ madhyamagatau sthūloccaya udāhṛtaḥ ||116||
dhanañjayo'rjjune vahnau kakubhe dehamārute ||
nāgāntare cā'pasavyaṁ dakṣiṇapratikūlayoḥ ||117||
mārjjārīyaḥ smṛtaḥ śūdre biḍāle kāyaśodhane ||
taṇḍulīyaḥ śākabhede viḍaṅgatarutāpyayoḥ ||118||
tṛṇaśūnyaṁ mallikāyāṁ ketakyāśca phale matam ||
mahāmūlyaṁ mahārghe syāt padmarāgamaṇāvapi ||119||
adhaḥśayyā mṛtau bhūmiśayyāyāmpitṛkānane ||
upakāryyā vastrasadmanyupakārocite'nyavat ||120||
yapañcakam ||
dugdhatālīyamityetad dugdhāmre dugdhapheṇake ||
bhavetpravacanīyākhyā pravācye ca pravaktari ||121||
kālānusāryyaṁ kālīye śaileye śiṁśapādume ||
vṛṣākāpāyī śrīgauryyorjīvantyāñca śatāvarau ||122||
yaṣaṭkam ||
pratyudgamanīyamupastheye syācca dhautāṁśukadvaye ||
viśvaksenapriyā lakṣmyāṁ trāyamāṇauṣadhāvapi ||123||
iti yāntavargaḥ ||

raikakam ||
raḥ pāvake ca tīkṣṇe ca rāḥ smṛtaḥ svarṇavittayoḥ ||
struḥ srave jirjjhare cā'pi drūḥ svarṇe kāmarūpiṇi ||1||
śrīrveśaracanāśobhābhāratīsaraladrave ||
lakṣmyāṁ trivargasampattau veśopakaraṇe matā ||2||
radvikam ||
araṁ śīghre ca ca cakrāṅge śīghrage punaranyavat ||
karo varṣopale pāṇau śuṇḍāpratyayaraśmiṣu ||3||
kharaḥ syādgardabhe devatāḍe tīkṣṇāgrake'pi ca ||
garo vyādhāvupaviṣe viṣe ca karaṇe garam ||4||
varo dyūtaprabhede syāccārajaṅgamayoścale ||
naraṁ tu rāmakarpūre naro'je mānave'rjjune ||5||
paraḥ syāduttamānātmavairidūreṣu kevale ||
paramavyayamicchanti bharo'tiśayabhārayoḥ ||6||
viro'bhīṣṭe devatādervaro jāmātṛṣiṅgayoḥ ||
śreṣṭhe'nyavat parivṛtau varaṁ kāśmīraje matam ||7||
triphalāyāṁ varā proktā śatāvaryyāṁ varī varam ||
avyayantu manāgiṣṭe saro dadhyagrabāṇayoḥ ||8||
svaro'kārādimātrāsu madhyamādiṣu ca dhvanau ||
udāttādiṣvapi proktaḥ svaro āsāsamīraṇe ||9||
śaraṁ nīre śaraḥ kāṇḍe śarastejanake'pi ca ||
dharastu śaile kārpāsatūlake kamaṭhādhipe ||
dharā medhasi bhūmyāñca strīṇāṁ garbhāśaye'pi ca ||10||
kṣaraṁ nīre kṣaro meghe daraḥ sādhvasagarttayoḥ ||
kandare tu darīmāhurīṣarthe darāvyayam ||11||
kṣuraḥ syācchedanadravye kokilākṣe ca gokṣure ||
puraṁ pāṭaliputre syādgṛhoparigṛhe puram ||12||
puraṁ puri śarīre ca guggulau kathitaḥ puraḥ ||
purā'vyayaṁ pūrvakāle khuraḥ koladale śaphe ||13||
suro deve surā madye caṣake'pi surā kkacit ||
kāro vadhe niścaye ca balau yatne yatāvapi ||14||
kārastuṣāraśaile ca kārā dūtyāṁ prasevake ||
bandhane bandhanāgāre hemakārikayorapi ||15||
cāraḥ priyālavṛkṣe syādgatau bandhāpasarpayoḥ ||
pāramparataṭe prānte pārī pātrītaḍāgayoḥ ||16||
gargarīpūrayoḥ pārī pādarajjvāñca dantinaḥ ||
vāraḥ sūryādidivase vāro'vasaravṛndayoḥ ||17||
kubjavṛkṣe harervāraṁ dvāre madyasya bhājane ||
tāro muktādisaṁśuddhau taraṇe śuddhamauktike ||18||
tārañca rajate'pyuccasvare'pyanyavadīritam ||
ṛkṣākṣimadhyayostārā sugrīvaguruyoṣitoḥ ||19||
buddhadevyāṁ matā tārā śāraḥ śabalavātayoḥ ||
bhārastu vīvadhe svarṇapalānāmayutadvaye ||20||
māro mṛtyau vṛṣe'naṅge mārī caṇḍayāṁ janakṣaye ||
sphāraḥ syādvikaṭe sphāraḥ kanakādeśca budbude ||21||
kṣāro rasāntare dhūrtte lavaṇe kācabhasmanoḥ ||
hāro muktāvalau yuddhe'pyāraḥ kṣitisute'rkaje ||
ārā carmmaprabhedinyāṁ nārastarṇakanīrayoḥ ||22||
sāro bale majjani ca sthirāṁśe 
nyāyye ca nīre ca dhane ca sāram ||
vare'nyavat sāramudāharanti
dvāraṁ punarnirgamane'pyupāye ||23||
pūro jalapravāhe syād vraṇasaṁśuddhikhādyayoḥ ||
cirantu gostane haste cūḍāyāṁ sīsake'pi ca ||24||
krūrastu kaṭhine ghore nṛśaṁse tva'bhidheyavat ||
sūraścārabhaṭe sūryye coraścaurasugandhayoḥ ||25||
tīraṁ taṭe trapau tīraḥ sīrastigmakare hale ||
ciri kacchūrikājhilyoḥ svairaḥ svacchandamandayoḥ ||26||
jīraḥ khaḍge vaṇigdravye mīrastoyadaśailayoḥ ||
kṣīraṁ nīre ca dugdhe ca kīro janapade śuke ||27||
gauraḥ pīte'ruṇe śvete viśuddhe cā'bhidheyavat ||
gaurantu viśade padmakeśare sitasarṣape ||28||
gauraḥ śaśini gaurī tu nagnakanyomayoḥ smṛtā ||
rocanī rajanīpiṅgāpriyaṅguvasudhāsu ca ||29||
nadībhede'pi gaurī syādvaruṇasya ca yoṣiti ||
paurantu kattṛṇe pauraḥ smṛtaḥ purabhave'nyavat ||30||
veraṁ śarīre kāśmīre veraṁ vātiṅgaṇe'pi ca ||
ghoraṁ bhīme hare ghoraṣṭāro laṅgaturaṅgayoḥ ||31||
horā lagne'pi rāśyarddhe śāstrarekhābhidorapi ||
hīrā pipīlikālakṣmyorhīraḥ śaṅkaravajrayoḥ ||32||
gotraṁ nāmni kule kṣetre kānane cittavartmanoḥ || 
sambhāvanīyabodhe'pi gotraḥ kṣoṇīdhare mataḥ ||33||
gosamūhabhuvorgotrā gātramaṅge kalevare ||
stamberamāgrajaṅghāyā vibhāge'pi samīritam ||34||
patraṁ syādvāhane parṇe pakṣe ca śarapakṣiṇām ||
pātrañca bhājane yogye pātraṁ tīradvayāntare ||35||
pāttraṁ sruvādau parṇe'pi rājamantriṇi ceṣyate ||
potraṁ vastre mukhāgre ca śūkarasya halasya ca ||36||
citraṁ syādadbhutālekhyatilakeṣu vihāyasi ||
citrā''khuparṇīgodugdhīsubhadrādantikāsu ca ||37||
ṛkṣāpsaro'hibhedeṣu karbure cābhidheyavat ||
caitraṁ mṛtakacitye syāccaitro māsādribhedayoḥ ||38||
vṛtro ripau dhane dhvānte śaile śakre ca dānave ||
satramācchādane yajñe sadādāne ca kaitave ||39||
sūtrantu sūcanāyāṁ syāt sūtraṁ tantuvyavasthayoḥ ||
mitraṁ suhṛdi mitro'rke śāstraṁ granthanideśayoḥ ||40||
mātraṁ cā'vadhṛtau kārtsnthe mātrā karṇavibhūṣaṇe ||
akṣarāvayave vṛtte māne'lpe ca paricchade ||41||
śastraṁ lohāstrayoḥ śastrī churikāyāñca viśrutā ||
astraṁ praharaṇe cāpe vaktraṁ chando'ntare mukhe ||42||
netraṁ manthiguṇe vastre tarumūle vilocane ||
netraṁ rathe ca nāḍayāñca netro netari vācyavat ||43||
kṣetraṁ śarīre kedāre siddhasthānakalatrayoḥ ||
retraṁ retasi pīyūṣe paṭavāse'pi sūtake ||44||
mantro vedaprabhede syāddevādīnāñca sādhane ||
guptavāde ca totrantu prājane vallave'pi ca ||45||
tantraṁ kuṭumbakṛtye syāt kāraṇe ca paricchade ||
śāstre pradhāne siddhānte tantuvāye gadottame ||46||
tattvādisādhanopāye śrutiśākhāntare'pi ca ||
itikarttavyatāyāñca tantrī vīṇāguṇe tanoḥ ||47||
śirāyāmamṛtāyāñca chatramātapavāraṇe ||
chatrā madhurikāyāṁ syāt kustumburuśilīndrayoḥ ||48||
cakro gaṇe cakravāke cakraṁ sainyarathāṅgayoḥ ||
grāmajāle julālasya bhāṇḍe rāṣṭāsrayorapi ||49||
ambhasāmapi cā'vartte cukrastvamle'lavetase ||
cikrī cāṅgerikāyāṁ syādvṛkṣāmle cukramiṣyate ||50||
śukraḥ kāvye'nale jyeṣṭhe śukro reto'kṣirogayoḥ ||
śukraṁ śakro mahendre syāt kuṭajjārjunabhūruhoḥ ||51||
nakraḥ kumbhīrake nakraṁ nāsāyāmagradāruṇi ||
vakraḥ syāt kuṭile krūre puṭabhede śanaiścare ||52||
agramālambane vrāte parimāṇe palasya ca ||
prānte purastādadhike pradhāne prathamordrdhvayoḥ ||53||
ugraḥ śūdrāsute kṣattrācchrīkaṇṭhe co'tkaṭe'nyavat ||
ugrā vacāchikkikayorvyagro vyāsakta ākule ||54||
bhadraṁ syānmaṅgale hemni mustake karaṇāntare ||
bhadro rudre vṛṣe rāmacandre merukadambayoḥ ||55||
hastijātyantare bhadro vācyavacchreṣṭhasādhunoḥ ||
bhadrā mandākinīrāsnākṛtsnānantāsu kaṭphale ||56||
kṣudraḥ syādadhame krūre kṛpaṇe'lpe ca vācyavat ||
kṣudrāḥ veśyānaṭīkaṇṭakārikāsaraghāsu ca ||57||
cāṅgerī bṛhatīhiṁsrā makṣikāmātrakeṣu ca ||
kṣaudraṁ madhuni pānīye vadhraṁ trapuvaratrayoḥ ||58|
grrādhraḥ khagāntare prokto vācyavaccārthalubdhake ||
rodhraḥ sāvarake rodhramaparādhe'pi kilviṣe ||59||
nīdhraṁ nemau valīkendvo revatībhe ca kānane ||
rāṣṭramuddiṣṭamutpāte tathā syādupabarttane ||60||
kṛcchramākhyātamābhīle tapaḥsāntapanādinoḥ ||
candraḥ sudhāṁśukarpūrakāmpillasvarṇavāriṣu ||61||
indraḥ śacīpatāvantarātmanyādityayogayoḥ ||
indrā phaṇijjhake sāndro dhanakānanayormṛdau ||62||
gundrastejanake gundrā priyaṅgau bhadramustake ||
kaivarttīmustake cā'pi raudro nāṭayarasāntare ||63||
raudro'tibhīṣaṇe tīvre raudrā skandasya mātari ||
uḍro jane japāvṛkṣe uḍrā janapadāntare ||64||
pitṛkedārayorvapro vapraḥ prākārarodhasoḥ ||
puṇḍro daityaviśeṣekṣubhedayoratimuktake ||65||
citre kṛmau puṇḍarīke puṇḍrāḥ syurnīvṛdantare ||
vajraṁ hīrakadambholibālakāmalakeṣu ca ||66||
vajrā guḍūcikāyāṁ syāt tāmraṁ śulve'ruṇe'nyavat ||
tīvramatyuṣṇakaṭukanitānteṣvanyavanmatam ||67||
tīvrā ca kaṭurohiṇyāmāsurīgaṇḍadūrvayoḥ ||
asraḥ koṇe śirasije cā'sramaśruṇi śoṇite ||68||
dasraḥ khare cā'śvinayorghasro divasahiṁsrayoḥ ||
vāśro'pi divase vāśraṁ mandire ca catuṣpathe ||69||
śīghraṁ durtagatau śīghraṁ cakrāṅgośīrayorapi ||
vyāghro dīpini vikhyātaḥ śiklairaṇḍakarañjayoḥ ||
vyāghrī nidigdhikāyāñca śreṣṭhe syāduttarasthitaḥ ||70||
abhraṁ nabhaḥ svargavalāhakeṣu
śubhraṁ pradīpte dhavale'bhrae ca ||
vabhrurviśāle nakule kṛśānau
vajre munau śūlini piṅgale ca ||71||
śigruḥ śobhāñjane śāke śaruḥ kuliśakopayoḥ ||
svarurvajre'dhvare vāṇe yūpakhaṇḍe'pica svaruḥ ||72||
kharurdante hare darpe haye śvete tu vācyavat ||
carurbhāṇḍe ca havyānne bharurbharttari kāñcane ||73||
gururniṣekādikare pitrādau suramantriṇi ||
durjjarālaghunoḥ prokto gururmahati vācyavat 74||
rururmṛge daityabhede kāruḥ kārakaśilpinoḥ ||
viśvakarmaṇi śilpe ca kuruḥ śrīkaṇṭhajāṅgale ||75||
undane nṛpabhede ca puruḥ prājyaparāgayoḥ ||
puruḥ svarlokanṛpayormarurbhūdharadhanvanoḥ ||76||
ārustaruviśeṣe syādāruḥ karkaṭadaṁṣṭriṇoḥ ||
kadrūrmātari nāgānāṁ kadruḥ kanakapiṅgale ||77||
harirvātārkacandrendrayamopendramarīciṣu ||
siṁhāśvakapibhekāhiśukalokāntareṣu ca ||78||
harirvācyavadākhyāto haritkapilavarṇayoḥ ||
bhūrirbrahmācyuteśeṣu bhūriprājyasuvarṇayoḥ ||79||
girirgīrṇau giriyake krīḍākandukaśailayoḥ ||
vāriḥ smṛtyāṁ sarasvatyāṁ vāri hrīveranīrayoḥ ||
vārī ghaṭībhabandhanyo raṅghriḥ syāt pādabudhnayoḥ ||81||
śāristvakṣopakaraṇe tathā śakunikāntare ||
yuddhārthagajaparyāṇe vyavahāre'pi ca kkacit ||82||
kāriḥ kriyāyāmākhyātā nāpitādikaśilpini ||
adriḥ śailadrumārkeṣu endriḥ kākajayantayoḥ ||83||
endrirambhodhare jiṣṇau tandrī nidrāpramīlayoḥ ||
dhātrī jananyāmalakīvasumatyupamātṛṣu ||84||
uṣṭrī golakikāyāṁ syāt karabhasya ca yoṣiti ||
kroṣṭrī śṛgālikākṣīravidārīlāṅgalīṣu ca ||85||
tarirnāvi daśāyāñca vastrādīnāñca peṭake ||
jārī syādoṣadhībhede jārastūpapatāvapi ||86||
irā vārisurābhūmibhāratīṣu prayujyate ||
sthirā bhūmau śālaparṇyāṁ sthiro niścalamokṣayoḥ ||87||
dhārā sainyāgrimaskandhasantatyoḥ pattanāntare ||
dravadravyaprapāte'pi turaṅgagatipañcake ||88||
khaḍgādīnāñca niśitamukhe dhārā'pi kīrtyate ||
dhāraḥ kkaciddhanāsāravarṣaṇe syādṛṇe'pi ca ||89||
vīrā syāt kṣīrakākolitāmalakyelavālupu ||
patiputravatīrambhāgambhīrāmadirāsu ca ||90||
goṣṭhodumbarikākṣīravidārīdugdhikāsu ca ||
vīrastu subhaṭe śreṣṭhe vīraṁ śṛṅgayāṁ nate'pi ca ||91||
ārdrā nakṣatrabhede syādārdraṁ klinne'bhidheyavat ||
yātrā tu yāpanopāye gatau devārccanotsave ||92||
usrā gavyupacitrāyāmusrastu kiraṇe smṛtaḥ ||
hiṁsrā kākādane matsyo hiṁsraḥ syāddhātake'nyavat ||93||
ratrikam ||
amarastridaśe'pyasthisaṁhāre kuliśadrume ||
dūrvā'marāvatīsthūṇā guḍūcīṣva'marā matā ||94||
aparantvadhunārthe syāt paścādgātre ca dantinām ||
arvācīne paraṁ prāhurjarāyau cāparāmapi ||95||
adharo dantavasane'nūrddhe hīne'dharo'nyavat ||
adhvaro vasubhede syāt sāvadhāne kṛtāvapi ||96||
antarantu parīdhāne bhede randhrāvakāśayoḥ ||
ātmāntarddhivinātmīyabahirmadhyāvadhiṣvapi ||97||
tādarthye'vasare coktamavaraṁ carame'nyavat ||
gajāntyajaṅghādeśe ca bhabānyāmavarā matā ||98||
uttaraṁ prativākye syādūrddhodīcyottame'nyavt ||
uttarastu virāṭasya tanaye diśi co'ttarā ||99||
itaraḥ pāmare'nyasminnakṣaraṁ brahmavarṇayoḥ ||
ṛkṣaraṁ vāridhārāyāmṛkṣaraścartviji smṛtaḥ ||100||
pravaraṁ santatau gotre śreṣṭhe tu pravaro'nyavat ||
śavaro vāricaṇḍālabhedayoḥ śaṅkare'pi ca ||101||
ambaraṁ vāsasi vyomni kārpāse ca sugandhake ||
śambaraṁ salile cittabauddhavrataviśeṣayoḥ ||102||
śamvaro daityahariṇamatsyaśailajināntare ||
oṣadhau śambarīmāhuḥ prakharo'śvatare śuni ||103||
turaṅgānāñca sannāhe prakharo'tibhṛśasvare ||
śikharaṁ śailavṛkṣāgrakakṣāpulakakoṭiṣu ||104||
pakkadāḍimabījābhamāṇikyaśakale'pi ca ||
khiṅkhirastu śivābhede khaṭvāṅge vārivālake ||105||
khikhīrā tadvadutve ca viṣṭarastu mahīruhe ||
āsane kuśamuṣṭau ca dviradaskandhapīṭhayoḥ ||106||
kavaṭe cā'tha piṭharo mustamanthānadaṇḍayoḥ ||
piṭharaḥ syādukhāyāñca jaṭharaḥ kaṭhine'nyavat ||107||
kukṣau vṛddhe ca jaṭharaṁ vaṇṭharastālapallave ||
karīrakośe'pyararaṁ kapāṭe chadane'pi ca ||108||
krakaraḥ krakace dīne karīre ca khagāntare ||
kadaraḥ śvetakhadire kṣudraroge'pi bhāṣitaḥ ||109||
badaraṁ kolakārpāsyoḥ phale syādbadarī tayoḥ ||
elāparṇyāntu badarā viṣṇukrāntauṣadhāvapi ||110||
pradaro rogabhede syāt pradaraḥ śara bhaṅgayoḥ ||
makaro yādasi jñeyo nidhirāśiprabhedayoḥ ||111||
nikaro nivahe sāre nyāyadeyadhanāntare ||
śīkaraṁ śabale vātasṛtāmbukaṇayorviduḥ ||112||
prakaraścopakāraśca vikīrṇakusumādiṣu ||
saṁhatu copakṛtyāyāṁ yathāsaṅkhayamavasthitau ||113||
joṅgake prakaraṁ proktaṁ prakarī catvarāvanau ||
vistarastu prapañce syādvistāre praṇaye'pi ca ||114||
saṁstaraprastarāvetau saṁstarādhvarayorapi ||
maṇipāṣāṇayoścā'pi yathākramamudīritau ||115||
ṭagaraṣṭaṅkaṇakṣāre helāvibhramagocare ||
vācyavat kekarākṣe tu mudgaraṁ mallikābhide ||116||
loṣṭrādibhedane'pi syādudaraṁ jaṭhare yudhi ||
prasaraḥ praṇaye vege saṅgare cā'tha matsaraḥ ||117||
asahyaparasampattau mātsaryyaṁ kṛpaṇe yudhi ||
matsarā makṣikāyāñca visaraḥ prasare vraje ||118||
kuharaḥ koṭhare chidre nāgarājaviśeṣayoḥ ||
daharo mūṣikāyāñca svalpabhrātari bālake ||119||
camaraṁ cāmare prāhurmañjarīmṛgabhedayoḥ ||
camarī bhramare bhṛṅge kāmuke'pi madhūtthavat ||120||
rudhiro'ṅgārake prokto rudhiraṁ kuṅkumāsṛjoḥ ||
candiro'nekape candre mudiraḥ kāmuke'mbude ||121||
mihiro bhāskare vṛddhe madiraḥ kāmamūrkhayoḥ ||
vivaraṁ dūṣaṇe gartte kathitaṁ chidrarandhravat ||122||
khapuraḥ kramuke bhadre mustake'lasake'pi ca ||
gopurantu puradvāri dvāramātre ca mustake ||123||
cikuraścañcale keśe gṛhababhrubhujaṅgayoḥ ||
pakṣidrubhedayoḥ śaile caṅkuro rathavṛkṣayoḥ ||124||
aṅkuro rudhire romṇi pānīye'bhinavodbhidi ||
kukkuro vakrapucche syādgranthiparṇe'pi kukkure ||125||
mukuro mallikāpuṣpe daṁrpaṇe ca kalidrume ||
kulāladaṇḍe vakule makuro'pyeṣu viśrutaḥ ||126||
ajiraṁ prāṅgaṇe vāte viṣaye dardure tanau ||
aśiro  rākṣase vahnāvaśirastapane'pi ca ||127||
śiśiraḥ syādṛtorbhede tuṣāre śītale'nyavat ||
vaśiraṁ kaṇihīsindhulavaṇe kumbhakeṣu ca ||128||
suṣiraṁ vivare vādye sarandhre suṣiro'nyavat ||
suṣiro'gnau ca timiraṁ dhvānte netrāmaye'pi ca ||129||
chidiraḥ pāvake rajjau karavāle paraśvadhe ||
danturaṁ vācyavadvidyādviṣamonnatadantayoḥ ||130||
viduro nāgare vīre kauravāṇāñca mantriṇi ||
vidhuraṁ syāt praviśleṣe vidhuro vikale'nyavat ||131||
vidhurā'pi rasālāyāṁ madhurastu rase viṣe ||
madhuraṁ rasavat svādupriyeṣu madhuro'nyavat ||132||
madhurā śatapuṣpāyāṁ midhreyānagarībhidoḥ ||
madhukarkāṭikābhedāmadhūlīyāṣṭikāsu ca ||133||
bandhūrabandhurau ramye namre haṁse tu bandhuraḥ ||
bandhuke ca viduṅge ca bandhūrāpaṇyayoṣiti ||134||
varbaraḥ pāmare keśavinyāse nīvṛdantare ||
varbarā phiñjikāyāntu varbarāśākapuṣpayoḥ ||135||
karburaṁ salile hemni karburaṁ pāparakṣasoḥ ||
karburā puṣpavṛntāyāṁ kimīṁre karburā'nyavat ||136||
karparaḥ syāt kapāle ca śāstrabhedakaṭāhayoḥ ||
kūrparo jānuni proktaḥ kaphoṇāvapi kūrparaḥ ||137||
kharparaḥ taskare dhūrtte bhikṣāpātrakapālayoḥ ||
gargaro mīnabhede syānmanthanyāmapi gargarī ||138||
ghargharastu caladvāridhvānolūkanadāntare ||
nirjharastu sahasraṁśu turaṅge tuṣapāvake ||139||
murmmurastuṣavahnau syānmanmathe ravivājini ||
jarjjaro vācyavajjīrṇe jarjjaraṁ vāsavadhvaje ||140||
nirjjarastu jarātyakte vācyavannirjjaraḥ sure ||
nirjjarā tu guḍūcyāṁ syāttālapatryāmapi kkacit ||141||
jarjharaḥ syāt kaliyuge vādye bhāṇḍe nadāntare ||
dardurastu girāvīṣadbhagnavastuni vācyavat ||142||
dardurastoyade bhede vādyabhāṇḍādribhedayoḥ ||
dardurā caṇḍikāyāñca grāmajāle tu darduram ||143||
vārddaraṁ dakṣiṇāvarttaśaṅkhe kṛmijanīrayoḥ ||
kākacintyāśvabīje'pi vāpi vārddaramiṣyate ||144||
durdharaṁ vācyavad duḥkhadhāryye syādvṛṣabhauṣadhe ||
durdharo nirbhare sāre nirbhaye nirapatrape ||145||
kuñjaro'nekape keśe dhātakyāmapi kuñjarā ||
puñjaraṁ kanake vājibhede pīte ca piñjaraḥ ||146||
mandaro manthare śaile svargamandārayorapi ||
mandaro bahale mande kandaro vivare kuśe ||147||
mandiraṁ nagare'gāre maṇdiro makarālaye ||
varkarastaruṇe meṣe karkkaro darpaṇe dṛḍhe ||148||
kandharo vārivāhe syādgrīvāyāmapi kandharā ||
vallaraṁ śādvale proktaṁ nirjalasthānakuñjayoḥ ||149||
vallakṣetre ca mañjaryyāṁ vallarī tu prakīrttitā ||
mantharaḥ sūcake koṭhe manthāne cā'tha mantharam ||150||
kusumbhyāṁ mantharo mande pṛthau vakre ca vācyavat ||
kaccaraṁ kutsite takre catvaraṁ sthaṇḍile'ṅgane ||151||
chitvaraṁ chedanadravye chitvaro dhūrttavairiṇoḥ ||
itvaro durvidhe nīce pathikakrūrakarmmaṇoḥ ||152||
puṣkaraṁ paṅkaje vyomni payaḥkarikarāgrayoḥ ||
auṣadhadvīpavihagatīrtharājoragāntare ||153||
puṣkaraṁ tūryavaktre ca kāṇḍe khaṅgaphale'pi ca ||
ḍiṅgaro ḍaṅgare kṣepe saṅgaro'ṅgīkṛtau yudhi ||154||
viṣāpadoḥ kriyākāre saṅgarantu śamīphale ||
gahṇarastu gṛhādambhanikuñjagahaneṣvapi ||155||
karvaraḥ kathito vyāghre śivāyāmapi karvarī ||
caturaścāturakavaccakragaṇḍau niyantari ||156|| 
etau syātāmubhau netragocare cāṭukāriṇi ||
īśvaro vibhavairāḍhaye śambhau svāmini manmathe ||157||
pārvatyāmīśvarāmāhurdvāparaḥ saṁśaye yuge ||
ākaro nivahotpattisthānaśreṣṭheṣu kathyate ||158||
bhāskarastapane vahnau prabhākarasamaḥ smṛtaḥ ||
pārparo bhaktasikthe syāt kīnāśe rājayakṣmaṇi ||159||
jarāṭe'pi kadambasya keśare'pi ca bhasmani ||
śārvarantvandhatamase śārvaro dhātuke'nyavat ||160||
prāntaraṁ vipine dūraśūnyavartmani koṭare ||
śārkaro dugdhapheṇe'pi śarkarānvitadeśavat ||161||
śārkaro vṛṣabhe chandoviśeṣe śārkaraṁ matam ||
nāgaraṁ mustake śuṇṭhayāṁ vidagdhe nāgaro'nyavat ||162||
śaṁsanti nagarodrūte ratavandhe ca nāgaram ||
vāgaro vārake śāṇe nirjhare vāḍave vṛke ||163||
viśārade mumukṣau ca gavāmaṅke ca vāgaram ||
cāmaraṁ grāvamadhunoḥ pāmaraḥ svasthanīcayoḥ ||
vāsaro divase rāgapradebhede'pi ca vāsaraḥ ||164||
kāntāramupasargādau vane durgamavartmani ||
ikṣuprabhede kāntāraḥ pādāraḥ pādadhūliṣu ||165||
pādaliṅge ca mandāraḥ pāribhadrārkaparṇayoḥ ||
suradrume'pi gāndhāraḥ sindūre rāgadeśayoḥ ||166||
ādhāraścā'dhikaraṇe'pyālavāle'mbudhāraṇe |
āsāraḥ syāt prasaraṇe vegavarṣe suhṛdbale ||167||
kedāraḥ parvate śambhau kṣetrabhedālavālayoḥ ||
udāro dātṛmahatordakṣiṇe'pyābhidheyavat ||168||
madāro dvirade dhūrtte vidāro dāraṇe raṇe ||
vidārī śālaparṇyāñca rogabhede bhagandare ||169||
vikāro vikṛtau roge'pyākāraḥ saṁsthitāṅgayoḥ ||
nikāraḥ syāt paribhave dhānyasyotkiraṇe'pi ca ||170||
prakāraḥ sadṛśe bhede ṭaṅkāraḥ piñjinīdhvanau ||
vismaye ca prasiddhau ca daṇḍāraḥ śarayantrake ||171||
kulālacakre bahane daṇḍāro mattavāraṇe ||
piṇḍāraḥ kṣapaṇakṣepe mahiṣīrakṣake drume ||172||
tuṣāro himabhede ca makare'pi hime'pi ca ||
śunārastu śunīstanye sarpāṇḍakalaviṅkayoḥ ||173||
kumāro bālake skande yuvarāje'śvacārake ||
śuke ca varuṇadrau ca kumāraṁ jātyakāñcane ||174||
kumārī rāmataraṇīnavamālyornadībhidi ||
kanyā'parājitāgaurījambūdvīpeṣu ca smṛtā ||175||
āhāro bhojane hāre bhavedāharaṇe'pi ca ||
vihāro bhramaṇe skandhe līlāyāṁ sugatālaye ||176||
kuṭāraṁ maithune vidyāt kuṭāraṁ kevale'pi ca ||
koṭṭāro nāgare kūpe puṣkariṇyāñca pāṭake ||177||
kaḍāraḥ piṅgale dāse sambhāraḥ sambhṛtau gaṇe ||
kenāraḥ kumbhinarake śiraḥkapālasandhiṣu ||178||
śaṅkaro'gnicaṭatkāre smmārjjanyavapuñjite ||
naradūṣitkanyāyāṁ śaṅkarā kkā'pi dṛśyate ||179||
paṅkāraḥ śaivale setau sopāne jalakubjake ||
saṁskāraḥ pratiyatne syāt saṅkalpe'nubhave'pica ||180||
śālāraṁ syāddhastinakhe sopāne pakṣipañjare ||

p ṁ 60

śālmalī tarubhede syāddīpabhede ca śālmalī ||133||
kevalo jñānabhede syāt kevalaścaikakṛtsnayoḥ ||
nirṇīte kevalañcoktaṁ kevalaḥ kuhane kkacit ||134||
kāhalī tu taruṇyāṁ syāt kāhalaṁ bhṛśaśuṣkayoḥ ||
vādyabhāṇḍaviśeṣe tu kāhalā kāhale khale ||135||
gandholī varaṭābhadrāśaṭīṣu kathitā budhaiḥ ||
añjalī kuḍave vidyādañjaliḥ karasampuṭe ||136||
lacatuṣkam ||
madakalaḥ syānmattebhe madenāvyaktavāpi ca ||
bhavet kalakalaḥ sarjjarase kolāhale'pi ca ||137||
smṛto vicikilo mallīprabhede madane'pi ca ||
bṛhannalo guḍākeśe mahāpoṭagale maṁtaḥ ||138||
parimalo vimardde ca syānmanoharagandhavat ||
ratopamarddavikasaddeharāgādisaurabhe ||139||
yavaphalaḥ smṛto veṇau māṁsīkuṭajayorapi ||
muktāphalantu karpūre mauktike lavalīphale ||140||
sadāphalaḥ skandaphale nārikele'pyudumbare ||
viduḥ karmaphalaṁ karmaraṅgakarmavipākayoḥ ||141||
mṛtyuphalo mahākāle kadalyāṁ mṛtyuphalya'pi ||
bhavedvāyuphalaṁ śakrakārmuke karake'pi ca ||142||
halāhahoviṣe jyeṣṭhayāṁ hayalālāhlayorage ||
kutūhalaṁ kautuke syāt praśaste'pi  kutūhalam ||143||
dalāmalaṁ damanake tathā maruvake'pi ca ||
mahābalaṁ sīsake syād balāḍhaye'pi mahābalā ||144||
mavedatibalāyāñca khatamālo balāhake ||
dhūme'pi kandarālaḥ syāt parkaṭīgarddabhāṇḍayoḥ ||145||
mahākālastrinayane kimpāke pramathāntare ||
mahānīlo bhṛṅgarāje maṇināgaviśeṣayoḥ ||146||
bhaved bahuphalābhikhyā''malakīnīpavṛkṣayoḥ ||
jalāñcalaṁ svatovārinirgame śaivale'pi ca ||147||
gaṇḍaśailo lalāṭe syāccyute sthūlopale gireḥ ||
ulūkhalaṁ guggule syāt kaṇḍanyarthe ulūkhalam ||148||
cakravālo'dribhede syāccakravālantu maṇḍale ||
smṛtaḥ poṭagalaḥ kāśe nale poṭagalo jhaṣe ||149||
hastimallo'bhramātaṅge hastimallo vināyake ||
bhasmatūlaṁ grāmakūṭe pāṁśuvarṣe hime'pi ca ||150||
vātakeliḥ kalālāpe ṣiṅgānaṁ dantalekhane ||
kamaṇḍaluḥ syāt karake parkaṭīpādape'pi ca ||151||
akṣamālā'kṣasūtre syādarundhatyāmapi smṛtā ||
maṇimālā smṛtā hāre strīṇāṁ dantakṣatāntare ||152||
dhvanilīlā smṛtā veṇau kāhalāvīṇayorapi ||
rajasvalā puṣpavatyāṁ sairibhe'pi rajasvalaḥ ||153||
ekāṣṭīlāmapi prāhuḥ śivamallauṣadhībhidoḥ ||
atibalā balābhede pravāle'tibalo mataḥ ||154||
bhadrakālī tu gandholyāmumāyāmoṣadhībhidi ||
haritālī nabhorekhādūrvākhaḍgalatāsu ca ||155||
andhapālī smṛtā koṭayāṁ dhātrikāparirambhayoḥ ||
gandhaphalī priyaṅgau syāt korake campakasya ca ||156||
lapañcakam ||
āsutībala ityākhyā kanyāpālakayajvanoḥ ||
syāt paṇḍukambalaḥ śvetakambale ca śilāntare ||157||
ekakuṇḍala ityeṣa saunandini dhanādhipe ||
bhaveduddaṇḍapālastu sarpamatsyaprabhedayoḥ ||158||
kṛpīṭapālamicchanti kenipātasamudrayoḥ ||
bhavet suratatālī tu dūtikāyāṁ śiraḥsraji ||159||
iti lāntavargaḥ ||

vaikakam ||
vaṁ pracetasi jānīyādivārthe ca tadavyayam ||
svaṁ jñātāvātmadhanayorātmīye ca pracakṣyate ||1||
vadvikam  ||
bhavaḥ saṁsārasamprāptiśreyaḥśaṅkarajanmasu ||
devo dāva iva khyāto vanāgnivanayorapi ||2||
dravaḥ pradrāvarasayorgatau narmaṇi vidrave ||
dhavaḥ patyau nare dhūrtte vṛkṣabhede'pi kīrttitaḥ ||3||
javo vegini vege syādoṇḍrapuṣpe javā matā ||
lavo leśe vināśe ca chedane rāmanandane ||4||
plavaḥ kāraṇḍave bheke kulake bhelake kapau ||
śabde plutagatau plakṣe caṇḍālajalakākayoḥ ||5||
plavaṁ gandhatṛṇe proktaṁ kaivarttīmustake'pi ca ||
havo yajñe tathāhlāne nideśe'pi havo mataḥ ||6||
śavo mṛte śavaṁ nīre savaḥ sandhānayajñayoḥ ||
kṣavaḥ kṣute rājikāyāṁ navaṁ navye stave viduḥ ||7||
dhruvaḥ kīle śive śaṅkau vasau yoge vaṭe munau ||
dhruvā mūrvāśālaparṇyorgītisrugbhedayorapi ||8||
dhruvantu niścite tarke niścale śāśvate'nyavat ||
stuvākhyā sallakīmūrvāsrugbhedeṣu ca viśrutā ||9||
śivaṁ mokṣe sukhe bhadre salile'tha śivo hare ||
vede yogāntare kīle vāluke guggule'pi ca ||10||
puṇḍarīkadrume cā'pi śivā jhaṇṭāmalauṣadhau ||
abhayā''malakīgaurīkroṣṭrīsaktuphalāsu ca ||11||
divaṁ svarge'ntarīkṣe ca klīvaṁ śaṇḍe'pyapauruṣe ||
jīvo vṛkṣaprabhede syājjīvaḥ prāṇini gīṣpagau ||12||
jīvā jīvantikābhūmyormaurbīśiñjitavṛttiṣu ||
vacāyāmapi jīvā syājjīvaṁ jīvyañca jīvite ||13||
bhāvaḥ svabhāve'bhiprāye ceṣṭāsattātmajanmasu ||
kriyālīlāpadārtheṣu budhajantuvibhūtiṣu ||14||
devaḥ sure dhane rājñi devamākhyātamindriye ||
devī bhaṭṭārikāyāñca tejanīspṛkkayorapi ||15||
sattvaṁ drume piśācādau bale dravyasvabhāvayoḥ ||
ātmatve vyavasāye ca citte prāṇeṣu jantuṣu ||16||
sāntvaṁ sāmani dākṣiṇye kaṇvaṁ pāpe munau biduḥ ||
kiṇvaṁ pāpe surābīje bilvantu śrīphale phale ||17||
tattvaṁ vādyaṁprabhede syāt svarūpe paramātmani ||
hrasvakharvāvimau śabdāvekārthau vāmanārthayoḥ ||18||
viśvaṁ samaste jagati viśvadeve'pi nāgare ||
viśvā cā'tiviṣāyāṁ syādaśvaḥ pumbhedavājinoḥ ||19||
pārśvaṁ kakṣādhare cakropānte parśugaṇe'pi ca ||
prādhvaṁ supraṇate cātidūravartmani bandhane ||20||
pakkaṁ pariṇatārthe syādvināśābhimukhe'pi ca ||
dvandvo rahasye kalahe dvandvaṁ mithunayugmayoḥ ||21||
ūrddhaṁ syāducchrite tuṅge copariṣṭādapi smṛtam ||
divaṁ dyauḥ svargaloke ca gagane ca prayujyate ||22||
aviḥ śaile ravau meṣe bhavenmūpikakambale ||
ṛtumatyāmaviḥ proktā śivirbhurjje nṛpāntare ||23||
kaviḥ kāvyakare sūrau kavirvālmīkiśukrayoḥ ||
kavī khalīne kathitā chaviḥ śobhārucormatā ||24||
grīvā'pi kandharāyāṁ syāttacchirāyāmaṣīṣyate ||
revā taraṅgiṇībhede revā nīlyāṁ smarastriyām ||25||
laṭvā karañjabhede'sya phale vādye khagāntare ||
nīvī paripaṇe granthau strīṇāṁ jaghanavāsasaḥ ||26||
pṛthvī bhūmau pṛthau hiṅgupatrikākṛṣṇajīrayoḥ ||
ladhvī hrasvavivakṣāyāṁ prabhede syandanasya ca ||27||
vatrikam ||
prabhavo jalamūle syājjanmabhūmau parākrame ||
ādyopalabdhayoḥ sthāne vibhavo nirvṛtau dhane ||28||
prasavastu phale puṣpe vṛkṣāṇāṁ garbhamocane ||
tokotpāde ca sacivaḥ sahāye mantriṇi smṛtaḥ ||29||
kitavo dhūrttavanmatte vañcake kanakāhlaye ||
tridivastridaśāvāse tridivā saridantare ||30||
ballavaḥ sūpakāre syādbhīmasene'pi goduhi ||
pallavaḥ syāt kisalaye viṭape vistare bale ||31||
śṛṅgāre raktarāge ca vidravastu palāyane ||
yuddhe ca puṅgavaḥ śreṣṭhe vṛṣabhe bheṣajāntare ||32||
uddhavo mātule viṣṇorutsave kratupāvake ||
utsavo maha utseka icchāprasarakopayoḥ |33||
keśavo vāsudeve syāt punnāge keśavatyapi ||
kautavantu chale dyūte pheravo jambuke'srape ||34||
rauravo narake ghore kairavaḥ kitave ripau ||
kairavaṁ kumude coktaṁ candrikāyāñca kairavī ||35||
bhairavaṁ bhīṣaṇe garbhe bhairavaḥ samudāhṛtaḥ ||
saindhavo maṇimanthe'pi sindhudeśodbhavāśvayoḥ ||36||
vāḍavaṁ karaṇe strīṇāmaurve vipre'pi vāḍavaḥ ||
vāḍavaṁ vaḍavāsaṅghe vāḍavo rāganāgayoḥ ||37||
āśravaḥ syāt pratijñāne kleśe ca vacanasthite ||
śāvravaṁ bhāvasaṁhatyoḥ śatrūṇāṁ śātravo dviṣi ||38||
mādhavastu vasante syādvaiśākhe garuḍadhvaje ||
mādhavī madirāyāñca kuṭṭanyāmatimuktake ||39||
madhunaḥ śarkarāyāñca gālavo munilodhrayoḥ ||
ārttavantvṛtusambhūte strīrajaḥpuṣpayorapi ||40||
bhārgavaḥ parśurāme syādgaje śukre sudhanvini ||
bhārgavī haimavatyāñca kamalāsitadūrvayoḥ ||41||
āhavaḥ saṅgare yāge rāghavo raghuvaṁśaje ||
mahāmīnaprabhede'pi jaladhe rāghavaḥ smṛtaḥ ||42||
tāṇḍavaṁ kathitaṁ nṛtye tṛṇabhede'pi tāṇḍavam ||
nihnavaṁ nikṛtau vidyādaviśvāsāpalāpayoḥ ||43||
sambhavaḥ kathito hotāvutpattau melake'pi ca ||
ādhārānatiriktatva ādheyasya ca sambhavaḥ ||44||
bāndhavo bandhusuhṛdoḥ pañcatvaṁ nidhane smṛtam ||
pañcanāmapi bhāve ca prabhāvaḥ śaktitejasoḥ ||45||
abhāvaḥ syādasattāyāmabhāvo nidhane'pi ca ||
vibhāvaḥ syāt paricitau kāmasyo'ddīpane'pi ca ||46||
niṣpāvaḥ sūryapavane rājamāṣe kaḍiṅgare ||
pacane śimbikāyāñca niṣpāvo nirvikalpake ||47||
sugrīvaḥ śobhanagrīve sugrīvo vānarādhiṣe ||
rājīvākhyā mṛge matsye padme rājopajīvini ||48||
gāṇḍīvaṁ gāṇḍivaṁ jiṣṇoḥ kodaṇḍe kārmuke'pi ca ||
akṣīvañca śire vidyādamatte'kṣīvamanyavat ||49||
pārthivo nṛpatau bhūmivikāre pārthivo'nyavat ||
pārthivī syāt kṣamāyāñca dīdivirdhiṣaṇānnayoḥ ||50||
prasevaḥ kathito dhīrairvīṇāṅgasyūtayorapi ||
vaḍavā'śvākumbhadāsyoḥ strīviśeṣe dvijāstriyām ||51||
kāravī madhurādīpyatvakpatrīkṛṣṇajīrake ||
suṣavī kāravelle syāt kṛṣṇajīrakajīrayoḥ ||52||
vacatuṣkam ||
bhavedabhiṣavaḥ snāne madyasandhānayajñayoḥ ||
upaplavaḥ saiṁhikeye viplavotpātayorapi ||53||
pariplavaścañcale syādākule'pi pariplavaḥ ||
kuśīlavastu vālmīkau naṭayācakayorapi ||54||
apahnavo'palāpe ca snehe cā'pahnavo mataḥ ||
parābhavastiraskāre vināśe ca parābhavaḥ ||55||
bhavet pāraśavaḥ pārastraiṇe śūdrāsute dvijāt ||
śastre'pyādīnavo doṣe parikliṣṭadurantayoḥ ||56||
viduḥ śītaśivaṁ śamyāṁ śaileyaśatapuṣpayoḥ ||
saindhave'pi puṭagrīvo gargarītāmrakumbhayoḥ ||57||
dhāmārgavastvapāmārge devadālyāmapi smṛtaḥ ||
anubhāvaḥ prabhāve syānniścaye bhāvasūcane ||58||
baladevaḥ smṛto vāte kālindībhedane'pi ca ||
baladevāmapi prāhustrāyamāṇauṣadhe budhāḥ ||59||
jalavilvastu pañcāṅge karkaṭe jalacatvare ||
rohitāśvo bṛhadbhā nau hariścandre nṛpātmaje ||60||
sahadevī balādaṇḍotpalaśārivabheṣaje ||
sahadevī tu sarpākṣyāṁ sahadevaśca pāṇḍave ||61||
jīvañjīvaścakore syād drumapakṣiviśeṣayoḥ ||
vapañcakam ||
āśitambhavamannādye tṛptāvāpyāśitambhavaḥ ||62||
iti vāntavargaḥ ||

śaikakam ||
śaṁ sukhe śarmaṇi proktaṁ śreyasi śaśca śastrake ||
śadvikam 
vaśamāyattatāyāṁ syādvaśamicchāprabhutvayoḥ ||
vaśā vandhyāsutāyoṣāstrīgavīkariṇīṣu ca ||1||
kuśo rāmasute darbhe yoktre dvīpe kuśaṁ jale ||
kuśī phāle'pi valgāyāṁ kuśā pāpiṣṭhamattayoḥ ||2||
kuśo vācyavadākhyātaḥ spaśaḥ praṇidhiyuddhayoḥ ||
śaśo gandharase lodhre syāt paśau puruṣāntare ||3||
darśastu saṅgame sūryacandrayoravalokane ||
pakṣānte vaidikavidhau darśaśca samudāhṛtaḥ ||4||
sparśo rujāyāṁ dāne ca sparśane sparśake'pi ca ||
viṭ smṛtau vaiśyamanujapraveśe tu manīṣibhiḥ ||5||
pāśaḥ kacānte saṅghārthaḥ karṇānte śobhanārthakaḥ ||
chātrādyante ca nindārthaḥ pāśāḥ pakṣyādibandhane ||6||
nāśaḥ palāyane prokto nidhanānupalambhayoḥ ||
kāśastṛṇe syāt kṣavathau vārāṇasyāṁ tu kāśyapi ||7||
keśo daityāntare bāle hrīvere ca pracetasi||
kīśo digambare proktaḥ kīśaḥ śākhāmṛge'pi ca ||8||
īśāḥ prabhau śaṅkare syādīśā lāṅgaladaṇḍake ||
veśo veśyāvṛhe prokto nepathye gṛhamātrake ||9||
kleśo duḥkhe'pi rāgādau vyavasāye'pi ca kkacit ||
vaṁśo veṇau kule varge pṛṣṭhasyāvayave'pi ca ||10||
daṁśaḥ syāt khaṇḍane doṣe daṁśo marmaṇi kīrttitaḥ ||
sarpakṣate'pi sannāhavanamakṣikayorapi ||11||
aṁśurleśe ravau raśmāvāśubrīhau ca satvare ||
pāṁśurdhūliṣu śasyārthacirasañcitagomaye ||12||
dṛgdarśane locane ca dṛgbuddhau bīkṣake'pi ca ||
daśā varttāvavasthāyāṁ vastrāṁśe syurdaśā api ||13||
niśā dāruharidrāyāṁ syāt triyāmāharidrayoḥ ||
āśā tṛṣṇādiśoḥ proktā rāśirmeṣādipuñjayoḥ ||14||
peśī palalapiṇḍayāṁ syānmāṁsyāṁ khaḍgapidhānake ||
aṇḍabhede'pi peśī syāt supakkakaṇike'pi ca ||15||
śatrikam ||
kapiśaḥ sihlake śyāve mādhavyāṁ kapiśī matā ||
kulośo matsyacaṇḍe syāddambholau kuliśaṁ smṛtam ||16||
vivaśaḥ syādavaśyātmā kliṣṭaduṣṭadhiyorapi ||
 nistriṁśo nirddayekhaḍge sadṛśantūcite same ||17||
bāliśaḥ śāvake mūrkhe lomaśo lomasaṁyute ||
meṇḍake cātha kāsīsaśṛgālījaṭilāsu ca ||18||
lomaśā śūkaśimbyāñca markaṭīkākajaṅghayo||
mahāmedātibalayoḥ śākinībhidi ceṣyate ||19||
vikāśo vijane vyaktau sakāśaḥ sadṛśe'ntike ||
prakāśo'tiprasiddhe syāt prahāsātapayoḥ sphuṭe ||20||
nīkāśo niścaye tulye hatāśo nirddaye khale ||
kīnāśaḥ karkaśe kṣudre kṛtāntapaśughātinoḥ ||21||
sukhāśo rājatiniśe śobhanā''śapracetasoḥ ||
piṅgāśo matsyabheda syāttathā pallīpatāvapi ||22||
piṅgāśī nīlikāyāñca piṅgāśaṁ jātyakāñcane ||
palāśaḥ kiṁśuke śaṭayāṁ harite rākṣase'pi ca ||23||
patre palāśaṁ saṁveśaḥ śayane cāsane'pi ca ||
niveśaḥ śibirodvāhavinyāseṣu prakīrttitaḥ ||24||
nirveśo mūrcchane bhoge nirveśo vetane'pi ca ||
pradeśo deśamātre syāttarjjanyaṅguṣṭhasammite ||25||
bhittāvapi pradeśaḥ syāt sadeśo'bhyarṇadeśayoḥ ||
nideśaḥ śāsanopāntabhāṣaṇe'pi prayujyate ||26||
ādarśo darpaṇe ṭīkāpratipustakayorapi ||
karkaśaḥ paruṣe krūre kṛpaṇe nirddaye dṛḍhe ||27||
ikṣau sāhasike kāśamarddakampillayorapi ||
girīśo vākpatau rudre girīśo'dripatāvapi ||28||
uḍḍīśo granthabhede syāduḍḍīśaścaṇḍikāpatau ||
tuṅgīśaḥ śaṅkare candre pakṣīśastārkṣyakṛṣṇayoḥ ||29||
upāṁśurjapabhede syādupāṁśu vijane'vyayam ||
duḥsparśākhyā kharasparśe kaṇṭakāryāñca vāsake ||30||
vipāśākhyā saridbhedapāśavarjjitayormatā ||
vikeśī paṭuvarttau syādvikeśī niṣkacastriyām ||
bhūkeśī valvajeṣu syād bhūkeśaḥ śaivale vaṭe ||31||
śacatuṣkam ||
apadeśaḥ smṛto lakṣye nimittavyājayorapi ||
jīviteśo yame kānte jīvātau jīvitādhipe ||32||
āśrayāśo hutavahe bhavedāśrayanāśake ||
nāgapāśaḥ smṛtaḥ strīṇāṁ karaṇe varuṇāyudhe ||33||
puroḍāśo havirbhede camasyāṁ piṣṭakasya ca ||
rase somalatāyāśca hutaśeṣe'pi kīrttitaḥ ||34||
pariveśaḥ parivṛttau bhānoḥ savidhamaṇḍale ||
pratiṣkaśaḥ sahāye syādvārttāharapurogayoḥ ||35||
upasparśaḥ sparśamātre snānācamanayorapi ||
bhūmispṛgavaiśyanarayoḥ pūradṛk syāt khale śanau ||36||
apabhraṁśo'paśabde syādbhāṣābhedāvapātayoḥ ||
upadaṁśo'vadaṁśe syānmeṇḍhre roge'pi varttate ||37||
khaṇḍaparśuḥ parśurāme śaṅkare cūrṇalepini ||
khaṇḍāmalakabhaiṣajye siṁhikātanaye'pi ca ||38||
pādapāśī khaṇḍakāyāṁ śṛṅkhalākaṭake'pi ca ||
smṛtā pañcadaśī paurṇamāsyamāvāsyayorapi ||39||
śapañcakam ||
dhūrjaṭau khaṇḍaparaśurjāmadagnye vidhuntude ||
khaṇḍāmalakabhaiṣajye cūḍāle'pi smṛto budhaiḥ ||40||
iti śāntavargaḥ ||

vṛṣaḥ syādvāsake dharme saurabheye ca śukrale ||
puṁrāśibhedayoḥ śṛṅgyāṁ mūṣikaśreṣṭhayorapi ||1||
kapikacchvāṁ vṛṣā proktā vratināmāsane vṛṣī |
viṣantu garale toye'tiviṣāyāṁ viṣā bhavet ||2||
tuṣo dhānyatvaci khyāto vibhītakatarāvapi ||
niṣaśca sparśane vyāje tarṣo lipsāpipāsayoḥ ||3||
varṣaṁ saṁvatsare vṛṣṭau jambūdvīpe dhane viduḥ ||
prāvṛṭkāle tu varṣāḥ syuḥ karṣaḥ karṣaṇamānayoḥ ||4||
māṣo vrīhyantare mūrkhe mānatvagdoṣabhedayoḥ ||
miṣo rāśiviśeṣe syāduraṇe bheṣajāntare ||5||
śeṣaḥ saṁkarṣaṇe'nanta upayuktatare vadhe ||
prasādānnijanirmālyadāne śeṣe'pi kīrttitā ||6||
śoṣastu śoṣaṇe rājayakṣmaṇyapi nigadyate ||
doṣaḥ syād dūṣaṇe pāpe doṣā rātrau bhuje'pi ca ||7||
koṣastu kuḍmale pātre divye khaḍgāpidhānake ||
jātikoṣe'rthasaṅghāte peśyāṁ śabdādisaṅgrahe ||8||
ghoṣastu ghoṣake dhvāne gopālābhīrapalliṣu ||
ghoṣā tu śatapuṣpāyāṁ ghoṣaḥ kāṁsye'mbudadhvanau ||9||
praiṣaḥ syāt preṣaṇe kleśe marddanonmānayorapi ||
pauṣo māsaviśeṣe syāt pauṣantu mahayuddhayoḥ ||10||
tviṭ kāntau vyavasāye ca jigīṣāyāṁ rucau giri ||
viṭ vyāpane ca viṣṭhāyāṁ śuṣiḥ śoṣe vile'pi ||11||
ṛṣirvede vaśiṣṭhādau dīghitāvapi paṭhayate ||
uṣā vāṇasutārātryoruṣaḥ kāmini guggulau ||12||
jhaṣā nāgabalāyāṁ syādvaisāriṇi jhaṣo mataḥ ||
karṣūḥ karīṣadahane kulyāyāmapi ceṣyate ||13||
ṣatrikam ||
nikaṣaḥ śāṇaphalake nikaṣā yātumātari ||
nahuṣo rājñi bhujage kaluṣañcāvilaunasoḥ ||14||
kilviṣe vṛjine roge'pyaparādhe'ṣi kilviṣam ||
nimeṣanimiṣau kālaprabhede'kṣinimīlane ||15||
paruṣaṁ karbure rūkṣe syānniṣṭhuravacasyapi ||
puruṣaḥ puruṣe sāṅkhayejñe ca punnāgapādape ||16||
pauruṣaṁ puruṣasyoktaṁ bhāve karmaṇi tejasi ||
ūrddhvavistṛtadoḥpāṇinṛmāne'pi ca pauruṣaḥ ||17||
kalmāṣo rākṣase kṛṣṇe kalmāṣaṁ kṛṣṇapāṇḍure ||
kulmāṣo yāvake proktaḥ kulmāṁṣa kāñjike'pi ca ||18||
uṣṇīṣantu śiroveṣṭe kirīṭe lakṣaṇāntare ||
tarīṣaḥ śobhanākāre bhele'bdhivyavasāyayoḥ ||19||
rohiṣaṁ kattṛṇe jñeyaṁ rohiṣo hariṇāntare ||
viśleṣaḥ syādvighaṭane viśleṣo vidhure'pi ca ||20||
pradopaḥ kālabhede syāt pradoṣo doṣa iṣyate ||
abhīṣuḥ pragrahe raśmau pratyūṣo'harmukhe vasau ||21||
gaṇḍūṣo mukhapūrttau syāt karihastāṅgulāvapi ||
prasṛtonmite śailūṣaḥ kathito naṭabilvayoḥ ||22||
māriṣaḥ śākabhede syānmāriṣā dakṣamātari ||
nāṭayoktyāṁ māripaścārye tārīṣaḥ kanake'mbudhau ||23||
āmiṣaṁ palale lobhe sambhogotkocayorapi ||
āmiṣaṁ sundarākārapūpādiviṣaye'pi ca ||24||
ākarṣaḥ śāriphalake pāśake dūta indriye ||
ākarṣaṇe'pi cā'karṣaḥ kodaṇḍābhyāsavastuni ||25||
saṁharṣamāhuḥ sparddhāyāṁ pramode'pi prabhañjane ||
śuśrūṣā śrotumicchāyāṁ paricaryākathānayoḥ ||26||
jigīṣā jetumicchāyāṁ vyavasāyaprakarṣayoḥ ||
mahiṣī nṛpapatnyāñca sairibhyāmoṣadhībhidi ||27||
ṣacatuṣkam ||
animiṣaḥ sure matsye'pyanukarṣo'nukarṣaṇe ||
anukarṣo rathasyā'dhaḥsthite dāruṇi ceṣyate ||28||
anutarṣaḥ surāpānapātre tṛṣṇābhilāṣayoḥ ||
vātarūṣastu vātūlotkocayoḥ śakrakārmmuke ||29||
ambarīṣaṁ raṇe bhrāṣṭre'pyambarīṣo nṛpāntare ||
mārttaṇḍe khaṇḍaparaśāvāmrātakakiśorayoḥ ||30||
parighoṣo nināde syādavācye jaladadhvanau ||
nandighoṣo'rjjunarathe ghoṣe vandijanasya ca ||31
mahāṁghoṣo mataṅge ca mahāghoṣo'tighoṣaṇe ||
smṛtā karkkaṭaśṛṅnyāñca mahāghoṣā manīṣibhiḥ ||32||
kimpuruṣaḥ kinnare syāllokabhede'pyalambuṣaḥ ||
charddane'lambuṣā proktā muṇḍīrīsvarga veśyayoḥ ||33||
palaṅkaṣā gokṣurakarāsnāguggulukiṁśuke ||
tuṇḍīrīlākṣayoścā'pi rākṣase'pi palaṅkaṣaḥ ||34||
iti ṣāntavargaḥ ||

sadvikam ||
raso gandharase svāde cittādau viṣarāgayoḥ ||
śṛṅgārādau drave vīrye dehadhātau ca pārade ||1||
rasā tu sallakīpāvājihvādharaṇikaṅguṣu ||
bhāso bhāsi samākhyāto ghoṣṭakukkuṭagṛghrayoḥ ||2||
dāsaḥ śūdre dānapātre bhṛtyadhīvarayorapi ||
dāsī ceṭayāñca jhiṇṭayāñca rāsaḥ kolāhale dhvanau ||3||
bhāṣāśṛṅkhalake rāsaḥ krīḍāyāmapi goduhām ||
vāsaḥ suvarṇacele syāt prabhede kiṣkuparvaṇaḥ ||4||
bhāḥ prabhāve mayūkhe ca māḥ smṛtaścandramāsayoḥ ||
adaḥ parasminnatrā'pi goso gandharasoṣayoḥ ||5||
vatsastarṇakaputrādivarṣe vatsantu vakṣasi ||
butsaḥ stambe hārabhede stabake granthiparṇake ||6||
vāso gehe'pyavasthāne vāsā syādaṭarūṣake ||
vyāso munau syādvistāre trāso bhīmaṇidoṣayoḥ ||7||
haṁso vihaṅgabhede syādarke viṣṇau hayāntare ||
yogimantrādibhedeṣu paramātmani matsare ||8||
nirlobhanṛpatau haṁsaḥ śārīramarudantare ||
aṁsaḥ skandhe vibhāge ca kaṁso daityāntare smṛtaḥ ||
kāṁsye ca kāṁsyapātre ca mānabhede'pi kīrttitaḥ ||
māṁsaḥ syādāmiṣe māṁsī kakkolījaṭayorapi ||9||
vasurmayūkhāgnijanādhipeṣu
yoktre vake smādvasuhaṭṭake ca ||
vṛddhayauṣadhaśyāmadhaneṣu ratne
vasu smṛtaṁ syānmadhure'nyavacca ||10||
nāsā tu nāsikāyāṁ syānnāsā dvārordhvadāruṇi ||
mṛtsā tu kathitā vāsiśreṣṭhamṛttikayorbudhaiḥ ||11||
hiṁsā cauryādivadhayoḥ śaṁsā vacanavāñchayoḥ ||
misistu madhurāmāṁsyorgajapuṣpājamodayoḥ ||12||
kāsūrvikalavāci syāt lāsūḥ śaktyāyudhe'pi ca ||
prasūraśvājananyośca kandalīvīridhorapi ||13||
satrikam ||
alasaḥ pādaroge syāt kriyāmande drumāntare ||
alasā haṁsapadyāñca rabhaso vegaharṣayoḥ ||14||
panasaḥ kaṇṭakiphale kaṇṭake kapirugbhidoḥ ||
surasaḥ syāt sumadhure parṇāse surasā'pi ca ||15||
sārasaḥ pakṣibhede syāt sārasaṁ sarasīruhe ||
śrīvāso yakṣadhūpe syāt paṅkaje pītavāsasi ||16||
sāhasantu balātkārakṛtakārye dame'pi ca ||
vāhaso jalaniryāse'jagare suniṣaṇṇake ||17||
lālaso lālasā'pi syādyācñātṛṣṇātirekayoḥ ||
autsukye ca samāsastu saṁkṣepe ca samarthane ||18||
kīkasaḥ kṛmijātau syādasthni kīkasamiṣyate ||
pāyasaṁ paramānne syācchrīvāse'pi ca pāyasaḥ ||19||
vāyaso nāḍijaṅghe syācchrīvāse cāgurudrume ||
kākodumbarikāyāñca kākamācyāñca vāyasī ||20||
mānasaṁ sarasi svānte'pyābhvāso nirvṛtau mataḥ ||
ākhyāyikāparicchede'pyabhyāso vyasane'ntike ||21||
ucchvāsaḥ prāṇanāśvāsagadyabandhaguṇāntare ||
iṣvāso dhanvidhanuṣorvilāso bhāvalīlayoḥ ||22||
vītaso bandhanopāye mṛgāṇāṁ pakṣiṇāmapi ||
teṣāmapi ca viśvāsahetoḥ prāvaraṇe smṛtam ||23||
uttaṁsaḥ karṇapūre syācchekare ca vataṁsavat ||
bībhatso vikṛte krūre'pyarjune ca ghṛṇātmani ||24||
vidvānātmavidi prājñe paṇḍite cābhidheyavat ||
bhūyān bahutarārthe syāt punararthe tvado'vyayam ||25||
jyāyān vṛddhe ca śaste ca havirhotavyasarpiṣoḥ ||
repāḥ syādadhame krūre kṛpaṇe'pi ca kathyate ||26||
vedhā vidhau budhe viṣṇāvāgaḥ pāpāparādhayoḥ ||
varcco dīptau purīṣe ca varcco rūpe'pi ca kkacit ||27||
chandaḥ padye ca vede ca svairācārābhilāṣayoḥ ||
eno'parādhe kaluṣe manaścittamanīṣayoḥ ||28||
rodaśca rodasī cā'pi divi bhūmau pṛthak pṛthak ||
saha prayoge'pyanayo rodaḥ syādapi rodasī ||29||
ojastejasi dhātūnāmavastambhaprakāśayoḥ ||
bhujo bale ca dīptau ca tejo dhānmi parākrame ||30||
prabhāvaretasoścātha rajaḥ syādārttave guṇe ||
rajaḥ parge reṇau tu rajavat parikīrttitam ||31||
vapurbhavyākṛtau dehe payaḥ syāt kṣīranīrayoḥ ||
vayaḥ pakṣiṇi bālyādau vayo yauvanamātrake ||32||
śreyastu maṅgale dharme śreyān śaste tu vācyavat ||
śreyasī karipippalyāmabhayārāsnayorapi ||33||
sroto'mbuvegendriyayorokaḥ sadmani cāśraye ||
śiraḥ pradhāne senāgrabhāgamastakayorapi ||34||
tapaścāndrāyaṇādau syāddharme lokāntare'pi ca ||
tapā māghe ca śiśire sarastoyataḍāgayoḥ ||35||
uṣaḥ prabhāte sandhyāyāmuraḥ śreṣthe ca vakṣasi ||
tamo'ndhakāre svarbhānau tamaḥśoke guṇāntare ||36||
nabho vyāmni nabhā medhe śrāvaṇe ca patadgrahe ||
ghrāṇe mṛṇālasūtre ca varṣāsu ca nabhāḥ smṛtaḥ ||37||
taro bale ca vege ca retaḥ śukre ca pārade ||
arccirmayukhaśikhayorbarhiḥ kuśahutāśayoḥ ||38||
saho bale jyotiṣi mārgaśīrṣa -
hemantayoścā'pi sahaḥ pradiṣṭaḥ ||
raho'pi guhye surate ca tattve 
maho bhavedutsavatejasośca ||39||
jyotiḥ prakāśe dṛśi tārakāsu 
jyotirdineśānalayorapi syāt ||
dhanuḥ priyāladumarāśibhedayoḥ 
śarāsane cāpi dhanurdhanurdhare ||40||
āśīruktā hitāśaṁsāpavanāśanadaṁṣṭrayoḥ ||
rākṣasīti ca daṁṣṭrāyāṁ rākṣasī rakṣasaḥ striyām ||41||
tāmasīti ca durgāyāṁ tāmaso bhujage khale ||
pukkasī kālikānīlyoḥ pukkasaḥ śvapace'dhame ||42||
sacatuṣkam ||
bhaveddhanarasaḥ sāndraniryāsamoraṭāpsu ca ||
karpūre pīluparṇyāñca sasye siddharase'pi ca ||43||
sarvarasaḥ smṛto vādyabhāṇḍabhede ca dhūnake ||
smṛtaṁ tāmarasaṁ padme tāmrakāñcanayorapi ||44||
siddharaso rase vyādhiprabhṛtīṣu ca dṛśyate ||
mahārasaḥ syāt kharjjūre kośakārakaseruṇoḥ ||45||
rāserasastu rāse syādrasasiddhibalāvapi ||
ṣaṣṭhījāgarike goṣṭhayāṁ śṛṅgāraparihāsayoḥ ||46||
śvaḥśreyasañca bhadre syāt parānande ca śarmaṇi ||
niḥśreyasañca kalyāṇe candracūḍāpavargayoḥ ||47||
kumbhīnaso viṣajvālākuladṛṣṭibhujaṅgame ||
kumbhīnasī jananyāñca lavaṇākhyasya rakṣasaḥ ||48||
malīmasantu maline puṣpakāsīsalohayoḥ ||
paurṇamāsapaurṇamāsyau yajñapūrṇimayoḥ kramāt ||49||
adhivāso nivāse ca saṁskāre dhūpakādibhiḥ ||
candrahāso daśagrīvakaravāle'simātrake ||50||
viśvāvasuḥ syādgandharvabhede viśvāvasurniśi ||
vibhāvasurdinamaṇau hārabhede ca pāvake ||51||
punarvasurbhavedṛkṣe kātyāyanamunāvapi ||
rājahaṁso nṛpaśreṣṭhe kādambakalahaṁsayoḥ ||52||
kalahaṁsastu kādambe rājahaṁse nṛpottame ||
avadhvaṁsaḥ parityāge nindane'pyavacūrṇane ||53||
smṛtā madhurasā drākṣā mūrvikā dugdhikāsu ca ||
nīlañjasā'psarobhede saridbhede'pi vidyuti ||54||
sumedhāstu subuddhau syājjyotiṣmatyāmapīṣyate ||
sumanāḥ puṣpamālatyostridaśe kovide'pi ca ||55||
pracetāstu munau hṛṣṭe syāt pratīcīpatāvapi ||
vihāyāstu śakunte syādvihāyaḥ suravartmani ||56||
trisrotā jahnukanyāyāṁ trisrotāḥ saridantare ||
agaukāśca nāgaukāśca śarabhe siṁhapakṣiṇoḥ ||57||
udarccirutprabhe vahnau divaukāścātake sure ||
dīrghāyuḥ śālmalau kāke mārkaṇḍepe'tijīvini ||58||
saptārcciḥ pāvake proktaḥ saptārcciḥ krūralocane ||
kanīyānanuje'tyalpe kanīyānatiyūni ca ||59||
varīyānatiyūni syādvariṣṭhe śreṣṭhayogayoḥ ||
sādhīyānatibāḍhe syādatisādhau ca vācyavat ||60||
sapañcakam ||
syānnabhaścamasaścandre citrāpūpendrajālayoḥ ||
hiṅguniryāsa ityeṣa nimbe hiṅgurase'pi ca ||61||
divyacakṣuḥ sugandhasya bhede'ndhe ca sulocane ||
sapaṭkam ||
hiraṇyaretasamprāhurdivākarahavirbhujoḥ ||62||
iti sāntavargaḥ ||

hadvikam ||
saho bale sahā mudgaparṇyāñca nakhabhepaje ||
sahā devīkumāryośca sahaḥ kānte sahā bhuvi ||1||
graho'nugrahanirvandhagrahaṇeṣu raṇodyame ||
sūryādau pūtanādau ca saiṁhikeyoparāgayoḥ ||2||
vahaḥ syādvṛṣabhaskandhadeśe gandhavahe'pi ca ||
barhaṁ dale kekipicche gṛhāḥ patnyāṁ gṛhe smṛtāḥ ||3||
grāho grahe'vahāre ca nāho bandhanakūṭayoḥ ||
snehastailādikarasadravye syāt sauhṛde'pi ca ||4||
proho nipuṇatarke syāt proho hastyaṅghriparvaṇoḥ ||
mohamicchanti mūrcchāyāmavidyāyāñca sūrayaḥ ||5||

pṁ 80

lohastu śastrake lihaṁ joṅgake sarvataijase ||
vyūhaḥ syād balavinyāse nirmāṇe vṛndatarkayoḥ ||6||
siṁhaḥ kaṇṭhīrave rāśau sattame cottarasthitaḥ ||
siṁhī kṣudrā bṛhatyoḥ syādvāsake rāhumātari ||7||
bahuḥ syādvipule tryādi saṅkhayāsu tvabhidheyavat ||
ahirvṛtrāsure sarpe'pīhā tūdyamavāñchayoḥ ||8||
guhā tu gahrare siṁhapucchayāṁ skande guho mataḥ ||
vāho bhujāyāṁ vāhastu mānabhede vṛṣe haye ||9||
mahī bhūmau mahī nadyāṁ maha utsavatejasoḥ ||
kuhūḥ syāt kokilārāvanaṣṭendukaradarśayoḥ ||10||
hatrikam ||
paṭahastu samārambha ānakaṁ paṭahaṁ matam ||
kalahaḥ khaḍgakośe syādbhaṇḍane yuddharāḍhayoḥ ||11||
pragrāhastu tulāsūtre bandyāṁ niyamane bhuje ||
hayādiraśmau raśmau ca suvarṇahalipādape ||12||
nigraho bhartsane prokto maryādāyāñca bandhake ||
vigrahaḥ samare kāye vistārapravibhāgayoḥ ||13||
saṅgrāho bṛhaduttuṅge muṣṭisaṁkṣepayorapi ||
āgraho'nugrahāśaktyorākrame grahaṇe'pi ca ||14||
navāhaḥ syānnavadine navāhaḥ pratipattithau ||
pravāho vyavahāre syādapi srotasi vāriṇaḥ ||15||
kaṭāho ghṛtatailādipākapātre ca kharpare ||
kaṭāhaḥ kūrmapṛṣṭhe ca stūpe ca mahiṣīśiśau ||16||
utsāhastūdyame sūtre'pyārohe dairdhyamānayoḥ ||
ārohaṇe nitambe ca samucchrayaniṣādinoḥ ||17||
niryūhaḥ śekhare dvāre niryāse nāgadantake ||
videho dehaśūnye syādvideho mithile smṛtaḥ ||18||
nirūho vastibhede syāt tarkaniścitayorapi ||
dātyūhaḥ kālakaṇṭhe syāddātyūhaścātake'pi ca ||19||
atyūhā nīlikāyāṁ syādatyūhaścitramekhale ||
suvahā sallakīgodhāpadīśephālikāsu ca ||20||
elāparṇyāñca suvahā vallakīrāsnayorapi ||
samyagvāhe tu suvaho vācyavat samudāhṛtaḥ ||21||
vaidehī rocanāsītāvaṇikstrīpippalīṣvapi ||
vārāhī mātṛbhede syād gṛṣṭināmauṣadhe'pi ca ||22||
hacatuṣkam ||
avagrahā iti khyāto vṛṣṭirodhe gajālike ||
svatantratāniṣedhe'pi pratibandhe'pyavagrahaḥ ||23||
pratigrahaḥ svīkaraṇe sainyapṛṣṭhe patadgrahe ||
dvijebhyo vidhivaddeye tadgrahe ca grahāntare ||24||
parigrahaḥ parijane patnyāṁ svīkāramūlayoḥ ||
śāpe'pyupagraho vandyāmupayoge'nukūlane ||25||
abhigraho'bhiyoge'bhigrahaṇe gaurave'pi ca ||
parivarhantu rājārhavastunya'pi paricchade ||26||
pitāmaho viriñcau syāttātasya janake'pi ca ||
tamo'pahaḥ sahasrāṁśumṛgāṅkajinabahniṣu ||27||
upanāho vraṇālepapiṇḍe vīṇānibandhane ||
parīvāho jalacchvāse mahībhṛdbhogyavastuni ||28||
tanūruhaṁ garullomnorvarārohākaṭāvapi ||
varārohastu kathito hastyārohāvarohayoḥ ||29||
avaroho'vataraṇe taroraṅge latodgame ||
aśvārohā'śvagandhāyāmaśvāroho'śvavārake ||30||
mahāsahā māṣaparṇyāmamlānakusume'pi ca ||
gandhavahā tu nāsāyāṁ vāyau gandhavaho mataḥ ||31||
bhavedekasahābhikhyā sūte daṇḍotpalauṣadhau ||
hapañcakam ||
prapitāmaha ityeṣa vidhau pitṛpitāmahe ||32||
iti hāntavargaḥ ||

ṣāntāḥ syuryadyapi kṣāntā varṇānāmanurodhataḥ ||
pṛthakkrameṇa kathyante tathā'pyete samanvayāt ||1||
kṣadvikam ||
akṣaḥ karṣe tuṣe cakre śakaṭe vyavahārayoḥ ||
ātmajñe pāśake cākṣaṁ tutthasauvarccalendriye ||2||
ṛkṣo'dribhede bhallūke śoṇake kṛtavedhane ||
ṛkṣamuktañca nakṣatre yakṣaḥ śrīde ca guhyake ||3||
dakṣaḥ paṭau haravṛṣe tāmracūḍe prajāpatau ||
munibhede drume vahnau dakṣo dakṣā bhuvi smṛtā ||4||
pakṣo māsārddhake pārśve grahe sādhyavirodhayoḥ ||
pakṣaśca parato vṛnde bale sakhisahāyayoḥ ||5||
patatre cullirandhre ca dehāṅge rājakuñjake ||
lakṣaṁ śaravye saṅkhayāyāṁ lakṣaṁ chadmani kathyate ||6||
plakṣo dvīpaviśeṣe syāt parkkaṭīgarddabhāṇḍayoḥ ||
pippale dvārapārśve ca gṛhasya parikīrttitaḥ ||7||
nyakṣaḥ paraśurāme syānnyakṣaḥ kārtsnye niṣkṛṣṭayoḥ ||
cokṣo gīte śucau dakṣe tathā tīkṣṇamanojñayoḥ ||8||
dhvāṅkṣastu kākabakayostarkuke bhikṣuke gṛhe ||
dhvāṅkṣī kakkolikāyāṁ syāt kakṣo dormūlakacchayoḥ ||9||
sairibhe ca vṛṣe kakṣaḥ śuṣkakānanavīridhoḥ ||
kakṣā grāhaṇikākāñcīprakoṣṭhagajarajjuṣu ||10||
sārddhe pade parīdhānapaścādañcalapallave ||
rathabhāge'pi kakṣā syādvīkṣā vismayadṛśyayoḥ ||11||
mokṣo muṣkakavṛkṣe syādapavarge ca mocane ||
rūkṣaḥ pādapajātau syād rūkṣo'premaṇyacikkaṇe ||12||
bhikṣā bhṛtau ca yācñāyāṁ sevābhikṣitavastunoḥ ||
prekṣā'nutprekṣaṇe buddhau rakṣā rakṣaṇarakṣayoḥ ||13||
kṣatrikam 
adhyakṣo'dhikṛte proktaḥ pratyakṣe'dhyakṣamiṣyate ||
gorakṣo nāgaraṅge syāt gavāñca parirakṣake ||14||
ārakṣo rakṣaṇīye syācchīrṣamarmaṇi dantinām ||
raktākṣaḥ kāsare krūre pārāvatacakorayoḥ ||15||
samīkṣā ganthabhede syāt tattvabuddhau nibhālane ||
utprekṣā'navadhāne syāt kāvyālaṅkaraṇe'pi ca ||16||
mṛgākṣī cendravāruṇyāṁ mṛganetrātriyāmayoḥ ||
gavākṣī śakravāruṇyāṁ gavākṣo jālake kapau ||17||
kṣacatuṣkam ||
vīravṛkṣastu bhallātakakubhadrumayormataḥ ||
rājavṛkṣaḥ priyāle syāt suvarṇālutarāvapi ||18||
devavṛkṣaḥ saptaparṇe mandarādiṣu guggulau ||
bhūtavṛkṣastu śākoṭe tathā śyonākapādape ||19||
viśālākṣo hare tārkṣye viśālākṣī varastriyām ||
sakaṭākṣo dhavadrau syāt kaṭākṣasahite'pi ca ||20||
iti kṣāntavargaḥ ||
iti śrīsakalavaidyarājacakramuktāśekharasya
gadyapadyavidyānidheḥ śrīmaheśvarasya kṛtau 
viśvaprakāśe anekārthaśabda-
paricchedaḥ prathamaḥ ||

dvitīyaḥ paricchedaḥ ||2||

avyāni||
athāvyayāni vakṣyante vyaktaṁ pūrvākṣarakramāt ||
akārādikamapyasti nādhikaṁ pūrvato'pi ca ||1||
a ||
a syādabhāve svalpārthe viṣṇāvīśe tvanavyayam ||
āṅ ||
āṅ sīmāyāṁ parivyāptau kriyāyogeṣadarthayoḥ ||2||
ā ||
ā pragṛhyaḥ smṛtau vākye āḥ syāt santāpakoṣayoḥ ||
i ||
i khede ca rūṣoktau ca kāmadeve tvanavyayam ||3||
ī ||
ī duḥkhabhāvane kope lakṣmyāmīḥ syādanavyayam ||
u ||
u sambuddhau ruṣoktau ca śambhuvācī tvanavyayam ||4||
ū ||
ū vākyārambhe'nukampārakṣāhūtiṣvanavyayam ||
ṛ vākye cā'pi kutsāyāṁ devāmbāyāntvanavyayam |5||
e ea||
e-ei śabdau tu he -hai-vat smṛtyāmantraṇahūtiṣu ||
o au ||
o auśabdau ca hohauvat sambuddhayāhrānayormatau ||6||
kāntāḥ ||
ku pāpe ceṣadartha ca kutsāyāñca nivāraṇe ||
manāgalpe ca mande ca dhig nirbhartsananindayoḥ ||7||
gāntāḥ ||
aṅga sambodhaṁne harṣe punararthe ca kīrttitam ||
cāntāḥ ||
tiryak tiro'rthe vakre ca vihaṅgādau tvanavyayam ||8||
cānvācaye samāhāre'pyanyonyārthe samuccaye ||
pakṣāntare tathā pādapūraṇe'pyavadhāraṇe ||9||
prāk prabhāte'pyatīte ca digdeśakālataḥ smṛtam ||
prāga'gre'pi ca pūrvasmin bhave prāgapyanantare ||10||
nanuca praśnadṛṣṭayoktyoḥ samyaggāḍhapraśaṁsayoḥ ||
kiñcārambhe ca sākalye hirug madhyavinārthayoḥ ||11||
ñāntāḥ ||
naña'bhāve niṣedhe ca svarūpārthe vyatikrame ||
īṣadarthe ca sādṛśye tadviruddhatadanyayoḥ ||12||
ṭhāntāḥ ||
suṣṭhu praśaṁsane'pi syādatyarthe'pi ca kathyate ||
apaṣṭhu niravadye syācchobhamāne'pi ca smṛtam ||13||
ṇāntaḥ ||
antareṇa-padaṁ vidyādvināmadhyārthayorapi ||
tāntāḥ ||
tu pādapūraṇe bhede samuccaye'vadhāraṇe ||14||
astu syādabhyanujñāne'pyasūyānīhayorapi ||
kiṁsvit praśne vitarke ca śaśvat punaḥsadārthayoḥ ||
paścāt pratīcyāṁ carame sākṣāt pratyakṣatulyayoḥ ||
sakṛt sahaikavāre syādārād dūrasamīpayoḥ ||15||
yāvat tāvat paricchede kārtsnye māne'vadhāraṇe ||
purastāccaturṣu prācyāṁ purārthe prathame'grataḥ ||16||
uta praśne vitarke syādutā'pyarthavikalpayoḥ ||
kimutātiśaye praśne vikalpe ca prayujyate ||17||
hanta harṣe viṣāde ca vākyārambhavivādayoḥ ||
svastyāśīḥ kṣemapuṇyādau tadvat praśnavikalpayoḥ ||18||
batā'mantraṇasantoṣakhedānukroṣavismaye ||
ahobatā'nukampāyāṁ khede sambodhane'pi ca ||19||
tata ādau paripraśne pañcamyarthe kathāntare ||
ānantarye kutaḥ praśne pañcamyarthe ca nihnave ||20||
ato bhavet kāraṇāpadeśanirddeśayorapi ||
pañcamyarthe tataḥ proktaṁ pañcamyarthe ca śāsane ||21||
sambhāvanāvayavayorantataḥ -padamiṣyate ||
ito yataśca niyame pañcamyarthavibhāgayoḥ ||22||
iti prakaraṇe hetau prakāśādisamāptiṣu ||
nidarśanaprakāre syādanukarṣe ca sammatam ||23||
atiśabdaḥ praśaṁsāyāṁ prakarṣe laṅghane'pyati ||
prati pratividhau vīpsā lakṣaṇeṣu prayogataḥ ||
mātrārthe cābhimukhye ca pratidānādiṣu prati ||25||
thāntāḥ ||
atho atha ca sampraśne maṅgalārambhayorapi ||
anantare ca kārtsnye ca saṁśaye ca prakīrtitaḥ ||26||
yathāśabdastu nirddiṣṭastulyayogānumānayoḥ ||
tathā syānniścaye pṛṣṭaprativākye samuccaye ||27||
ubhau coddeśanirddeśasādṛśyeṣu prakāśitau ||
kārakasyo'papattau ca sarvathā hetubāḍhayoḥ ||28||
anyathā vitathārthe syādanyathā cā'parārthake ||
vṛthā niṣkāraṇe vandhye vṛthā syādvidhivarjjite ||29||
dāntāḥ ||
ut prakāśe vibhāge ca prābalyāsvāsthyaśaktiṣu ||
prādhānye bandhane bhāve mokṣe lābhorddhakarmaṇoḥ ||30||
nāntāḥ ||
nu syāt praśne vikalpārthe'pyatītānunayārthayoḥ ||
nanu praśne'pyanunaye'nujñāne'pyavadhāraṇe ||31||
āmantraṇe cā'pi nanu kinnu praśnavitarkayoḥ ||
nānā vinārthe'pi bhavennānā'nekobhayārthayoḥ ||32||
sthāne tu kāraṇārthe ca yuktasādṛśyayorapi ||
anu hīne sahārthe ca paścāt sādṛśyayoranu ||33||
āyāme ca niyāme ca lakṣaṇādāvanukrame ||
ni niveśabhṛśārthādhobhāvavinyāsarāśiṣu ||34||
āśraye bandhane mokṣe dārakarmaṇi darśane ||
antarbhāve ca sāmīpyakauśaloparameṣu ca ||
nityārthe saṁyame cā'pi kṣepārthe'pi ca viśrutam ||35||
pāntāḥ ||
apa syādapakṛṣṭārthe varjjanārthaviyogayoḥ ||
viparya'pi vikṛtau caurye nirddeśaharṣayoḥ ||36||
upa sāmarthyadākṣiṇyadoṣākhyānātyayeṣu ca ||
ācāryakaraṇe dāne vyāptāvārambhapūjayoḥ ||37||
tadyoge'pi ca lipsāyāṁ bharaṇārthopamārthayoḥ ||
upa hīne'dhike prokto'pyāsanne'pyupa kīrttitaḥ ||38||
api sambhāvanāpraśnaśaṅkāgarhāsamuccaye ||
tathā yuktapadārtheṣu kāmacārākriyāsu ca ||39||
bā'ntāḥ |
vaśabda upamāyāṁ syādvaruṇe vānunaye'pi ca ||
vā syādvikalpopamayorevārthe'pi samuccaye ||40||
vi śreṣṭhātītanānārthe viḥ syāt pakṣiṣvanavyayam ||
vai syāt sambodhane pādapūraṇe'nunaye'pi ca ||41||
bhāntāḥ ||
abhī'tthambhūtakathane'pyabhi vīpsābhimukhyayoḥ ||
māntāḥ ||
sma pādapūraṇe'tīte sāmi nindārddhayormatam ||42||
amā sahārthāntikayornūnaṁ niścitatarkayoḥ ||
kāmam prakāme'numatāvasūyānugame'pi ca ||43||
nāma prākāśyasambhāvyakutsābhyupagameṣu ca ||
sāmprataṁ cādhunārthe syād yuktārthe'pi ca sāmpratam ||
huṁ vitarke paripraśne huṁ ruṣoktyanunītiṣu ||
tum praśne'ṅgīkṛtau roṣe āsmṛtau cāvadhāraṇe ||45||
kuṁ praśne'pi ruṣoktau ca prādhvaṁ namrānukūlayoḥ ||
kiṁ praśne'pi kutsāyāṁ kaṁ śiraḥsukhavāriṣu ||46||
numityanumatau proktaṁ praṇave cā'pyupakrame ||
evaṁ prakāropamayoraṅgīkāre'vadhāraṇe ||47||
alaṁ bhūṣaṇaparyāptivāraṇeṣu nirarthake ||
alaṁ śaktau ca nirddiṣṭaṁ śaṁ kalyāṇe sukhe'pi ca ||48||
saṁ saṅgārthe prakṛtyarthe śobhanārthasamarthayoḥ ||
joṣaṁ sukhe praśaṁsāyāṁ tūṣṇīṁlaṅghanayorapi ||49||
tūṣṇīkaṁ tu smṛtaṁ maune maunaśīle tvanavyayam ||
taddinaṁ dinamadhye syāt taddinaṁ prativāsare ||50||
abhīkṣṇaṁ muhuraśrānte śīghraprakarṣayorapi ||
abhīkṣṇaṁ tu tathāpaunaḥpunye syāt santate'pi ca ||51||
idānīṁ vākyabhūṣāyāṁ sampratyarthe ca varttate ||
kathaṁ praśne sambhrame ca prakārārthe ca sambhave ||52||
kimu sambhāvanāyāṁ syādvimarṣe ca kimu smṛtam ||
bhṛśaṁ prakarṣe cātyarthe'vaśyaṁ nityaprayatnayoḥ ||53||
yāntāḥ ||
ayi praśnānunayayoḥ samayāntikamadhyayoḥ ||
aye krodhe viṣāde ca sambhrame smaraṇe'pi ca ||54||
rāntāḥ ||
pra prakarṣe gatādyarthe duḥ syāt kaṣṭaniṣedhayoḥ ||
punaraprathame bhede svaḥ svargaparalokayoḥ ||55||
parā vimokṣaprādhānyapratilomeṣu varttate ||
ābhimukhye bhṛṣārthe ca vikrame ca gatau vadhe ||56||
purā purāṇe nikaṭaprabandhātītabhāviṣu ||
pari syāt sarvatobhāve varjjane lakṣaṇādiṣu ||57||
pūjāliṅganavīpsāsu bhūṣaṇe vyādhiśokayoḥ ||
doṣākhyāne'pyuparame vyāptau nivasane'pi ca ||58||
prāduḥ prākāśyavṛttau syāt sambhāvye ca prayujyate ||
nirniścaye krāntādyarthe nirniḥśeṣaniṣedhayoḥ ||59||
antarmadhye tathā prānte svīkārārthe'pi dṛśyate ||
urarī corarī corī vistāre'ṅgīkṛtau trayam ||60||
antarā'pi vinārthe syānmadhyārthanikaṭārthayoḥ ||
lāntāḥ |
kilaśabdastu vārttāyāṁ sambhāvyānunayārthayoḥ ||61||
khalu syādvākyabhūṣāyāṁ jijñāsādau ca sāntvane ||
niṣedhane'pi vīpsāyāṁ khalu māne ca kīrttitam ||62||
vā'ntāḥ ||
avā'lambanavijñānaviyogavyāptiśuddhiṣu ||
īṣadarthe paribhave'pyevaupamye'vadhāraṇe ||63||
ṣāntāḥ ||
uṣā rātrau tadante syādatrānavyayamapyuṣā ||
doṣā rātrimukhe rātrāvatrānavyayamapyasau ||64||
nikaṣā tvantike madhye rakṣomātaryanavyayam ||
sa pūjāyāṁ bhṛṣārthānumatikṛcchrasamṛddhiṣu ||65||
purataḥ prathame cā'gre'pyagrataḥ prathamāgrayoḥ ||
puro'gre prathame ca syādañjasā tattvatūrṇayoḥ ||66||
amitaḥ śīghrasākalyasammukhobhayato'ntike ||
bhūyaḥ punaḥ punaḥ khyātaṁ prabhūtārthe tvanavyayam ||67||
nirniścaye niṣedhe ca sākalyātītayorapi ||
tiro'ntarddhau tiryagarthe mitho'nyonyaṁ mitho rahaḥ ||68||
pūrvedyuriṣyate prātaḥ pūrvedyuḥ pūrvavāsare ||
śanaiḥ śanaiścare svaire nīcaiḥ svairālpayormatam ||69||
hāntāḥ ||
ha syāt sambodhane pādapūraṇe'navyayaṁ śive ||
hā viṣāde ca śoke ca duḥkhārthe'pi ca kathyate ||70||
hi pādapūraṇe hetau viśeṣe'pyavadhāraṇe ||
hī duḥkhahetāvuddiṣṭo hī vismayaviṣādayoḥ ||71||
hāhā duḥkhe huhū harṣe gandharve'mū tvanavyaye ||
he hai vyastau samastau ca hūtisambodhanārthayoḥ ||72||
ho hau caivaṁvidhau jñeyau sambuddhāhlānayorapi ||
saha sākalyasādṛśyayaugapadyasamṛddhiṣu ||73||
vidyamāne ca sambandhe sahaśabdaḥ prakīrttitaḥ ||
aho dhigarthe śoke ca karuṇārthaviṣādayoḥ ||74||
āho utāho dvāvetau paripraśnavicārayoḥ ||
aha-śabdo niyogārthe kṣepārthe'pi nigadyate ||
kṣāntāḥ 
maṅkṣu śīghre bhṛṣārthe ca tattvārthe'pi kkacinmatam ||75||
ityavyayāmekārthavargaḥ ||
yadyapūrvatayā kiñcinnāmātra pratibhāti ca ||
tattadanviṣyatāṁ sadbhirnāmapārāyaṇādiṣu ||1||
tattatkavīndrairatha paṇḍitendraiḥ 
prayogasambodhaphaladvayāptyai ||
yairnāmakaṇṭhābharaṇaṁ kṛtaṁ taiḥ 
sarvajñatā svapraṇayīkṛtaiva ||2||
svairapracāraiḥ parikalpitābhiḥ 
śabdārthasambodhakathāprathābhiḥ |
vyākhyābhiraprāptamudāṁ pramoda-
mādhātumatraiṣa pariśramo naḥ ||3||
etāṁ kṛtiṁ kṛtadhiyaḥ kṛtakṛtyabhāva -
māpādayantu sadayaṁ, sadayaṁ tu cetaḥ ||
nityaṁ maheśvarakaveḥ paribhāvayantaḥ 
santaḥ paronnatiratā hi bhavanti loke ||4||
rāmānalavyomarūpaiḥ śakakāle'bhilakṣite |
koṣaṁ viśvaprakāśākhyaṁ niramācchrīmaheśvaraḥ ||5||
iti śrīsakalavaidyarājacakramuktāśekharasya gadyapadyavidyānidheḥ
śrīmaheśvarasya kṛtau viśvaprakāśe anekārthāvyayaparicchedo
dvitīyaḥ ||

samāpto'yaṁ viśvaprakāśaḥ ||
śubhamastu |